Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
कुलकरः। सम० १५३
आचा० ३१५ सीमंधरसामि-सीमन्धरस्वामी
सीयभूए-शीतीभूतं-सर्वात्मना शीतत्वेन परिणतम्। निगोदस्वरूपप्ररूपकार्यरक्षि तदेशकः। आव० ३०९। जीवा० १२१ सीमन्धरस्वामी-शौचोदाहरणे सत्यपर्यायपृच्छायां सीयलपूर्वविदेहे तीर्थकरः। आव०७०६।
सकलसत्त्वसन्तापकरणविरहादाल्हादजनकत्वाच्च सीमच्छेदा-सत्थप्पमाणेण उवग्गहे वट्टति ते य
शीतलः-अरीणां मित्राणां चोपरि शीतलगृहसमानः, बहुगच्छा जति समंठिययातो साधारणं खेत्त तत्थ दशम-जिनः, यस्मिन् गर्भगते पितृहोपशमो जातः सीमच्छेदेण वसियव्यं इमो सीमच्छेदो। निशी०५८ आ। तस्मात् शीतलः। आव० ५०३। शीतलः। आव २०१। व्यव० ३७३।
सीयलघरसमाण-शीतलगृहसमानः। आव० ५०३। सीमन्तक- एताद्दशाभिधानो नरकेन्द्रकः। जीवा.९० सीया-शिबिका-पुरुषसहस्रवाहनीयः कटाकारशिखराच्छानर-कविशेषः। आचा० ३८1 सीमान्तकः
दितो जम्पानविशेषः। प्रश्न.1 शीता। आव०४२५ इन्द्रसत्कसीमन्तकः। सम० १३५। तन्नामा नरकः। प्रथमतीर्थकृत्शीबिका। सम० १५१| जम्बूपूर्वविदेह महाउत्त०२७५
नदी। ज्ञाता० २४२। शीता-जनकाभिधमिथिलानगरीरासीमन्धरः- इषुकारापरनाम। उत्त० ३९४।
जस्य दुहिता। प्रश्न० ८६। चतुर्थवासुदेवमाता। सम० सीमन्धरस्वामी- वर्तमानजिनः। जीवा० ३।
१५२ शीता-निश्रेणिगतिः। प्रज्ञा० १०७ शिबिकाऋयिधातिकाऽऽर्यादृष्टान्ते तीर्थकरः। दशवै. २७९। कूटाच्छादि-तजम्पानविशेषः। प्रश्न. ९१। शिबिकासीमा-विधिः-मर्यादा आचरणा च। आव०६३९।
जम्पानविशेषः पार्श्वतो वेदिका उपरि च कूटाकृतिः। सीमाकार- ग्राहजन्तुभेदः। सम० १३५१
प्रश्न. १६१। शिबिका। आव०७२२। शिबिकासीमागार-सीमाकारः-ग्राहविशेषः। प्रश्न०७। ग्राह- कूटाकाराच्छादितो जम्पानविशेषः। अनुयो० १५९। सीता विशेषः। प्रज्ञा० ४४। जीवा०६६।
पश्चिमरुचकवास्तव्या दिक्कुमारी। आव० १२२। सीमाविक्खंभ-सीमाविष्कम्भः। सूर्य. १७६।
शिबिका। उत्त०४९२ शिबिका-कटाकारे-णाच्छादितो सीमाविष्कम्भः -पूर्वापरतश्चन्द्रस्य
जम्पानविशेषः। औप०४।। नक्षत्रमुक्तिक्षेत्र विस्तारः। सम०७९।
सीयाण- श्मशानम्। व्यव० २६६ अ। श्मशानम्। आव० सीय-शीतं-शिशिरः। उत्त० ८२। भग० २३७। शीतं-तृतीयः | ७४३। शीतत्राणां-श्मशानम्। आव० ४२६। परीषहः। आव०६५६। शीतं-किञ्चिन्यूनम्। सूर्य. ५८५ | सीयापीयय-रूप्यमयः सुवर्णमयश्च। भग० ४७७ शीतं-सोपचारवचः। उत्त०५७। शीतः-स्पर्शविशेषः। सीयाल-शृगालः-सनखपदश्चत्ष्पदविशेषः। जीवा० ३८। प्रज्ञा०४७३
सीयोया- निषधवर्षधरपर्वते महानदी। ज्ञाता० १२१। सीयइ-सीदति-फलति। पिण्ड० ३१|
सीलंग-शीलाड़गं-पृथिवीकायसंरम्भपरित्यागादिः। आव. सीयई-फलति। ओघ. १५९।
६०२ सीयउरए- गच्छाविशेषः। प्रज्ञा० ३२१
सील- शील-अष्टादशभेदसहस्रसङ्ख्यं संयम, सीयणा-चोयणा। निशी. १४ अ।
महाव्रतसमा-धानं, तिस्त्रः गप्तयः पञ्चेन्द्रियदमः सीयति-सीदति-नोत्सहते। आव. ५३४।
कषायनिग्रहश्चेत्येतच्छी-लम्। आचा. २१०| शीलंसीयघरं-वद्धकीरयणणिम्मवियं चक्किणो गिह। निशी. अष्टादशशीलाङ्गसहस्रसङ्ख्यं, यदिवा २९६ आ। शीतगृह-वर्धकिरत्नकृतं चक्रिगृहम्। बृह०७४ महाव्रतसमाधानं पञ्चेन्द्रियजयः
कषायनिग्रहस्त्रिगुप्ति-गुप्तता चेत्येतत्छीलम्। आचा० सीयपिंड-शीतलः पिण्डः आहारः शीतश्वासो पिण्डश्च २५०। शीलं-अनुष्ठानम्। प्रश्न० १३७। शीलंशीत-पिण्डः। उत्त० २९५। शीतपिण्डं-पर्युषितभक्तम्। | अनवरतापूर्वज्ञानार्जनं विशिष्टतपः करणं वा। सूत्र०
आ।
मुनि दीपरत्नसागरजी रचित
[112]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169