________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सुट्टिए-सुस्थितः लवणाधिपतेर्नामधेयम्। जीवा० ३०३। विश्वरस्तोविश्वास-वान् निरुत्सुको वा। ज्ञाता० ३२ सुस्थितः-लवणाधिपः। जंवा० ३१५
सुणेति- शृणोति, गृह्णाति, उपलभते। प्रज्ञा० २९८१ सुद्विग्ग-त्रिवेदिकपिलसाधुगुरुः। बृह. ९८ अ।
सुणेह-शृणुत-आकर्णयत, श्रवणं प्रत्यवहिता भवत, शृणु सुट्ठिय-पाण्डवगुरुः। मरण| ज्ञाता० २१७)
'इहे' ति जगति जितमते वा। उत्त. १९। सुहिया-आयरिया। निशी० ३१ आ, १०२ अ।
सुण्ठी- कटुफरसपरिणतः। प्रज्ञा० १०| उत्त०६७७। सुहृतरमायाम- गंधारग्रामस्य षष्ठी मूर्च्छना। स्था० सुण्ण-शून्या-शून्यान्तरवर्गणा। आव०६५। शून्य ३९३
उद्वसम्। उत्त०१०९। सुढिओ- मेषः। आव० १०२। अतीवादृतः सुष्ठुः। बृह. ६६ सुण्णडविसओ- शून्यविषयः। आव० ३६५ अ। सुष्टो आदृतो भूत्त्वा। बृह० ५५आ।
सुण्णागार-शून्यागारः। आव० ३०७ सुढिया-सुढिः-श्रान्तः। बृह० ४ आ।
सुण्ह- श्रवक्ष्णः वृक्षविशेषः। प्रज्ञा० ३११ सुणंद-द्वादशमतीर्थकृत्प्रथमभिक्षादाता। सम० १५१| | सुण्हा-स्नुषा। आव० ३०५। स्नुषा। ओघ० १५६। पुत्रवधुः। पञ्च-दशसागरोपमस्थितिकं देवविमानम्। सम० २९। ज्ञाता० ११५ सुनन्दः-तृतीयमासक्षपणे भगवन्तं भिक्षादाता। आव. | सुत- श्रुतं-आचारप्रकल्पादिश्रुतं, नवादिपूर्वाणां २००| गोशा-लकशतके गाथापतिः। भग०६६२।
श्रुतत्वेऽप्य-तीन्द्रियार्थज्ञानहेतुत्वेन सुणंदा-सुनन्दा-तुम्बवनसन्निवेशे ।
सातिशयत्वादागमव्यपदेशः, केवल-वदिति द्वितीयो कश्चिद्गाथापतिसुता। उत्त० ३३३| कालवालस्य व्यवहारः। स्था० ३१७। बहुश्रुतः। बृह० २८० आ। प्रथमाऽग्रमहिषी। स्था० २०४। भुतानंदस्य
सुतखंड-कलाविशेषः। ज्ञाता० ३८। प्रथमाऽग्रमहिषी। भग० ५०४।
सुतत्थझरणहेउ- सूत्रार्थरक्षणहेतुः सुणइ- शृणोति। आव० ६६५)
सूत्रार्थगुणनानिमित्तम्। ओघ० २००। सुणइयच्छिद्द- शून्यच्छिद्रम्। आव० ३५२।
सुतत्था- श्रुतविषयो अर्थः-श्रुतार्थः-अभिलाप्यर्थविशेष सुणए-शुनकः-मृगदंशः। प्रज्ञा० २५४।
इत्त्यर्थः, श्रुता वा-आकर्णिता जिनसकाशे गणधरेण ये सुणक्खत्त-भद्रासार्थवाह्याः पुत्रः। अनुत्त०८ अर्थास्ते श्रुतार्थाः अथवा श्रुतमिति सूत्र अर्थाअनुत्तरोपपा-तिके तृतीयवर्गे दवितीयममध्ययनम्। नियुक्त्यादय इति श्रुतार्थाः। सम० १०६। अनुत्त० २। गोशालक-शतके मुनिः। भग० ६७८५ | सुतपुव्व-श्रुतपूर्वः। आव० ३४८१ सुणक्खत्ता- सुनक्षत्रा-द्वितीयरात्रिनाम। जम्बू०४९१। | सुता- | स्था० ५१२।। द्वितीयरात्रिनाम। सूर्य १४७
| सुति- श्रुतिः। आव० ५१३। श्रुति-वार्तामात्रम्। ज्ञाता० ८४। सुणग- शुनकः-श्वानः। जम्बू० १२४। कौलेयकः। प्रश्न. २१। सनखपदविशेषः। प्रज्ञा० ४५। शुनकः-श्वानः। | सुतोवउत्त- श्रुतोपयुक्तः-साभिलापज्ञानोपयुक्तः। प्रज्ञा० जीवा० २८२। सनखपदश्चतुष्पादविशेषः। जीवा० ३८५ ४९१ शुनकः-कुक्रूरः। व्यव० ५२आ।
सुत्त- सुप्तमिव वा सुप्तम्। स्था० ५२। सूत्र-आगमः। सुणगमड-श्वमृतः-मृतस्वदेहः। जीवा० १०६|
स्था० १९०| सुक्तं सुस्थित्त्वेन व्यापित्वेन च सुणफ- श्वानः कौलेयकः। प्रश्न. ७
सुष्ठूक्तत्वाद्वा सूक्तम्। स्था० ५२। सुप्तः-निद्रावान्। सुणियं- शूनत्वं
स्था० ३२०| सूचनात् सूत्रं वाख्येयं वा अविवृतं । श्वयथर्वातगीत्तश्लेष्मसन्निपातरक्ताभिधानजः। मुकुलतुल्यं वा। जाव०८६। सूत्र-वल्कवलितम्। सूत्र० आचा० २३५
११८ श्रुतं-शेषमाचारप्रकल्पादि। भग० ३८४। सूत्रंसुणिया-शूनी। आव० ३८८1
दृष्टिवादे द्वितीयो भेदः। सम०४१। श्रुतं-काज्जिकम्। सुणिव्वुयवीसत्थे- सुष्ठुनिवृत्तः-श्वस्थात्मा, बृह. १३३ अ। श्रुतं-सूत्रमात्रं वा। स्था० ३५०| सुप्तो
| सती- श्रुतिः। आव० ३५
मुनि दीपरत्नसागरजी रचित
[120]
"आगम-सागर-कोषः" [५]