________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]]
सुंदर-परग्रामदूतीत्वदोषविवरणे धनदत्तजामाता। शब्दसंस्पृ-ष्टार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं पिण्ड. १२७। त्रयोदशमतीर्थकृत्पूर्वभवनाम। सम० १५१।
वस्तु जलाधारणा-द्यर्थक्रियासमर्थं सुंदरबाहू- सप्तमतीर्थकृत्पूर्वभवनाम। सम० १५१| घटशब्दवाच्यमित्यादिरूपतया प्रधानीकृतसुंदरमंगुलभाव-सुन्दरमगुलभावः
त्रिकालसाधारणसमानपरिणामः, सुन्दरशुभेतरपदार्थः। आव० २८०
शब्दार्थपर्यालोचनानुसारी सुंदरी-परिणामिकी दृष्टान्ते नासिक्यनगरे
इन्द्रियमनोनिमित्तोऽवगमविशेषः। नन्दी०६५ श्रुतं नन्दवणिजस्त्री सुन्दरी। आव० ४३६)
स्वदर्श-नानुगतसकलशास्त्रम्। नन्दी० १५) श्रुतंसुंदरीनंद-सुन्दरीनन्दः-परिणामिकी दृष्टान्ते
द्वादशाङ्गम्। दशवै० २४६। आत्मैव सुन्दरीपतिर्नन्दो वणिक। आव०४३६)
श्रुतोपयोगपरिणामानन्यत्वाच्छृणोति श्रुतम्। स्था० संदेर-सौन्दर्यम्। दशवै. १०७
३४७ सुबंसुंब-दवरिका-दवरिकम्। आव० ६२।
सुअक्खाया-स्वाख्यातं सदेवमनुष्यासुरायां पर्षदि सुष्ठु सुंब- रज्जुः । भग० १६७।
आख्याता। दशवै. १३७ सुंबकड- शुम्बकः। आव० २८९। तृणविशेषनिष्पन्नः।। सुअग्गाही-श्रुतगाहीशुम्बकः। स्था० २७३।
परमपुरुषप्रणीतागमग्रहणाभिलाषी। दशवै. २५० सुंबकिड्ड-वीरणकटम्। भग० ६२८१
सुअणुयत्त-स्वनुवर्तनीयः। आव० ५६। सुंभ- श्रावस्त्यां गाथापतिः। ज्ञाता० २५१।
सुअत्थधम्मा-श्रुतार्थधर्मः-श्रुतधर्मार्थः गीतार्थः। दशवै. सुंभय-सुम्भकः-शुभवर्णकारीवस्तुविशेषः। अनुयो० १४२।
२५११ सुभंतर-जणपदविशेषः। भग० ६८०
सुअथेरा- श्रुतस्थविराः-समवायाद्यङ्गधारिणः। स्था० सुंभवडेंसए- बलीचर्चायां भवनम्। ज्ञाता० २५१। सुंभसिरी-सम्भगाथापतेर्भार्या। ज्ञाता०२५१।
सुअपच्चक्खाण- श्रुतप्रत्याख्यानं प्रत्याख्याने भेदः। सुंभा-सुंभसूभश्रियोः दारिका। ज्ञाता० २५१। ज्ञातायां आव० ४७९। द्वितीयश्रुतस्कन्धे द्वितीयवर्गे प्रथममध्ययनम्। सुअलंकिय- सुष्ठ-अतिशयेन रमणीयतयाऽलंकृतः। ज्ञाता० २५१।
स्वल-ड्कृतः। जीवा. २०६। सुंमुइ-पुण्डजनपदे शतद्वारनगरे कुलकरः। स्था० ४५८१ | सुअसमाही- श्रुतसमाधिः-द्वितीयं विनयसमाधिस्थानम् सुंस- षष्ठाङ्गेऽष्टादशमं ज्ञातम्। उत्त० ६१४।
। दशवै० २५५ सुसमा- ज्ञातायामष्टादशममध्ययनम्। सम० ३६) सुआ-सूया-व्याजम्। दशवै. २४३॥ धनदत्त-पुत्री। नन्दी. १६६||
सुइ- शुचिः। आव० ६३१। श्रुयते इति श्रुतिः-शब्दः। ज्ञाता० सुंसमार-संसुमारः। जलचरविशेषः। उत्त० ६९९। २१५ सुंसु- ज्ञातायामष्टादशमध्ययनम्। आव० ६५३। सुइभूय- शूचिभूतः भावशुद्धिमान्, श्रुतभूतःसुंसुमा- सुसुमाभिधाना श्रेष्ठिदुहिता,
प्राप्तसिद्धान्तः। औप० ३७ ज्ञातायामष्टादशममध्य-यनम्। ज्ञाता०९। संस्मा सुइयं-स्वपितुम्। उत्त० १२९॥ धनसार्थवाहदारिका। आव० ३७०
सुइवाई-शुचीवादी-दकसौकरिकः। बृह० ९० आ। सुंसुमार-जलचरविशेषः। प्रश्न. ७
सुइव्वं- श्वस्तनम्। पिण्ड० ८२ सुसुमारपुर-यत्र चमरोत्पातः। आव. २२२
सुइसमाया- शुचिः समाचारः यस्य स। आचा० ३६४। सु-अतिशयेन सष्ठः। आव०५९१। शोभनं-अतिशायिः। | सुई- शुचिः सत्यम्। आव० ७०५। सत्यसंयमः। प्रश्न सूर्य. २९२।
१४६। शुचिः-पवित्रम्। जीवा० २४६। संयमवता शुचिः, सुअ- श्रवणं श्रुत वाच्यवाचकभावपुरस्सरीकरणेन योग-सङ्ग्रहे एकादशमयोगः। आव० ६६४।
५१६
मुनि दीपरत्नसागरजी रचित
[116]
"आगम-सागर-कोषः" [५]