Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
३२
सुए- परिव्राजकविशेषः। ज्ञाता० १०५ शुकः-कीरः। प्रज्ञा० सुकुमारिका-तैलकि विशेषः। ब्रह. २६८ भोज्यपदा३६०| श्रुतमदः-अष्टमदेषु सप्तमः। आव० ६४६। श्वः- र्थविशेषः। पिण्ड० १७ आगमिनि दिनम्। उत्त० ११७ श्वः-कल्पः। बृह० ९५ | सुकुमाल-सुकुमारः-अकर्कशः। जीवा० २७४। सुकुमारःसुओ-शुकः-पक्षिविशेषः। आव० ४२८१
सुकुमारस्पर्शः। जीवा० २२९। सुकत-शुकान्तः घृतोदे समुद्रे पश्चिमाञधिपतिर्देवः। सुकुमालकोमलिय-सुकामारकोमलिकं-अत्यर्थं जीवा० ३५५
सुकुमारम्। ज्ञाता० २०० सुक-शुल्कं राजदेयद्रव्यम्। बृह. १५९ अ। शुल्कं- सुकुमालिका-विराधितसंयमेऽपि ईशानकल्पे उत्पादे राजदेवभागम्। राज०१३०|
दृष्टान्तः। प्रज्ञा०४०६। सुकच्छ-सुकच्छोनामविजयः। जम्बू० ३४५। | सुकुमालिया-सुकुमालिका-स्पर्शेन्द्रियदृष्टान्ते सुकच्छकूड- सुकच्छकूटं-चित्रकूटवक्षस्कारे कूटम्। जितशत्रुभार्या। आव० ४०२। सुकुमालिका जम्बू० ३४४।
भद्रासागरदत्तसार्थवाहपुत्री। ज्ञाता० २००| निशी० २५८ सुकड- सुकृतं-सुष्ठुकृतम्। दशवै० २२०। सुकृतं
। सुष्ठुपरिपूर्ण कृतम्। उत्त० ६७। सुकृतं-सुष्ठ्वनुष्ठितम्।। | सुकुलपच्चायाइ-देवलोकादौ गत्वा सुकुले-इक्ष्वाकादौ उत्त०१०३
प्रत्यायाति-प्रत्यागमनं प्रत्याजातिर्वा-प्रतिजन्मेति। सुकडाणुमोयणा- अर्हत्त्वायनुमोदनम्। चतु० । स्था० २०२ सुकण्ह-निरयावल्यां प्रथमवर्गपञ्चममध्ययनम्। निर० सुकुलपच्चायाति-सुकुले-इक्ष्वाकादौ देवलोकात्
प्रतिनिवृ-त्तस्य जातिः-जन्म आयतिर्वा-आगतिः सुकण्हा-सुकृष्णा-अन्तकृद्दशानामष्टमवर्गस्य
सुकुलप्रत्याजातिः सुकुलप्रत्यायातिर्वा। स्था० १४४। पञ्चममध्यय-नम्। अन्त० २५, २८१
सुकोसल- ऐरावते आगमिन्यामुत्सर्पिण्यां तीर्थकृत्। सुकन्ना-सुकन्या-अप्रतिहतराज्ञी। विपा.९५१
सम० १५४। चित्रकूटेऽनशनी मातृव्यघ्रीभक्षितः। मरण. सुकय-सुकृतं-सुष्ठकृतं शोभितम्। प्रज्ञा०८६। सुकृतः- । मुद्गल-गिरौ व्याघ्रीहतः। भक्त। निपुणशिल्पिरचितः। जीवा० २२६)
व्याघ्रीभक्षितमुनिः। संस्ता सुकयाणत्ति-सुकृताज्ञप्तिम्। भक्त० ।
सुक्क- शुष्कः। ओघ. २९। शुष्कः-वल्लचनकादि। आचा० सुकरण-सुखेन तस्य तस्य करणम्। दशवै. १००। । ३१५। शुक्लवर्णद्रव्यजनितः शुक्लः। स्था० ३२। असंसुकाल-निरयावल्यां प्रथमवर्गे प्रथममध्ययनम्। निर० किलिठ्ठपरिणामं अट्ठविहं वा कम्मरयं सोधते तद्मा । सुकालीपुत्रः। निर०२०॥
सुक्कं-परिणामविसेसो। दशवै० १४। ज्ञाता० १८५। शुक्रअष्टादशसागरोपमस्थितिकं देव-विमानम्। सम० ३५ सप्तमो धातुः। ज्ञाता० १४७। शुष्को नीरसशरीरत्वात्। सकालः-सौगन्धिकानगर्यां नीलाशो-कोदयाने यक्षः। ज्ञाता०७४। निरयावल्यां तृतीयवर्गे तृतीयममध्ययनम् विपा. ९५
। निर० २१। शुक्लं-शोधयत्यष्टप्रकारं कर्ममलं शुचं वा सुकाली-अन्तकृद्दशानामष्टमवर्गस्य
क्लमयतीति शुक्लम्। स्था० १८८ शुक्लं शुचिः-निर्मदवितीयममध्ययनम्। अन्त०२५ आर्यविशेषः। अन्त० लम्। उत्त०६०९। शुल्कं-विक्रेयभाण्डं प्रति राजदेयं २७। कोणिकस्य चुल्ल-माता। निर०२०
द्रव्यम्। भग० १४४। शुक्लं अवधासमोहादिलक्षणं चतुर्थं सुकिट्ठ- चत्वारसागरोपमस्थितिकं देवविमानम्। सम० ध्यानम्। आव० ५८२। शुल्कं-कन्यामूल्यम्। उत्त० २०७।
शुल्क-विक्रीतव्यभाण्डं प्रति राजदेयं द्रव्यम्। जम्बू. सुकिरण-सुकिरणं शोभमानकान्तिकम्। जम्बू० २११॥ १९४। शुष्कं-स्तोकव्यञ्जनम्। दशवै० १८१] सुकमारं- ललितं ललतीव यत् स्वरघोलनाप्रकारेण शब्द- सप्तदशसाग-रोपमस्थितिकं देवविमानम्। सम० ३३। स्पर्शनेन श्रोत्रेन्द्रियस्य सुखोत्पादनाद्वा। स्था० ३९६ | शुष्कः। ओघ० १८८1 शुल्कः-अभिन्नवृत्तः। भग० ३७३।
मुनि दीपरत्नसागरजी रचित
[117]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169