Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 119
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सुघोषाषघण्टाविशेषः। प्रश्न० १५९। सुघोषा सुजातं-मूलद्रव्य-शुद्धम्। जम्बू. ३२४। सुजातःवीणाविशेषः। जम्बू. १०१। गीत-रतेः प्रथमाऽग्रमहिषी। बीजाधानादाभ्य जन्म-दोषरहितः। जम्बू० १११| स्था० २०४। सुघोषा-देवलोकप्र-सिद्धा घण्टाविशेषः। सुजातः सुगुप्तः सुनिष्पन्नः। जीवा० २७०| शोभनं जातं आतोद्यविशेषो वा। जीवा० १०५। सुघोषा-शक्रस्य जन्म यस्य स सुजातविशुद्धसुधर्मासभायामेतदभिधाना सुस्वरा घण्टा। जम्बू० ३९६। मणिकनकरत्नमूलद्रव्यतया जन्मदोषरहितः जम्ब्वाः सचंद-भरतक्षेत्रेऽतितोत्सर्पिण्यां षष्ठः कुलकरः। सम० सुदर्श-नायाः सप्तमं नाम। जीवा० २९९। शोभनं-जातं१५३ जन्म यस्य सः सुजातःसुचिण्ण-सुचीर्णः-सुचरितः। जम्बू०४६। सुचीर्ण-सुचिरं- विशुद्धमणिकनकरत्नमूलद्रव्यजनिततया जन्मसुचरितजनितं कर्मापि वा। जीवा. २०१। दोषरहितः। जम्बू. ३३६। भुतानंदस्य तृतीयाऽग्रमहिषी। सुचिभूए- भावविशुद्धितः शुचिभूतः। स्था० ४६५) भग० ५०४१ सुचिर-प्रभूतत्वम्। उत्त० २८०| सुचिरः। निशी० २०१ सुजेहा- सुज्येष्ठा चेटकस्य षष्ठी पुत्री। आव० ६७६| अ। सुज्येष्ठा- शिक्षायोगदृष्टान्ते सुचिरिफलनिव्वाणमुत्तिमग्गं- । आचा० ४२४॥ हैहयकुलसंभूतवैशालिकचेटकस्य षष्ठी पुत्री। आव० सुचोयए- शोभने प्रेरयिता। उत्त०६५। ६७६| सुच्छित्तं- सुक्षेत्रम्। आव० २२५। सुजोषः- पिशाचभेदविशेषः। प्रज्ञा० ७०। सुच्छेत्ता- सुक्षेत्रनाम ग्रामः। आव० २१८। सुज्ज- नवसागरोपमस्थितिकं देवविमानम्। सम० १५१ सजसा-सयशा-समाधिज्ञाते शिशनागश्रेष्ठिभार्या। आव० | सज्जकंत-नवसागरोपमस्थितिकं देवविमानम। सम. ७०७। चतुर्दशमतीर्थकृद्माता। सम० १५१। सुयशा- १५ अनन्तजिनमाता। आव० १६०| सुज्जफूड-नवसागरोपमस्थितिकं देवविमानम। सम० सुजह-सुखेन-अनायासेन हीयत इति सहानः-सुत्यजः। १५ सुज्जज्झय-नवसागरोपमस्थितिकं देवविमानम्। सम० सुजाए- सुजाता-लक्षणप्रशस्तः। जम्बू० ५२९। सुजातः- १५ विपाकदशानां द्वितीयश्रुतस्कन्धे तृतीयममध्ययनम्। सज्जप्पभ-नवसागरोपमस्थितिकं देवविमानम्। सम. विपा० ८९। विनीतत्वादिना सुपुत्रः। स्था० ४६२। सुजातः- | १५ वीरकृष्णमित्रराजस्य कुमारः। विपा० ९५। सुजातः- सज्जलेस-नवसागरोपमस्थितिकं देवविमानम्। सम० सुपरि-पाकागतः। जीवा० २६५५ १५ सुजाण- सुयानं-सुगतिम्। सम० १८१ सुज्जवण-नवसागरोपमस्थितिकं देवविमानम्। सम० सुजात-सुजातः संवेगोदाहरणे सार्थवाहधनमित्रधनश्रीपुत्रः। आव० ७०९। सुज्जवित्त-नवसागरोपमस्थितिकं देवविमानम्। सम. तृतीयग्रैवयकप्रस्तटः। स्था०४५३ १५ सुजाता-अन्तकृद्दशानां सप्तमवर्गस्य सुज्जुत्तरवडिंसग-नवसागरोपमस्थितिकं देवविमानम्। एकादशममध्ययनम्। अन्त० २५। कालवालस्य सम० १५ तृतीयाऽग्रमहिषी। स्था० २०४। सुज्झ-रूप्यविशेषः। जीवा. १९७१ सुजाय-सुजातं-सुजातदारुमयम्। भग० ४५९। सुजातं- सज्झसिंग-नवसागरोपमस्थितिकं देवविमानम। सम० सुनिष्पन्नम्। ज्ञाता० १२। सुजातं-गर्भदोषविकलम्। आव० ७१९। सुजातं-मूलद्रव्यशुद्धम्। जीवा० २२८१ सुज्झसिट्ठ-नवसागरोपमस्थितिकं देवविमानम्। सम० सुजातं-यथोक्तप्रमाणोपपन्नत्वम्। जीवा० २६९। उत्त० २९॥ ११ १५ मुनि दीपरत्नसागरजी रचित [119] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169