Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सीसघडी- शीर्षघटी-शिरःकटिका। अनुत्त०६।
अनुत्तरोपपातिकदशानां दवितीयवर्गस्य सीसत्ता-शिक्षणीयता। भग० ५८११
दशममध्ययनम्। अनुत्त०श सिंहःसीसदुवार-सीसत्स आवरणं। निशी. १९१ अ।
मत्स्यकच्छपविशेषः। जीवा० ३२१। सिंहःसीसवारिया-शीर्षद्वारिका-कल्पेन शिर्षस्थगनरूपा। सनखपदश्चतुष्पदविशेषः। जीवा० ३८१ सिंहः-हरिः। बृह. २५४ अ। शीर्षद्वारिका। दशवै० ८९।
प्रश्न. ७ सहस्रारकल्पे सप्तदशसागरोपमस्थितिकं सीसनमण-शिरसा-उत्तमाङ्गेन नमनं-शिरोनमनम्। दैवविमा-नम्। सम० ३३। सिंहः-केसरी। जम्बू. १२४। आव. ५२४
तृतीयं स्वप्नम्। ज्ञाता०२० सीसपहेलिअंग-शीर्षप्रहेलिकाङ्गं
सीहकंत-सहस्रारकल्पे सप्तदशसागरोपमस्थितिकं चतुरशीतिलक्षचूलिकाभिः। अनुयो० १००
दैवविमा-नम्। सम० ३३। सीसपहेलिआ-चतुरशीत्यालक्षैः शीर्षप्रहेलिकाङ्गः सीहकण्ण-सिंहकर्णः-अन्तरदवीपविशेषः। जीवा. १४४। शीर्षप-हेलिका। अनुयो० १००
सीहकन्नी-सिंहकर्णी-कन्दविशेषः। उत्त० ६९११ सीसपहेलिकंग-शीषप्रहेलिकाङ्ग
साधारण-बादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। चतुरशीतिश्चूलिकाशतसह-स्राणि। जीवा० ३४५ सिंहकर्णीवनस्पति-कायिकः। जीवा० २७ सीसपहेलियंग- शीर्षप्रहेलिकाङ्गः-कालविशेषः। सूर्य सीहकेसर-सिंहकेसरः-आस्तरणविशेषः। ज्ञाता०१३। ९१| कालविशेषः। भग० ८८८
सिहकेसरः-जटिलकम्बलः। ज्ञाता० १५ सीसपहेलिया-शीर्षप्रहेलिका
सीहकेसरए-सिंहकेसरकः-मोदकविशेषः। पिण्ड० १३९ शीर्षप्रहेलिकाङ्गशतसहस्राणि। जीवा० ३४५ भग० २१०, सीहकेसरओ-सिंहकेसरिकः-मोदकविशेषः। आव० ३६६| २७५। कालविशेषः। भग० ८८८
सीहकेसरा-देवदत्तभिक्षा। अन्त०६। सिंहकेसराःसीसय-सीसकः। प्रज्ञा० २७
एतदभि-धाना मोदकाः। अन्त०६। सीसरक्ख-शीर्षरक्षकः। आव०८१९।
सीहखइद-सिंहखादितम्। आव० ८५९) सीसरोग-शिरोरोगः। आव० ५८५१
सीहखइया-सिंहः शौर्यातिरेकादवज्ञोपात्तस्य सीसव- वनस्पतिकायविशेषः। भग०८०३।
यथारब्धभक्षणेन वा स्वादिता तथाविधप्रकृतिर्वा। स्था० सीसवा-शिंशपा-वृक्षविशेषः। प्रज्ञा० ३१|
२७६] सीसवादि-दारुम्। निशी० २२८ आ।
सीहगई- शीघ्रगतिः। भग. १७८1 सीसवेयणा-शीर्षवेदना। आव० १९ शीर्षवेदना। भग सीहगती-अमितगतेस्तृतीयो लोकपालः। स्था. १९८५ १९७
सीहगिरि-आचार्यः। निशी. २८ । सिंहगिरिःसीसागर-सीसकाकरः। भग. १९९।
आर्यसमितधर्मगुरुः। आव. २८९। सिंहगिरिः-छगलपुरासीसावेढ-शिर आवेष्टनम्। आव० ३६९। शीर्षावेष्टकम्। धिपतिः। विपा०६५। सिंहगिरिः। उत्त० ३३३। विंशतितमरण शीर्षावेष्टकम्। आव०६६११
मतीर्थकृत्पूर्वभवनाम। सम० १५१। सिंहगिरिःसीसक्कंपिय-शीर्षात्कम्पितम्। कायोत्सर्गे दोषः। आव. योगसङ्ग्रहे आलोचनायां मल्लवल्लभः ७९८१
सोपारकपत्तनाधिपतिः। आव०६६४। सोसोवहार- शीर्षोऽपहारः-पश्वादिशिरोबलिः। प्रश्न० ३९। | सीहगुहा- राजगृहे अग्नौ चोरपल्ली। ज्ञाता० २३६। सीहंढो-अनन्तकायः। भग. ३००
सिंहगुहा-यत्र चौरपल्लीः । आव० ३७०। सीह-शीघ्रः-वेगवान। भग० १७८ गोशालकशतके अण- | सीहज्झया-सिंहध्वजा-सिंहचिह्नोपेता ध्वजा। जीवा. गारः। भग० ६८५। सिंहः। आव० १७४। सिंहः-कालायां २१५ ग्रामकूटपुत्रः। आव. २०१। सीहणामगणः। निशी. ९५ । सीहणाय-संघयणसंतिसंपन्नो रुट्ठो तुट्ठो वा भूमी आ। सनखपदश्चतुष्पदविशेषः। प्रज्ञा० ४५। सिंहः- | अप्फालेत्ता सीहस्सेव णादं करोति सीहणाय। निशी.
मुनि दीपरत्नसागरजी रचित
[114]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169