________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सुघोषाषघण्टाविशेषः। प्रश्न० १५९। सुघोषा
सुजातं-मूलद्रव्य-शुद्धम्। जम्बू. ३२४। सुजातःवीणाविशेषः। जम्बू. १०१। गीत-रतेः प्रथमाऽग्रमहिषी। बीजाधानादाभ्य जन्म-दोषरहितः। जम्बू० १११| स्था० २०४। सुघोषा-देवलोकप्र-सिद्धा घण्टाविशेषः। सुजातः सुगुप्तः सुनिष्पन्नः। जीवा० २७०| शोभनं जातं आतोद्यविशेषो वा। जीवा० १०५। सुघोषा-शक्रस्य जन्म यस्य स सुजातविशुद्धसुधर्मासभायामेतदभिधाना सुस्वरा घण्टा। जम्बू० ३९६। मणिकनकरत्नमूलद्रव्यतया जन्मदोषरहितः जम्ब्वाः सचंद-भरतक्षेत्रेऽतितोत्सर्पिण्यां षष्ठः कुलकरः। सम० सुदर्श-नायाः सप्तमं नाम। जीवा० २९९। शोभनं-जातं१५३
जन्म यस्य सः सुजातःसुचिण्ण-सुचीर्णः-सुचरितः। जम्बू०४६। सुचीर्ण-सुचिरं- विशुद्धमणिकनकरत्नमूलद्रव्यजनिततया जन्मसुचरितजनितं कर्मापि वा। जीवा. २०१।
दोषरहितः। जम्बू. ३३६। भुतानंदस्य तृतीयाऽग्रमहिषी। सुचिभूए- भावविशुद्धितः शुचिभूतः। स्था० ४६५) भग० ५०४१ सुचिर-प्रभूतत्वम्। उत्त० २८०| सुचिरः। निशी० २०१ सुजेहा- सुज्येष्ठा चेटकस्य षष्ठी पुत्री। आव० ६७६| अ।
सुज्येष्ठा- शिक्षायोगदृष्टान्ते सुचिरिफलनिव्वाणमुत्तिमग्गं- । आचा० ४२४॥ हैहयकुलसंभूतवैशालिकचेटकस्य षष्ठी पुत्री। आव० सुचोयए- शोभने प्रेरयिता। उत्त०६५।
६७६| सुच्छित्तं- सुक्षेत्रम्। आव० २२५।
सुजोषः- पिशाचभेदविशेषः। प्रज्ञा० ७०। सुच्छेत्ता- सुक्षेत्रनाम ग्रामः। आव० २१८।
सुज्ज- नवसागरोपमस्थितिकं देवविमानम्। सम० १५१ सजसा-सयशा-समाधिज्ञाते शिशनागश्रेष्ठिभार्या। आव० | सज्जकंत-नवसागरोपमस्थितिकं देवविमानम। सम. ७०७। चतुर्दशमतीर्थकृद्माता। सम० १५१। सुयशा- १५ अनन्तजिनमाता। आव० १६०|
सुज्जफूड-नवसागरोपमस्थितिकं देवविमानम। सम० सुजह-सुखेन-अनायासेन हीयत इति सहानः-सुत्यजः। १५
सुज्जज्झय-नवसागरोपमस्थितिकं देवविमानम्। सम० सुजाए- सुजाता-लक्षणप्रशस्तः। जम्बू० ५२९। सुजातः- १५ विपाकदशानां द्वितीयश्रुतस्कन्धे तृतीयममध्ययनम्। सज्जप्पभ-नवसागरोपमस्थितिकं देवविमानम्। सम. विपा० ८९। विनीतत्वादिना सुपुत्रः। स्था० ४६२। सुजातः- | १५ वीरकृष्णमित्रराजस्य कुमारः। विपा० ९५। सुजातः- सज्जलेस-नवसागरोपमस्थितिकं देवविमानम्। सम० सुपरि-पाकागतः। जीवा० २६५५
१५ सुजाण- सुयानं-सुगतिम्। सम० १८१
सुज्जवण-नवसागरोपमस्थितिकं देवविमानम्। सम० सुजात-सुजातः संवेगोदाहरणे सार्थवाहधनमित्रधनश्रीपुत्रः। आव० ७०९।
सुज्जवित्त-नवसागरोपमस्थितिकं देवविमानम्। सम. तृतीयग्रैवयकप्रस्तटः। स्था०४५३
१५ सुजाता-अन्तकृद्दशानां सप्तमवर्गस्य
सुज्जुत्तरवडिंसग-नवसागरोपमस्थितिकं देवविमानम्। एकादशममध्ययनम्। अन्त० २५। कालवालस्य सम० १५ तृतीयाऽग्रमहिषी। स्था० २०४।
सुज्झ-रूप्यविशेषः। जीवा. १९७१ सुजाय-सुजातं-सुजातदारुमयम्। भग० ४५९। सुजातं- सज्झसिंग-नवसागरोपमस्थितिकं देवविमानम। सम० सुनिष्पन्नम्। ज्ञाता० १२। सुजातं-गर्भदोषविकलम्। आव० ७१९। सुजातं-मूलद्रव्यशुद्धम्। जीवा० २२८१ सुज्झसिट्ठ-नवसागरोपमस्थितिकं देवविमानम्। सम० सुजातं-यथोक्तप्रमाणोपपन्नत्वम्। जीवा० २६९।
उत्त० २९॥
११
१५
मुनि दीपरत्नसागरजी रचित
[119]
"आगम-सागर-कोषः" [५]