Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
निद्रया। आचा० १५२। सूत्रं-आगमः। स्था० ५०३। सुत्थिए-स्वस्तिकः। जीवा० १८९। सुत्तअत्थकहणा- सूत्रार्थकथनां व्याख्यानः। आव० २६५। | सूत्रस्पर्शिकनियुक्त्यनुगमः- निर्युक्त्यनुगमे भेदः। सुत्तखेड्ड-सूत्रखेल-सूत्रक्रीडा। जम्बू. १३९।
जम्बू०९। सुत्तग-सुत्तकं-कटीसूत्रम्। उत्त० ४९२। सूत्रकं- सुदंसण-सुदर्शनः-जम्बूद्वीपाधिपदेवः। स्था० ४३७) हयमुखभू-षणविशेषः। जम्बू० २३५। सूत्रकं-वैकक्षककृतं सुदर्शनः। उत्त० ३७९। सुदर्शनः-कायोत्सर्गदृष्टान्ते सुवर्णसू-त्रम्। जम्बू० १०५
चम्पायां श्रेष्ठिपुत्रः। आव० ८००। सुदर्शनःसुत्तगमा-सुत्तप्रकारा। निशी. ११ |
अन्तकृद्दशानां षष्ठमव-र्गस्य दशममध्ययनम्। अन्त० सुत्तत्थ-सूत्रार्थ एव केवलः प्रतिपाद्यते
१८ राजगृहे श्रेष्ठिः । उत्त० ११२। सुदर्शनः। जम्बू० यस्मिन्ननुयोगेऽसौ सूत्रार्थः,
२०४। सुदर्शनः-मथुरायां भण्डीरोद्याने यक्षः। विपा. सूत्रार्थमात्रप्रतिपादनप्रधानो वा सूत्रार्थः। आव० २७। ७०| पञ्चमबलदेवनाम। सम० १५४। सुदर्शनःसुत्तदोसा- द्वात्रिंशतप्रमाणः सूत्रदोषाः। आव० ३७४। अरचक्रीपिता। आव० १६२। सुदर्शनः- अरनाथपिता। सुत्तपरिवाडी- सूत्रपरिपाटी-सूत्रपद्धतिः। आव० ६७। सूत्र- आव० १६१। सुदर्शनः-स्वयम्भूवासुदेवध-र्माचार्यः। आव. परिपाटी, सूत्रपद्धतिः। विशे० ४९८१
१६३॥ सुदर्शनः-पञ्चमबलदेवः। आव० १५९। सुत्तप्फासिअनिज्जुत्ति-सूत्रस्पर्शिकनियुक्तिः- नागकुमारस्य हस्तिराजः। स्था० ३०२। सूत्रस्पर्शका-रिणी नियुक्तिः। अनुयो० २५८५
अष्टमचक्रवर्तिपिता। सम० १५२ शोभनं सुत्तरुइ-सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः। उत्त. जम्बूनदमयतया वज्ररत्नबहलतया च मनोनिवृत्तिकरं ५६३। सूत्र-आचाराङ्गाद्याङ्गप्रविष्टं अङ्गबाह्य- दर्शनं यस्याऽसौ सुदर्शनः। सूर्य० ७८। सुदर्शनः आवश्यक-दशवैकालिकादि तेन रुचिर्यस्य स तथा, मेरुर्जम्बूद्वीपनाभिभूतः। सूत्र. १४६। मल्लीनाथपिता। सूत्रमाचारदिक-मङ्गप्रविष्टमङ्गबाह्यमावश्यकादिकं सम० १५१। ग्रैवेयके षष्ठ-प्रस्तटः। स्था० ४५३। ततः यः सम्यक्त्वमवगाहते
तृतीयबलदेववासुदेवस्य धर्माचार्यः। सम० १५३ प्रसन्नप्रसन्नतराध्यवसायश्च भवति स सूत्ररुचिः। पार्श्वनाथपूर्वभवनाम। सम० १५१। वाणिक-ग्रामे श्रेष्ठी। प्रज्ञा० ५६। सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः। भग. ५३२ वाणिकग्रामे वास्तव्यः। अन्त० २३। सृष्ठउत्त० ५६३।
शोभनं जाम्बूनदमयतया रत्नबहलतया च मनोसुत्तविहीणा-सूत्रविधिना। पिण्ड० १०५
निर्वृत्तिकरं दर्शनं यस्याऽसौ सुदर्शनः मेरूनाम। जम्बू सुत्तवेयालिया- कर्मार्यभेदविशेषः। प्रज्ञा० ५६।
३७५। राजगृहे श्रेष्ठी। अन्त० २०| गाथापतिः। अन्त० सुत्ता- सुप्तानीव सुप्तानि-बाल्यादअव्यक्तचेतनानि। । २०| नमस्कारात् श्रेष्ठिसुतः। भक्त० । राजगृहे ज्ञाता० ३८
गाथापतिः। निरया० ३७ सुत्ताणुगम- सूत्रानुगमः अनुगमे भेदः। आचा० ३। सुदंसणगिरि- सुदर्शनो गिरिः-मेरुः। दशवै० २७८१
सूत्रानुगमः -सूत्रव्याख्यानम्। अनुयो० २५८१ सुदंसणा- सुदर्शना-सुष्ठु दर्शनं अस्याः इति सुदर्शना। सुत्तानुगम-अस्खलितादिप्रकारं शुद्धं सूत्रमुच्चारणीयम्। स्था०६९। सुदर्शना-उत्तरकुरुषु जम्बूवृक्षः, पृथिवी दशवै० २०
परिणामः-सुदर्शनेति तन्नाम। सम० १४। आधायाः सुत्तालावगनिप्फण-सूत्रालावकनिष्पन्नः, निक्षेपे भेदः। परावर्तितद्वारे निलयश्रेष्ठिपत्नी। पिण्ड० १००। दशवै०१५। सूत्रालापकनिष्पन्नः-निक्षेपे द्वितीयो भेदः। सुदर्शना-चन्द्रावतंसक-प्रथमराजपत्नी। आव० ३६६। आचा०३।
सुदर्शना-श्रीमहावीरस्वामिनो भगिनी, अपर सुत्ति- शुक्तिः-चन्दनाद्याधारभूता। जम्बू. १०१। नामाऽनवद्याङ्गी। उत्त० १५३। सुदर्शना-अपर नाम सुत्तिमइ-नगरविशेषः। ज्ञाता०२०८।
जम्बूवृक्षः। उत्त० ३५२। कालवालस्य चतुर्थाsसुत्तिया-कार्यभेदविशेषः। प्रज्ञा० ५६|
ग्रमहिषी। स्था० २०४। अञ्जनपर्वते चतुर्था पुष्करिणी।
मुनि दीपरत्नसागरजी रचित
[121]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169