SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सुघोषाषघण्टाविशेषः। प्रश्न० १५९। सुघोषा सुजातं-मूलद्रव्य-शुद्धम्। जम्बू. ३२४। सुजातःवीणाविशेषः। जम्बू. १०१। गीत-रतेः प्रथमाऽग्रमहिषी। बीजाधानादाभ्य जन्म-दोषरहितः। जम्बू० १११| स्था० २०४। सुघोषा-देवलोकप्र-सिद्धा घण्टाविशेषः। सुजातः सुगुप्तः सुनिष्पन्नः। जीवा० २७०| शोभनं जातं आतोद्यविशेषो वा। जीवा० १०५। सुघोषा-शक्रस्य जन्म यस्य स सुजातविशुद्धसुधर्मासभायामेतदभिधाना सुस्वरा घण्टा। जम्बू० ३९६। मणिकनकरत्नमूलद्रव्यतया जन्मदोषरहितः जम्ब्वाः सचंद-भरतक्षेत्रेऽतितोत्सर्पिण्यां षष्ठः कुलकरः। सम० सुदर्श-नायाः सप्तमं नाम। जीवा० २९९। शोभनं-जातं१५३ जन्म यस्य सः सुजातःसुचिण्ण-सुचीर्णः-सुचरितः। जम्बू०४६। सुचीर्ण-सुचिरं- विशुद्धमणिकनकरत्नमूलद्रव्यजनिततया जन्मसुचरितजनितं कर्मापि वा। जीवा. २०१। दोषरहितः। जम्बू. ३३६। भुतानंदस्य तृतीयाऽग्रमहिषी। सुचिभूए- भावविशुद्धितः शुचिभूतः। स्था० ४६५) भग० ५०४१ सुचिर-प्रभूतत्वम्। उत्त० २८०| सुचिरः। निशी० २०१ सुजेहा- सुज्येष्ठा चेटकस्य षष्ठी पुत्री। आव० ६७६| अ। सुज्येष्ठा- शिक्षायोगदृष्टान्ते सुचिरिफलनिव्वाणमुत्तिमग्गं- । आचा० ४२४॥ हैहयकुलसंभूतवैशालिकचेटकस्य षष्ठी पुत्री। आव० सुचोयए- शोभने प्रेरयिता। उत्त०६५। ६७६| सुच्छित्तं- सुक्षेत्रम्। आव० २२५। सुजोषः- पिशाचभेदविशेषः। प्रज्ञा० ७०। सुच्छेत्ता- सुक्षेत्रनाम ग्रामः। आव० २१८। सुज्ज- नवसागरोपमस्थितिकं देवविमानम्। सम० १५१ सजसा-सयशा-समाधिज्ञाते शिशनागश्रेष्ठिभार्या। आव० | सज्जकंत-नवसागरोपमस्थितिकं देवविमानम। सम. ७०७। चतुर्दशमतीर्थकृद्माता। सम० १५१। सुयशा- १५ अनन्तजिनमाता। आव० १६०| सुज्जफूड-नवसागरोपमस्थितिकं देवविमानम। सम० सुजह-सुखेन-अनायासेन हीयत इति सहानः-सुत्यजः। १५ सुज्जज्झय-नवसागरोपमस्थितिकं देवविमानम्। सम० सुजाए- सुजाता-लक्षणप्रशस्तः। जम्बू० ५२९। सुजातः- १५ विपाकदशानां द्वितीयश्रुतस्कन्धे तृतीयममध्ययनम्। सज्जप्पभ-नवसागरोपमस्थितिकं देवविमानम्। सम. विपा० ८९। विनीतत्वादिना सुपुत्रः। स्था० ४६२। सुजातः- | १५ वीरकृष्णमित्रराजस्य कुमारः। विपा० ९५। सुजातः- सज्जलेस-नवसागरोपमस्थितिकं देवविमानम्। सम० सुपरि-पाकागतः। जीवा० २६५५ १५ सुजाण- सुयानं-सुगतिम्। सम० १८१ सुज्जवण-नवसागरोपमस्थितिकं देवविमानम्। सम० सुजात-सुजातः संवेगोदाहरणे सार्थवाहधनमित्रधनश्रीपुत्रः। आव० ७०९। सुज्जवित्त-नवसागरोपमस्थितिकं देवविमानम्। सम. तृतीयग्रैवयकप्रस्तटः। स्था०४५३ १५ सुजाता-अन्तकृद्दशानां सप्तमवर्गस्य सुज्जुत्तरवडिंसग-नवसागरोपमस्थितिकं देवविमानम्। एकादशममध्ययनम्। अन्त० २५। कालवालस्य सम० १५ तृतीयाऽग्रमहिषी। स्था० २०४। सुज्झ-रूप्यविशेषः। जीवा. १९७१ सुजाय-सुजातं-सुजातदारुमयम्। भग० ४५९। सुजातं- सज्झसिंग-नवसागरोपमस्थितिकं देवविमानम। सम० सुनिष्पन्नम्। ज्ञाता० १२। सुजातं-गर्भदोषविकलम्। आव० ७१९। सुजातं-मूलद्रव्यशुद्धम्। जीवा० २२८१ सुज्झसिट्ठ-नवसागरोपमस्थितिकं देवविमानम्। सम० सुजातं-यथोक्तप्रमाणोपपन्नत्वम्। जीवा० २६९। उत्त० २९॥ ११ १५ मुनि दीपरत्नसागरजी रचित [119] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy