________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
३२
सुए- परिव्राजकविशेषः। ज्ञाता० १०५ शुकः-कीरः। प्रज्ञा० सुकुमारिका-तैलकि विशेषः। ब्रह. २६८ भोज्यपदा३६०| श्रुतमदः-अष्टमदेषु सप्तमः। आव० ६४६। श्वः- र्थविशेषः। पिण्ड० १७ आगमिनि दिनम्। उत्त० ११७ श्वः-कल्पः। बृह० ९५ | सुकुमाल-सुकुमारः-अकर्कशः। जीवा० २७४। सुकुमारःसुओ-शुकः-पक्षिविशेषः। आव० ४२८१
सुकुमारस्पर्शः। जीवा० २२९। सुकत-शुकान्तः घृतोदे समुद्रे पश्चिमाञधिपतिर्देवः। सुकुमालकोमलिय-सुकामारकोमलिकं-अत्यर्थं जीवा० ३५५
सुकुमारम्। ज्ञाता० २०० सुक-शुल्कं राजदेयद्रव्यम्। बृह. १५९ अ। शुल्कं- सुकुमालिका-विराधितसंयमेऽपि ईशानकल्पे उत्पादे राजदेवभागम्। राज०१३०|
दृष्टान्तः। प्रज्ञा०४०६। सुकच्छ-सुकच्छोनामविजयः। जम्बू० ३४५। | सुकुमालिया-सुकुमालिका-स्पर्शेन्द्रियदृष्टान्ते सुकच्छकूड- सुकच्छकूटं-चित्रकूटवक्षस्कारे कूटम्। जितशत्रुभार्या। आव० ४०२। सुकुमालिका जम्बू० ३४४।
भद्रासागरदत्तसार्थवाहपुत्री। ज्ञाता० २००| निशी० २५८ सुकड- सुकृतं-सुष्ठुकृतम्। दशवै० २२०। सुकृतं
। सुष्ठुपरिपूर्ण कृतम्। उत्त० ६७। सुकृतं-सुष्ठ्वनुष्ठितम्।। | सुकुलपच्चायाइ-देवलोकादौ गत्वा सुकुले-इक्ष्वाकादौ उत्त०१०३
प्रत्यायाति-प्रत्यागमनं प्रत्याजातिर्वा-प्रतिजन्मेति। सुकडाणुमोयणा- अर्हत्त्वायनुमोदनम्। चतु० । स्था० २०२ सुकण्ह-निरयावल्यां प्रथमवर्गपञ्चममध्ययनम्। निर० सुकुलपच्चायाति-सुकुले-इक्ष्वाकादौ देवलोकात्
प्रतिनिवृ-त्तस्य जातिः-जन्म आयतिर्वा-आगतिः सुकण्हा-सुकृष्णा-अन्तकृद्दशानामष्टमवर्गस्य
सुकुलप्रत्याजातिः सुकुलप्रत्यायातिर्वा। स्था० १४४। पञ्चममध्यय-नम्। अन्त० २५, २८१
सुकोसल- ऐरावते आगमिन्यामुत्सर्पिण्यां तीर्थकृत्। सुकन्ना-सुकन्या-अप्रतिहतराज्ञी। विपा.९५१
सम० १५४। चित्रकूटेऽनशनी मातृव्यघ्रीभक्षितः। मरण. सुकय-सुकृतं-सुष्ठकृतं शोभितम्। प्रज्ञा०८६। सुकृतः- । मुद्गल-गिरौ व्याघ्रीहतः। भक्त। निपुणशिल्पिरचितः। जीवा० २२६)
व्याघ्रीभक्षितमुनिः। संस्ता सुकयाणत्ति-सुकृताज्ञप्तिम्। भक्त० ।
सुक्क- शुष्कः। ओघ. २९। शुष्कः-वल्लचनकादि। आचा० सुकरण-सुखेन तस्य तस्य करणम्। दशवै. १००। । ३१५। शुक्लवर्णद्रव्यजनितः शुक्लः। स्था० ३२। असंसुकाल-निरयावल्यां प्रथमवर्गे प्रथममध्ययनम्। निर० किलिठ्ठपरिणामं अट्ठविहं वा कम्मरयं सोधते तद्मा । सुकालीपुत्रः। निर०२०॥
सुक्कं-परिणामविसेसो। दशवै० १४। ज्ञाता० १८५। शुक्रअष्टादशसागरोपमस्थितिकं देव-विमानम्। सम० ३५ सप्तमो धातुः। ज्ञाता० १४७। शुष्को नीरसशरीरत्वात्। सकालः-सौगन्धिकानगर्यां नीलाशो-कोदयाने यक्षः। ज्ञाता०७४। निरयावल्यां तृतीयवर्गे तृतीयममध्ययनम् विपा. ९५
। निर० २१। शुक्लं-शोधयत्यष्टप्रकारं कर्ममलं शुचं वा सुकाली-अन्तकृद्दशानामष्टमवर्गस्य
क्लमयतीति शुक्लम्। स्था० १८८ शुक्लं शुचिः-निर्मदवितीयममध्ययनम्। अन्त०२५ आर्यविशेषः। अन्त० लम्। उत्त०६०९। शुल्कं-विक्रेयभाण्डं प्रति राजदेयं २७। कोणिकस्य चुल्ल-माता। निर०२०
द्रव्यम्। भग० १४४। शुक्लं अवधासमोहादिलक्षणं चतुर्थं सुकिट्ठ- चत्वारसागरोपमस्थितिकं देवविमानम्। सम० ध्यानम्। आव० ५८२। शुल्कं-कन्यामूल्यम्। उत्त० २०७।
शुल्क-विक्रीतव्यभाण्डं प्रति राजदेयं द्रव्यम्। जम्बू. सुकिरण-सुकिरणं शोभमानकान्तिकम्। जम्बू० २११॥ १९४। शुष्कं-स्तोकव्यञ्जनम्। दशवै० १८१] सुकमारं- ललितं ललतीव यत् स्वरघोलनाप्रकारेण शब्द- सप्तदशसाग-रोपमस्थितिकं देवविमानम्। सम० ३३। स्पर्शनेन श्रोत्रेन्द्रियस्य सुखोत्पादनाद्वा। स्था० ३९६ | शुष्कः। ओघ० १८८1 शुल्कः-अभिन्नवृत्तः। भग० ३७३।
मुनि दीपरत्नसागरजी रचित
[117]
"आगम-सागर-कोषः" [५]