SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] निद्रया। आचा० १५२। सूत्रं-आगमः। स्था० ५०३। सुत्थिए-स्वस्तिकः। जीवा० १८९। सुत्तअत्थकहणा- सूत्रार्थकथनां व्याख्यानः। आव० २६५। | सूत्रस्पर्शिकनियुक्त्यनुगमः- निर्युक्त्यनुगमे भेदः। सुत्तखेड्ड-सूत्रखेल-सूत्रक्रीडा। जम्बू. १३९। जम्बू०९। सुत्तग-सुत्तकं-कटीसूत्रम्। उत्त० ४९२। सूत्रकं- सुदंसण-सुदर्शनः-जम्बूद्वीपाधिपदेवः। स्था० ४३७) हयमुखभू-षणविशेषः। जम्बू० २३५। सूत्रकं-वैकक्षककृतं सुदर्शनः। उत्त० ३७९। सुदर्शनः-कायोत्सर्गदृष्टान्ते सुवर्णसू-त्रम्। जम्बू० १०५ चम्पायां श्रेष्ठिपुत्रः। आव० ८००। सुदर्शनःसुत्तगमा-सुत्तप्रकारा। निशी. ११ | अन्तकृद्दशानां षष्ठमव-र्गस्य दशममध्ययनम्। अन्त० सुत्तत्थ-सूत्रार्थ एव केवलः प्रतिपाद्यते १८ राजगृहे श्रेष्ठिः । उत्त० ११२। सुदर्शनः। जम्बू० यस्मिन्ननुयोगेऽसौ सूत्रार्थः, २०४। सुदर्शनः-मथुरायां भण्डीरोद्याने यक्षः। विपा. सूत्रार्थमात्रप्रतिपादनप्रधानो वा सूत्रार्थः। आव० २७। ७०| पञ्चमबलदेवनाम। सम० १५४। सुदर्शनःसुत्तदोसा- द्वात्रिंशतप्रमाणः सूत्रदोषाः। आव० ३७४। अरचक्रीपिता। आव० १६२। सुदर्शनः- अरनाथपिता। सुत्तपरिवाडी- सूत्रपरिपाटी-सूत्रपद्धतिः। आव० ६७। सूत्र- आव० १६१। सुदर्शनः-स्वयम्भूवासुदेवध-र्माचार्यः। आव. परिपाटी, सूत्रपद्धतिः। विशे० ४९८१ १६३॥ सुदर्शनः-पञ्चमबलदेवः। आव० १५९। सुत्तप्फासिअनिज्जुत्ति-सूत्रस्पर्शिकनियुक्तिः- नागकुमारस्य हस्तिराजः। स्था० ३०२। सूत्रस्पर्शका-रिणी नियुक्तिः। अनुयो० २५८५ अष्टमचक्रवर्तिपिता। सम० १५२ शोभनं सुत्तरुइ-सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः। उत्त. जम्बूनदमयतया वज्ररत्नबहलतया च मनोनिवृत्तिकरं ५६३। सूत्र-आचाराङ्गाद्याङ्गप्रविष्टं अङ्गबाह्य- दर्शनं यस्याऽसौ सुदर्शनः। सूर्य० ७८। सुदर्शनः आवश्यक-दशवैकालिकादि तेन रुचिर्यस्य स तथा, मेरुर्जम्बूद्वीपनाभिभूतः। सूत्र. १४६। मल्लीनाथपिता। सूत्रमाचारदिक-मङ्गप्रविष्टमङ्गबाह्यमावश्यकादिकं सम० १५१। ग्रैवेयके षष्ठ-प्रस्तटः। स्था० ४५३। ततः यः सम्यक्त्वमवगाहते तृतीयबलदेववासुदेवस्य धर्माचार्यः। सम० १५३ प्रसन्नप्रसन्नतराध्यवसायश्च भवति स सूत्ररुचिः। पार्श्वनाथपूर्वभवनाम। सम० १५१। वाणिक-ग्रामे श्रेष्ठी। प्रज्ञा० ५६। सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः। भग. ५३२ वाणिकग्रामे वास्तव्यः। अन्त० २३। सृष्ठउत्त० ५६३। शोभनं जाम्बूनदमयतया रत्नबहलतया च मनोसुत्तविहीणा-सूत्रविधिना। पिण्ड० १०५ निर्वृत्तिकरं दर्शनं यस्याऽसौ सुदर्शनः मेरूनाम। जम्बू सुत्तवेयालिया- कर्मार्यभेदविशेषः। प्रज्ञा० ५६। ३७५। राजगृहे श्रेष्ठी। अन्त० २०| गाथापतिः। अन्त० सुत्ता- सुप्तानीव सुप्तानि-बाल्यादअव्यक्तचेतनानि। । २०| नमस्कारात् श्रेष्ठिसुतः। भक्त० । राजगृहे ज्ञाता० ३८ गाथापतिः। निरया० ३७ सुत्ताणुगम- सूत्रानुगमः अनुगमे भेदः। आचा० ३। सुदंसणगिरि- सुदर्शनो गिरिः-मेरुः। दशवै० २७८१ सूत्रानुगमः -सूत्रव्याख्यानम्। अनुयो० २५८१ सुदंसणा- सुदर्शना-सुष्ठु दर्शनं अस्याः इति सुदर्शना। सुत्तानुगम-अस्खलितादिप्रकारं शुद्धं सूत्रमुच्चारणीयम्। स्था०६९। सुदर्शना-उत्तरकुरुषु जम्बूवृक्षः, पृथिवी दशवै० २० परिणामः-सुदर्शनेति तन्नाम। सम० १४। आधायाः सुत्तालावगनिप्फण-सूत्रालावकनिष्पन्नः, निक्षेपे भेदः। परावर्तितद्वारे निलयश्रेष्ठिपत्नी। पिण्ड० १००। दशवै०१५। सूत्रालापकनिष्पन्नः-निक्षेपे द्वितीयो भेदः। सुदर्शना-चन्द्रावतंसक-प्रथमराजपत्नी। आव० ३६६। आचा०३। सुदर्शना-श्रीमहावीरस्वामिनो भगिनी, अपर सुत्ति- शुक्तिः-चन्दनाद्याधारभूता। जम्बू. १०१। नामाऽनवद्याङ्गी। उत्त० १५३। सुदर्शना-अपर नाम सुत्तिमइ-नगरविशेषः। ज्ञाता०२०८। जम्बूवृक्षः। उत्त० ३५२। कालवालस्य चतुर्थाsसुत्तिया-कार्यभेदविशेषः। प्रज्ञा० ५६| ग्रमहिषी। स्था० २०४। अञ्जनपर्वते चतुर्था पुष्करिणी। मुनि दीपरत्नसागरजी रचित [121] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy