Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text] आगम-सागर-कोषः (भागः-५)
[Type text] सुरादेवी- सुरादेवी पश्चिमरुचकवास्तव्या दिक्कुमारी | दिक्कुमारिमहत्तरिका। स्था० १९८१ सुरूपाआव० १२२। पाश्चात्यरुचकवास्तव्या द्वितीया
तृतीयकुलकरपत्नी। आव० ११२। धर्मकथायां दिक्कुमारीमहत्त-रिका। जम्ब० ३९१। शिखरिणिवर्षधरे चतुर्थवर्गेऽध्ययनम्। ज्ञाता० २५२। धर्मकथायां चतुर्थो कूटः। स्था०७२। निरयावल्यां
पच्चमवर्गेऽध्ययनम्। ज्ञाता०२५२ चतुर्थवर्गेऽष्टममध्ययनम्। निर० ३७
सुरेंददत्ते-सुरेन्द्रदत्तः-सम्भवजिनप्रथमभिक्षादाता। सुरादेवीकूड-सुरादेवीकूटम्। जम्बू. २९६। सुरादेवीकूटं- आव०१४७ सुरादेवीदिक्कुमारीकूटम्। जम्बू. ३८१|
सुलभबोहिय-सुलभबोधिकः बोधिः-जिनधर्मः। प्राप्तिः सुरासुरिया- भोजने अयं च सूरोऽयं च सूरो भुक्तां च सा सुलभा यस्य स सुलभबोधिकः। स्था०६० यथेष्ट-मित्येवं या परिवेषणक्रिया सा सूरासूरिका। सुललिअ-सुललितं-स्वरघोलनाप्रकारेण सुष्ठ-अतिशयेन ज्ञाता०२५३।
ललतीव यत्, यदिवा यत् श्रोत्रेन्द्रियस्य सुरिंदगोवग- सुरेन्द्रगोपकः-वर्षासु रक्तवर्णः
शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च क्षुद्रजन्तुविशेषः। जम्बू० २१२।
प्रतिभासते तत्। जम्बू०४०। सुरिंददत्त- तृतीयतीर्थकृत्प्रथमभिक्षादाता। सम० १५१। | सुललिय-स्वरघोलनाप्रकारेण सुष्ठु-अतिशयेन ललतीव सुरेन्द्रदत्तः-इन्द्रदत्तराजस्यामात्यदुहितसम्भूतः। । यत् सुकुमालं तत् सुललितम्। अनुयो० १३२। कुमारः। उत्त० १४९। सुरेन्द्रदत्तः
सुलस-कालसौकरिसुतः अभयकुमारस्य सखा। सूत्र० तितिक्षोदाहरणेऽमात्यपुत्रीजातः इन्द्रदत्तराजसुतः। १७८। सुलसद्रहः। जम्बू० ३०८, ३५५५ ओघ० ७०२
सुलसदह-देवकुरौ चतुर्थो ह्रदः। स्था० ३२६। सुरियाभ- सूरियाभः-ज्ञातायां त्रयोदशमेऽध्ययनेऽतिदेशः। सुलसा-दशमतीर्थकृत्प्रथमा शिष्या। सम० १५२। आगाज्ञाता० १८०। ज्ञातायां षोडशमेऽध्ययने अतिदेशः। मिन्यां षोडशतीर्थकृत्पूर्वभवनाम। सम० १५४। स्मृतिविज्ञाता० २१०। ज्ञातायां त्रयोदशममध्ययने अतिदेशः। शेषः। आव. १५८ भद्दिलपुरे नागगाथापतेर्भार्या। अन्त० ज्ञाता० १७८1 नाट्यविधावतिदेशः। निर०२९।
४। सुलसा-अमूढदृष्टित्वोदाहरणे श्राविका। दशवै.१०२ सुरुआ- मध्यमरुचकवास्तव्या तृतीया दिक्कुमारिका। अम्बडपरिव्राजकसमृद्धिरुपलभ्यापिन संमोहं गता जम्बू० ३९१।
श्राविका। प्रज्ञा०६१। सुलसा। निशी. १५। सुलसासुरुचि- सुरूची रुढिगम्या आभरणविशेषो वा। प्रश्न० ७०। शिक्षायोगदृष्टान्ते राजगृहे प्रसेनजित्सत्करथिकपत्नी सुरूप-आधानुमोदनायां श्रीनिलयपुरे राजपत्न्युपभोक्ता श्राविका। आव०६७६| वणिक्। पिण्ड०४९।
सुलसुलायइ-झटति। तन्दु सुरूपविदयुन्मती-किन्नरीविशेषः। प्रश्न. ९० | सुलोचना- मानपिण्डोदाहरणे कौटुम्बिकगृहिणी। पिण्ड. सुरूपा-भूतानन्दस्य तृतीयाऽग्रमहिषी। भग० ५०४। १३४१ सुरूपा- मध्यरुचकवास्तव्या दिक्कुमारीप्रधाना। आव० | सुवग्गू-सुवल्गू-ईशानेन्द्रलोकपालस्य वरुणस्य १२३
विमानम्। भग० २०३। सुवल्गूर्विजयः। जम्बू. ३५७। सुरुव- यशस्मत्कुलकरभार्या। स्था० ३९८ भूतेन्द्रः। स्था० | स्था० ८० ८५ सुरूपः। ज्ञाता०११। सरूपः-भूतेन्द्रः। जीवा. १७४१ | सवच्छ-सवत्सः-दक्षिणात्यक्रन्दितव्यन्तराणामिन्द्रः। सरूपः-दक्षिणनिकायेदवितीयो व्यन्तरेन्द्रः। भग प्रज्ञा० ९८। कंद्रेन्द्रः। स्था० ८५। सवत्सः विजयः। जम्बू. १५८
३५२ सुरुवा-सुरूपा भूतानदस्य तृतीयाऽग्रमहिषी। भग० ५०४॥ | सुवच्छा-सुवत्सा-अधोलोकवास्तव्या दिक्कुमारी। आव० सुरूपस्य तृतीयाऽग्रमहिषी। स्था० २०४। दिक्कुमारी। | १२१। सुवत्सा पञ्चमी दिक्कुमारी महत्तरिका। जम्बू. महत्तरिका। स्था० ३६१। तृतीया
| ३८८१ स्था० ८०| सुवत्सा-विमलकञ्चनकूटे देवी। जम्बू.
मुनि दीपरत्नसागरजी रचित
[130]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169