Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]]
सुंदर-परग्रामदूतीत्वदोषविवरणे धनदत्तजामाता। शब्दसंस्पृ-ष्टार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं पिण्ड. १२७। त्रयोदशमतीर्थकृत्पूर्वभवनाम। सम० १५१।
वस्तु जलाधारणा-द्यर्थक्रियासमर्थं सुंदरबाहू- सप्तमतीर्थकृत्पूर्वभवनाम। सम० १५१| घटशब्दवाच्यमित्यादिरूपतया प्रधानीकृतसुंदरमंगुलभाव-सुन्दरमगुलभावः
त्रिकालसाधारणसमानपरिणामः, सुन्दरशुभेतरपदार्थः। आव० २८०
शब्दार्थपर्यालोचनानुसारी सुंदरी-परिणामिकी दृष्टान्ते नासिक्यनगरे
इन्द्रियमनोनिमित्तोऽवगमविशेषः। नन्दी०६५ श्रुतं नन्दवणिजस्त्री सुन्दरी। आव० ४३६)
स्वदर्श-नानुगतसकलशास्त्रम्। नन्दी० १५) श्रुतंसुंदरीनंद-सुन्दरीनन्दः-परिणामिकी दृष्टान्ते
द्वादशाङ्गम्। दशवै० २४६। आत्मैव सुन्दरीपतिर्नन्दो वणिक। आव०४३६)
श्रुतोपयोगपरिणामानन्यत्वाच्छृणोति श्रुतम्। स्था० संदेर-सौन्दर्यम्। दशवै. १०७
३४७ सुबंसुंब-दवरिका-दवरिकम्। आव० ६२।
सुअक्खाया-स्वाख्यातं सदेवमनुष्यासुरायां पर्षदि सुष्ठु सुंब- रज्जुः । भग० १६७।
आख्याता। दशवै. १३७ सुंबकड- शुम्बकः। आव० २८९। तृणविशेषनिष्पन्नः।। सुअग्गाही-श्रुतगाहीशुम्बकः। स्था० २७३।
परमपुरुषप्रणीतागमग्रहणाभिलाषी। दशवै. २५० सुंबकिड्ड-वीरणकटम्। भग० ६२८१
सुअणुयत्त-स्वनुवर्तनीयः। आव० ५६। सुंभ- श्रावस्त्यां गाथापतिः। ज्ञाता० २५१।
सुअत्थधम्मा-श्रुतार्थधर्मः-श्रुतधर्मार्थः गीतार्थः। दशवै. सुंभय-सुम्भकः-शुभवर्णकारीवस्तुविशेषः। अनुयो० १४२।
२५११ सुभंतर-जणपदविशेषः। भग० ६८०
सुअथेरा- श्रुतस्थविराः-समवायाद्यङ्गधारिणः। स्था० सुंभवडेंसए- बलीचर्चायां भवनम्। ज्ञाता० २५१। सुंभसिरी-सम्भगाथापतेर्भार्या। ज्ञाता०२५१।
सुअपच्चक्खाण- श्रुतप्रत्याख्यानं प्रत्याख्याने भेदः। सुंभा-सुंभसूभश्रियोः दारिका। ज्ञाता० २५१। ज्ञातायां आव० ४७९। द्वितीयश्रुतस्कन्धे द्वितीयवर्गे प्रथममध्ययनम्। सुअलंकिय- सुष्ठ-अतिशयेन रमणीयतयाऽलंकृतः। ज्ञाता० २५१।
स्वल-ड्कृतः। जीवा. २०६। सुंमुइ-पुण्डजनपदे शतद्वारनगरे कुलकरः। स्था० ४५८१ | सुअसमाही- श्रुतसमाधिः-द्वितीयं विनयसमाधिस्थानम् सुंस- षष्ठाङ्गेऽष्टादशमं ज्ञातम्। उत्त० ६१४।
। दशवै० २५५ सुसमा- ज्ञातायामष्टादशममध्ययनम्। सम० ३६) सुआ-सूया-व्याजम्। दशवै. २४३॥ धनदत्त-पुत्री। नन्दी. १६६||
सुइ- शुचिः। आव० ६३१। श्रुयते इति श्रुतिः-शब्दः। ज्ञाता० सुंसमार-संसुमारः। जलचरविशेषः। उत्त० ६९९। २१५ सुंसु- ज्ञातायामष्टादशमध्ययनम्। आव० ६५३। सुइभूय- शूचिभूतः भावशुद्धिमान्, श्रुतभूतःसुंसुमा- सुसुमाभिधाना श्रेष्ठिदुहिता,
प्राप्तसिद्धान्तः। औप० ३७ ज्ञातायामष्टादशममध्य-यनम्। ज्ञाता०९। संस्मा सुइयं-स्वपितुम्। उत्त० १२९॥ धनसार्थवाहदारिका। आव० ३७०
सुइवाई-शुचीवादी-दकसौकरिकः। बृह० ९० आ। सुंसुमार-जलचरविशेषः। प्रश्न. ७
सुइव्वं- श्वस्तनम्। पिण्ड० ८२ सुसुमारपुर-यत्र चमरोत्पातः। आव. २२२
सुइसमाया- शुचिः समाचारः यस्य स। आचा० ३६४। सु-अतिशयेन सष्ठः। आव०५९१। शोभनं-अतिशायिः। | सुई- शुचिः सत्यम्। आव० ७०५। सत्यसंयमः। प्रश्न सूर्य. २९२।
१४६। शुचिः-पवित्रम्। जीवा० २४६। संयमवता शुचिः, सुअ- श्रवणं श्रुत वाच्यवाचकभावपुरस्सरीकरणेन योग-सङ्ग्रहे एकादशमयोगः। आव० ६६४।
५१६
मुनि दीपरत्नसागरजी रचित
[116]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169