Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 123
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text]] शुचिकृ-तदेहः। औप० २३॥ नद्यादिगतं च। प्रज्ञा० २८ शुद्धोदकं-अन्तरिक्षसमुद्भवे सुद्धप्पावेसाइं- शुद्धात्मानी-वैश्याणि वेषोचितानि अथवा | नद्यादिगतं वा। जीवा. २७) शुद्धानि च तानि प्रवेश्यानि च राजादिसभाप्रवेशोचितानि | सुद्धोदग- शुद्धोदकं-अन्तरिक्षोदकम्। दशवै० १५३ शुद्धप्रवेश्यानि। भग० १३७ सुद्धोदण- शुद्धोदनः। आव० ८५६) सुद्धभूमि-शुद्धभूमिः लाढावज्रभूमिः। आव. २१२। | सुद्धोदणसुओ- शुद्धोदनसुतः। आव० ४१२। सुद्धवाए- शुद्धवातः मन्दस्तिमितो बस्तिदृत्यादिगतो वा। | सुद्धोदय-शुद्धोदकं-मेघमुक्तं समुद्रादिसम्बन्धि च जलम् जीवा० २९ | उत्त०६९१ सुद्धवाताणुओग- शुद्धा-अनपेक्षितवाक्यार्था या वाक्वचनं | सुद्धोयण- शाकादिवर्जितं कूरम्। भग० १६३। सूत्रमित्यर्थः तस्या अनुयोगो-विचारः शुद्धवागनुयोगः। | सुद्धोवहडे- शुद्धोपहतं-अल्पलेपाभिधानचतुर्थेषणाविषयस्था०४९५४ भूतम्। स्था० १४८५ सुद्धवाय-मंदस्तिमितः शीतकालादिष् शुद्धवातः। आचा० | सुद्धम्म-सुधर्मः अणगारविशेषः। विपा० ९५। सुधर्मः७४। स्थविरविशेषः। विपा. ९२२ सुखवाया- शुद्धवाताः-उत्कलिकायुक्तविशेषविकला सुधम्मसामी- सुधर्मास्वामी-काष्ठहारकदृष्टान्ते मन्दा-निलादयः। उत्त० ६९४| आचार्यः। दशवै० ९३। सुद्धवियड- शुद्धविकटं-प्रासुकमुदकम्। आचा० ३४६। सुधम्मा- सुधर्मा-विशष्टच्छन्दकोपेता विजयदेवस्य शुद्धविकटं-उष्णोदकम्। स्था० १४८१ सभा। जीवा० २२६। सुद्धसज्जा-सद्यग्रामस्य सप्तमी मूर्च्छना। स्था० ३९३। | सुधर्मसभा-सुधर्मविमाने सभा। प्रश्न. १३५१ सुद्धागणि- शुद्धाग्निः-निरिन्धन अग्निः। दशवै. १५४१ | सुधर्मस्वामी-पञ्चमगणधरः। आचा० ११| सुद्धागणी- शुद्धाग्निः-अयःपिण्डादौ योऽग्निः। जीवा० २९। पञ्चमगणधरः। स्था०७। जम्बूस्वामिनं प्रति शुद्धाग्नि-अयस्पिण्डायनुगतोऽग्निर्वियुदादिर्वा। गुरूपर्वक्रमलक्षणसम्बन्ध-स्योपदेष्टा। भग०६) जीवा० १०७ जम्बूस्वामिनं कथकः। आचा०२६। सुद्धागनि-शुद्धाग्निः-अयस्पिण्डान्तर्गतोऽग्निः। ज्ञाता० सुधर्मा- सौधर्मकल्पे सभा। ज्ञाता० १२७। १०४ सुधर्मास्वामी- अर्थतोऽनन्तरागमे पञ्चमगणधरः। सुद्धाणं-समत्ते वंदणे आयरिओ पणामं करोति एवं ज्ञाता०१॥ शुद्धाणं असत्तो गिलाणो शुद्धमेव केवलं पणमति। सुनंद-सुनन्दः-वासुपूज्यजिनप्रथमभिक्षादाता। आव. निशी. २३८ आ। १४७। सुनन्दः-हस्तिनापुराधिपतिः। विपा० ४८। अष्टमसुद्धाभिसित्त-जातिसुद्धोपि दिनादिएण अभिसित्तो तीर्थकृत् पूर्वभवनाम। सम० १५३| सुनन्दो चम्पायां सुद्धाभि-सित्तो। निशी० २६८ आ। श्रावकः। उत्त० १२३ सुद्धसणा- शु?षणा-दशैषणादोषरहित आहारादिः। आचा० सुनंदा-धनपालेभ्यस्य दुहिता। आव० २८९। सुनंदी- सत्समृद्धिकः। ज्ञाता० ५८ सुद्धेसगिए- शु?षणा-शङ्कितादिदोषपरिहारतः सुनक्खत्त- गोशालकशतके अनगारः। भग० ६७८१ पिण्डग्रहस्त-द्वांश्च शुद्धैषणिकः। भग० ९२१। सुनक्षत्र- वीरदेवकुशिष्यमुक्ततेजोलेश्यादग्धमुनिः। सद्धसणित-शद्वैषणिकः-शद्धा-अनतिचारा जम्बू० २२४॥ एषणाशकिता-दिदोषवर्जनरूपा तया चरति। स्था० सुनाभ- पद्मनाभपुत्रः, युवराजश्च। ज्ञाता० २१४। २९८१ सुनिउण- सुनिपुणः सुसूक्ष्मः वा सुष्ठुनिश्चितगुणः। सुद्धोदए- शुद्धोदकं-तडागसमुद्रनदीह्रदावटादिगतमवश्या- | सम० ११५। दिरहितं जलम्। आचा० ४०। शुद्धोदकं अन्तरिक्षसमुद्धवं | सुनिच्छिय- सुनिश्चितः-ज्ञानदर्शनचारित्राणां यावज्जीवं २४३॥ मुनि दीपरत्नसागरजी रचित [123] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169