Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 125
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] રરા आव. १६२ सपुप्फ-विंशतिसागरोपमस्थितिकं देवविमानम। सम. | सुप्पमाण-सुप्रमाणः-उचितप्रमाणः। औप० १० ३८ सुप्पसिद्धा- चतुर्थतीर्थकृत्शीबिका। सम० १५३। सुपुष्पा– वापीनाम। जम्बू० ३७१। सुपतिष्ठकं-भाजनविधिविशेषः। जीवा. २६६। सुपेसल-स्पेशलं नाम शोभनं प्रीतिकरं वा इति वृद्धाः सुफणि-सुष्ठ सुखेन फण्यते-क्वाथ्यते तक्रादिकं यत्र ततश्च-सुपेशलं शोभनं प्रीतिकरं वा। उत्त० ३६१। तत्सफणि स्थालीपिठरादिभाजनम्। सूत्र० ११७ सुप्प-गयकण्णाकारं। निशी० ६० आ। सूर्पम्। प्रश्न० ८। | सुबंधु-सुबन्धुः श्रीदामराजस्यामात्यः। विपा.७० सूर्पः। आचा०७५ सुबन्धुः। उत्त० ३०६ सुप्पइण्णा-सूप्रतिज्ञा, दक्षिणरुचकवास्तव्या द्वितीया | सुबंधुसचिव-भोगान्तरायविशेषे दृष्टान्तः। प्रज्ञा० ४६५। दिक्कु-मारीमहत्तरिका। जम्बू० ३६१। सुबन्ध-प्रागामिन्यां सप्तमकुलकरः। सम० १५३। सुप्पकत्तर- शूर्पकतरं शूर्पखण्डम्। उपा० २१॥ द्वितीयब-लदेवपूर्वभवनाम। सम० १५३। भरते सुप्पकोण- शूर्पकोणम्। आव० २२४१ आगामिन्यामुत्सर्पि-ण्यां सप्तमकुलकरः। स्था० ३९८१ सुप्पणहं- शूर्पमिवधान्यशोधक भाजनविशेषवत् नखा | सुबंभ- एकादशसागरोपमस्थितिकं देवविमानम्। सम० यस्य स शूर्पणखः। ज्ञाता० १३३। १९| सुप्पणिहिइंदिए- सुपणिहितेन्द्रियः सुबंभचेर- सुब्रह्मचर्य-संयमः। सूत्र. २४२। श्रोत्रादिभिर्गाढमुपयुक्तः। दशवै० १९०। सुबाह-रुक्मिधारिण्योर्दारिका। ज्ञाता०१४०। सुबाहःसुप्पणिहिय-सुप्रणिहितं-सुणिधानवत् सुरक्षितम्। प्रश्न. वज्रानिधारिण्योः पुत्रः। आव० ११७। ११२ सुबाहुकुमार-सुबाहुकुमारः। विपा० ९०| सुप्पदिण्णा-सुप्रदत्ता-दक्षिणरुचकवास्तव्या सुबाहू-सुबाहूः-विपाकदशानां द्वितीयश्रुतस्कन्धे दिक्कुमारी। आव० १२२॥ प्रथममध्य-यनम्। विपा० ८९। सुप्पबद्ध-अष्टमग्रैवेयकविमानप्रस्तटः। स्था० ४५३। सुबीए- सुपीतः। जम्बू०४९१ सुप्पबुद्धा- सुष्ठ-अतिशयेन प्रबुद्धा-उत्फुल्ला सा सुप्रबुद्धा। | सुबुद्धि- सगरचक्रे महामात्यः। नन्दी० २४२। सुबुद्धि जम्बू० ३३६। सुप्रबुद्धा सुष्ठ-अतिशयेन प्रबुद्धे व प्रबुद्धाः मंत्ति। निशी० ११९ । मणिकनकरत्नानि निरन्तरं सर्वतश्चाकचिक्येन | सुबुद्धी- सुबुद्धिः मन्त्रीविशेषः। ओघ० १०। सुबुद्धिः-महासर्वकाल-मुन्निन्द्राः, जम्ब्वा सुदर्शनायास्तृतीयं नाम। बलराज्ञोऽमात्यः। आव० ११६। सुबुद्धिः-गजपुरे जीवा० २९९। सुप्रबुद्धा, दक्षिणरुचकवास्तव्या तृतीया नगरश्रेष्ठी। आव० १४५। सुबुद्धिःदिक्कुमारिका मह-त्तरिका। जम्बू. ३९१। सुप्रबुद्धा- विजयबलदेवपूर्वभवनाम। आव० १६३॥ दक्षिणरुचकवास्तव्या दिक्कुमारी। आव० १२२॥ प्रतिबुद्धिनामराजस्य मन्त्री। ज्ञाता० १३०| चम्पायां सुप्पभ- सुप्रभः चतुर्थबलदेवविशेषः। आव० १५९। आगा- जितशत्रोरमात्यः। ज्ञाता० १७३। सचिवविशेषः। निशी. मिन्यां तृतीयकुलकरः। सम० १५३। भरते ३५१ आ। आगामिन्यामु-त्सर्पिण्यां तृतीयकुलकरः। स्था० ३९८१ सुब्भ- रूप्यविशेषः। राज०२८। रूप्यविशेषः। जम्ब० सुप्रभः क्षोदवर-द्वीपे पूर्वार्धाधिपतिर्देवः। जीवा० ३५५ २९११ पद्मप्रभजिनः षष्ठ-जिनः। नन्दी०४७ सम० १५४| सुब्भिदुब्भि- शुभाशुभः। प्रश्न० १६०| सुप्पभा- चतुर्थबलदेवमाता। सम० १५२ सुब्भिसद्द- शुभशब्दः। ज्ञाता० १७४। शुभशब्दः। प्रज्ञा० दवितीयतीर्थकृत्-शीबिका। सम० १५१| कालवालस्य ર૮°. तृतीयाऽग्रमहिषी। स्था० २०४। भूतानंदस्य | सुब्भिसद्दपरिणाम- शुभशब्दपरिणामः। जीवा० ३७३। षष्ठ्यग्रमहिषी। भग० ५०४। सुप्रभा-भद्रबलदेवमाता। | सुब्भिसद्दि- शुभशब्दो मनोज्ञाः। स्था० २५५ मुनि दीपरत्नसागरजी रचित [125] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169