Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सुयहाण- श्रुतस्थानं-आचार्योऽहमित्यादिकम्। पिण्ड. ३५१ ९७१ श्रुतस्थान-गण्यादिः। पिण्ड. ९८१
सुरक्ता-वापीनाम। जम्बू० ३७११ सुयधम्म- श्रुतधर्मः-श्रुतस्वभावः, बोधस्वभावत्वात् सुरगणनरिंदमहिय-सुरगणनरेन्द्रमहितःश्रुतबो-धश्च। आव० ८७ श्रुतधर्मः-चारित्रधर्मः, श्रुतं- देवसमूहनृपपूजितः। आव० ७८८।। द्वादशाङ्गं तस्य धर्मः श्रुतधर्मः। दशवै० २३। श्रुतमेव- । | सुरगोव-सुरगोपः-इन्द्रगोपाभिधानो रक्तवर्णः कीटः। आचारादिकं दुर्गतिप्रपत्तज्जीवधारणात्। धर्मः- ज्ञाता० १६० श्रुतधर्मः। स्था० ५१५२ श्रुतमेव धर्मः श्रुतधर्मः- सुरङ्गः- भूमिगृहम्। उत्त० ३७८ नन्दी. १६७| स्वाध्यायः। स्था० १५४
सुरह-सुराष्ट्रजनपदः। ज्ञाता० २०| निशी. ३०४ आ। सुयनिस्सिए- श्रुतं-कर्मतापानं निश्रितं-आश्रितम्, श्रुतं । सुरत-मैथुनम्। ओघ० १०७।। वा निश्रितमनेनेति श्रुतनिश्रितम्, यत्पूर्वमेव सुरतानुबन्धि- मनःपरिचारणं-सुरतानुबन्धिः परस्परं श्रुतकृतोपकारास्ये-दानीं पुनस्तदनपेक्षमेवानुप्रवर्तते सभ्या-सभ्यमनःसङ्कल्पकरणरूपम्। प्रज्ञा० ५५२। तदवग्रहादिलक्षणं श्रुतनि-श्रितम्। स्था० ५१। सुरत्तकणवीर- सुरक्तकणवीरं कुसुमविशेषः। प्रश्न० ५९। सुयपय- श्रुतपदाभिधेयं-आचारादिशास्त्रम्। अनुयो० ३२१ सुरदत्त-उत्कृष्टमालापहृते गृहपतिः। प्रश्न. १०९| सुयपिच्छ- शुकपिच्छं शुकस्य पतत्रम्। प्रज्ञा० ३६०| सुरप्पिए- यक्षायतनम्। ज्ञाता०९९०। सुरप्रियःसुयपेट- त्रीन्द्रियविशेषः। प्रज्ञा० ४२।
यक्षायतन-विशेषः। अन्त० । सुरप्रियनामयक्षायतनम् सुयबेंट-त्रीन्द्रियजन्विशेषः। जीवा० ३२१
|आव०६२ सुयभत्ती- श्रुतभक्तिः -श्रुतबहुमानः,
सुरप्पिय-नन्दनवनोद्याने यक्षः। निर० ३९। विपक्षितकर्मबन्धकारणम्, एकोनविंशतितमस्थानकम् सुरभि-सुरभिः-शतयुः। बृह. १४३ आ। | आव० ११९| श्रुतभक्तियुक्तता-प्रवचनप्रभावना सुरभिउवल-सुरभ्युपलः-गन्धपाषाणः। पिण्ड० ९। श्रुतभक्तिः -प्रवचनप्रभावना तया च निर्वति-तवान सुरभिगंधनाम- यदुदयाज्जन्तुशरीरेषु सुरभिगन्ध श्रुतबमानेन। ज्ञाता० १२२॥
उपजायते तत्सुरभिगन्धनाम। प्रज्ञा० ४७३। सुयभावभासा- श्रुतभावभाषा, भाषाभेदः। दशवै० २०८। | सुरभिगंधकासाइया-सुरभिगन्धकषायद्रव्यपरिकर्मिता सुयमुहगुज्झदरागसरिस- शकमखस्य गुजार्धस्य च लघु-शारिका सुरभिगन्धकाषायिकी। जीवा० २५३। रागेण-सदृशो रागः। ज्ञाता० २३१|
सुरभिदाण- सुरभिदानं-सुगन्धिमद्जलम्। ज्ञाता० १६०/ सुयवेय-तृणविशेषः। प्रज्ञा० ३३॥
सुरभिपुर- श्रीमहावीरविहारक्षेत्रम्। आव० १९७१ सुयसागर- ऐरवते आगामिन्यां नवम तीर्थकृत्। सम. | सुरयरिक्का- सुरतविरतः मुक्तमैथुनः। चतु०। १५४
सुरवर-सुरवरः-सत्योदाहरणे शौर्यपुरे यक्षविशेषः। आव० सुयान- सुगति-सुज्ञानं वा। सम० १८१
७०५ सुयाल-सुकालः। भग० १९९।
सुरहि-सुरभिः शतग्रुः। आचा० ३४८१ सुयी- पञ्चदशमजिनस्य प्रथमा शिष्या। सम० १५२। सुरहितोवलए-गन्धारोहकः। ओघ० १३० सुरंगा-सुरङ्गा। आव० १६०, ६७७।
सुरहिपलंब-सुरभिः शतग्रिप्रलम्बः। आचा० ३४८१ सुर-सुष्ठु राजते सः सुरः-देवः। उपा० २६।
सुरा-हिमवद्वर्षधरे नवमकूटम्। स्था० ७१। सुरापिष्टापिट्ठकम्पादिद-व्यसंजोगओ। दशवै० ८८ ज्ञाता० २०९। दिनिष्पन्नाः । दशवै. १८८५ सुरइय-सुरचितः सुष्ठुकृतः सुरतिदो वा सुखकरः। प्रश्न. तन्दुलधवादिवल्लीनिष्पन्ना। विपा. ४९। ७०| अचलपुरीयः कौटुम्बिकः। मरण |
काष्ठपिष्टनिष्पन्नः। उपा०४९। सुरक्खिय- सुष्ठु-प्राहरिकपुरुषादिव्यापारणद्वारेण सुरादेव- वाराणस्यां गृहपतिः। स्था. ५०९। महावीरस्य रक्षितः-पालितो दस्युभूषिकादिभ्यः। सुरक्षितः। उत्तः । चतुर्थश्राद्धः। उपा० ३४।
मुनि दीपरत्नसागरजी रचित
[129]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169