________________
[Type text]
शुल्कीयम्। उत्त॰ २२१। शुक्रःद्विचत्वारिंशत्तममहाग्रहः । जम्बू० ५३५ । शुष्कं - नीरसम्। भग० १२५| द्विचत्वारिंशत्तमम-हाग्रहः । स्था॰ ७९। शुक्लो-नामाभिन्नवृतोऽमत्सरी कृतज्ञः । भग० ६५७। ध्याने चतुर्थो भेदः । भग० ९२३ । अशुचिस्थानम्। प्रज्ञा० ५०। शुष्कः- चिक्खल्लः । ओघ०
२९|
आगम- सागर- कोषः ( भाग : - ५)
सुक्कछिवाडिया - शुष्काछिवाडिः-वल्लादिफलिका सा च शुष्का सति किलतीव शुल्का भवतीति शुष्काछिवाडिका । प्रज्ञा० ३६१ |
सुक्कपक्खिए- शुक्लपाक्षिकः-शुक्लानां वा
आस्तिकत्वेन विशुद्धानां पक्षो वर्गः शुक्लपक्षस्तत्र भवः शुक्लपाक्षिकः । स्था० ६१ |
सुक्कपक्खिय- शुक्लो विशुद्धत्वात् पक्षः अभ्युपगमः शुक्ल-पक्षस्तेन चरन्तीति शुक्लपाक्षिकः । स्था० ६० सुक्कपुग्गलपरिसाङ - अशुचिस्थानम्। प्रज्ञा० ५०| सुक्कयं - संस्कृतं विशिष्टसंस्कारसहितम् । व्यव० ३३५ | सुक्कवडिंसए– शुक्रावतंसकः-शुक्रलोकस्य
मध्येऽवतंसकः । जीवा० ३९२ ॥
सुक्कहिय- सुक्कथितः यथाऽग्निपरितापतापितः । जीवा०
५४|
सुक्का- मनस्तापेन शोणितशोषात् शुष्का। ज्ञाता० २८ सुक्काभ- शुक्राभं-सप्तमलोकान्तिकविमानम्। भग० २७१।
सुक्किलपत्ता- चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ चतुरिन्द्रियविशेषः । प्रज्ञा० ४२ |
सुक्किला- लहुगा । निशी० ३३आ। सुक्खायधम्म- सुष्ठु - शोभनः सर्वसावद्यविरतिरूपत्वादाङिति -अभिव्याप्त्याख्यातः तीर्थकरादिभिः कथितः स्वाख्यातः तथाविधो धर्मो यस्य सोऽयं स्वाख्यातधर्मा चारित्री । उत्त० ३१६| सुक्खाल्लओ - अन्यभाजनगृहीततीमनेनार्द्र ओदनः । बृह०
२५० अ
सुख - शीतम्। आचा० १५१ । विषये सुखो वह्निः १ सुख-वेदनाभावे २ विपाके हृष्टेन्द्रियार्थजं ३ मोक्षे अनुत्तमम् । तदु० १०। इहपरलोके सुखकरणात् सुखम् । व्यव० ३९८ |
मुनि दीपरत्नसागरजी रचित
[Type text]
सुखदुःखे - परोदीर्यमाणवेदनारूपे साताऽसाते। प्रज्ञा०
५५६
सुगंधि- सद्गन्धका । जीवा० १८८ । सुगन्धिः - गन्धवासः । जीवा० २१४॥
सुगंधिए - जलरुहविशेषः । प्रज्ञा० ३३ ।
गंभीर - अतिशोभनम् । व्यव० ३०३ (?) ।
सुग- लोमपक्षिविशेषः । जीवा० ४१।
सुगइ - सुगतिः सिद्धः । आव ०६०।
सुगती- सुगतिः-शोभना गतिरस्मात् ज्ञानाच्चारित्राच्चेति ज्ञानक्रिये वा । सूत्र० १९७
सुगमं - अकृच्छ्रवृत्तिः । स्था० २९७|
सुगा - लोमपक्षीविशेषः । प्रज्ञा० ४९ ।
सुगिम्ह- सुग्रीष्मः चैत्रपौर्णमासी । स्था० २१४ | सुगिम्हओ - सुग्रीष्मकः- चैत्रपूर्णिमा । आव० ७३६। सुगुत्त- सुगुप्तः शतानीकामात्यः । आव० २२२ सुगृहा- तदभिधाना चेटिका | नन्दी० ५७ | सुग्गइ - सोगतिं सुगतिं देवमनुष्यगतिलक्षणां मुक्तिं वा ।
उत्त० ६६१|
सुग्गत- सुगतः - सुस्थः । स्था० १४७। सुगतः ईश्र्वरः । स्था० २४९|
सुग्गीव - सुग्रीवं नगरविशेषः, बलभद्रराजधानी । उत्त ४५१। भुतानन्दस्य अश्र्वराजः । स्था० ३०२ । सुग्रीवःसुविधि-पिता। आव० १६१। सुविधिनाथपिता। सम १५१। नव-मवासुदेवप्रतिशत्रुः । सम० १५४। सुग्रीवः– वालिलघुभ्राता। प्रश्न० ८९ |
सुघुट्ठ- सुघुष्टः- अतिशयेन मसृणः । जीवा० २०१ | सुघोषा - वाद्यविशेषः । जीवा० २६६ । सौधर्मकल्पे घण्टा।
ज्ञाता० १२
सुघोस - सुघोषं नगरं - अर्जुनराजधानी । विपा० ९५| दशसागरोपमस्थितिकं देवविमानम् । सम० १७ षट् सागरोपम-स्थितिकं देवविमानम् । सम० १२ अतीतायामुत्सर्पिण्यां षष्ठः कुलकरः । स्था० ३९८ \ सम
१५०|
सुघोससंठिय- सुघोषसंस्थितः आवलिकाबाह्यपञ्चदशमं नरकसंस्थानम् । जीवा० १०४ |
सुघोसा - गीतरतेः प्रथमाऽग्रमहिसी । भग० ५०५ | धर्मकथायां पञ्चमवर्गेऽध्ययनम् । ज्ञाता० २५२ |
[118]
“आगम- सागर- कोषः " [५]