Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सीअल-धर्ममि जो पमायइ अत्थे वा। आचा० १५० सीतभारा-दगवातो। निशी. २३२ आ। सीअसोआ- शीतस्रोता महानदी। जम्बू. ३५७१
सीतल-शीतलः। सूर्य २८७। सीआ-सीताः-सीताभिधाना। पृथिवी। उत्त०६८५। शीता- | सीता-शीता-महानदी। स्था०७४। हलपद्धतिदेवता। बृह. कूट-शीतासूरीकूटम्। जम्बू. ३७७। सीता-सिद्धिभूमेवि- | १९९ अ। क्षेत्रम्। बृह० ४८ अ। तीयं नाम। आव० ४४२। सीता-शिबिकाविशेषः। आव० सीतामुहवणसंड-सीतायां वनखण्डः। ज्ञाता० २४२। १४२। सीता-पुरुषोत्तमवासुदेवमाता। आव० १६२। सीता | सीती-दव्वे णिस्सेणी भावे संजमं सीती। निशी० ५३ । -पाश्चात्यरुचकवास्तव्याऽष्टमी दिक्कुमारी
सीतोदए- शीतोदकं नदीतडागावटवापीपुष्करिण्यादिषु महत्तरिका। जम्बू० ३९१।
शीत-परिणामम्। प्रज्ञा० २८० सीआमुहवण-महाविदेहे वर्षे शीताया महानद्या सीतोदप्पवायद्दह-निषधाच्छीतोदानिपतति स शीतोदा उत्तरदिग्वर्ति-शीतायाः मुखे समुद्रप्रवेशे वनं
प्रपा-तह्रदः, शीताप्रपातह्रदमानः। स्था० ७५ शीतामुखवनम्। जम्बू० ३४७।
सीतोदा- शीतोदा-प्रवरा नदी। प्रश्न. १३५ शीतोदा-महासोई-निःश्रेणिः। पिण्ड० ३८१
नदी। स्था०७४। सीईभूओ-कषायाग्न्युपशमात् शीतीभूतः। आचा० १५० | सीदति-भ्रश्यति। प्रश्न. १२९| सीउंढी-सिळूढी-वनस्पतिकायिकभेदः। जीवा० २७। वन- | सीधु-सीधुं गुडधातकीसम्भवं मद्यम्। विपा०४९। सीधंस्पतिकायविशेषः। भग०८०४१
गुडधातकीभवं। उपा०४९। आचा० ३३०| ज्ञाता० २०६। सीउसिण-स्वां-स्वकीयामष्णा तेजोलेस्या। भग. २८२ | सीभर-य उल्लपन परम्। व्यव० ३३६ अ। उल्लपन् परं सीओ- शीताकूट-शीतासरित्सुरीकूटम्। जम्बू० ३३७) लालया सिंचति। व्यव० २९० आ। अक्षरादिभिः समा। सीओअदीव- शीतोदादवीपः। जम्बू. ३०७, ३०९।
अनुयो० १३२। अक्षरादिभिः समा। स्था० ३९६) सीओअप्पवायकुण्ड– शीतोदाप्रपातकुण्डः। जम्बू० ३०७, | सीमंकर-सीमङ्करः-तृतीयकुलकरनाम। जम्बू. १३२॥ ३०९।
भरते आगामिन्यामुत्सीण्या प्रथमकुलकरः। स्था० सीओआ-सीतोदा। जम्बू० ३०७।
५१८। जम्ब्वैरवते आगामिन्यामुत्सर्पिण्यां सीओआकूड- शीतोदानदीसूरीकूटम्। जम्बू. ३०८१ द्वितीयकुलकरः। सम० १५३।
शीतोदाकूट-विदयुप्रभवक्षस्कारे कूटम्। जम्बू० ३५५) सीमंठेऊण-विक्रीय। बृह. २३० सीओदए- शीतोदकं-नदीतडागादिषु शीतपरिणामम्। सीमंतक-मध्ये नरकावासः। स्था० ३६७। जीवा. २५
सीमंतकप्पभ-सीमन्तकस्य पूर्वस्यां नरकावासः। स्था० सीओदग- शीतोदकं-अप्रासुकोदकम्। सूत्र० ३९१।
३६७ शीतोदकं -अप्कायः। आचा० ३४२।
सीमंतगमज्झिमओ-सीमन्तकस्य उत्तरस्यां सीओसणिज्ज- शीतोष्णीयं-आचारप्रकल्पे
नरकावासः। स्था० ३६७) प्रथमश्रुतस्कन्ध-स्य तृतीयमध्ययनम्। प्रश्न० १४५ | सीमंतगावसिट्ठ-सीमन्तकस्य दक्षीणस्यां नरकावासः। आचाराङ्गस्य तृतीयम-ध्ययनम्। उत्त० ६१६। शीताः- | स्था० ३६७ अनुकूलाः परिषहा उष्णाः-प्रतिकूलास्तानाश्रित्य यत्कृतं | सीमंतावंत-सीमन्तकस्य पश्चिमस्यां नरकावासः। तत्सीतोष्णीयम्। स्था०४४४। शीतोष्णीयं
स्था० ३६७ आचारप्रकल्पस्य तृतीयो भेदः। आव०६६०
सीमंतोन्नयणं-सीमन्तोन्नयनं-गर्भस्थापनम। जीवा. सीओसणीअं-आचारागस्य तृतीयमध्ययनम्। सम. २८१।
सीमंधर- सीमन्धरः चतुर्थकुलकरनाम। जम्बू. १३२॥ सीत- शीतः-देहस्तम्भादिहेतुः। प्रालेयाद्याश्रितः। भरते आगामिन्यामुत्सर्पिण्यां द्वितीयः कुलकरः। स्था० अनुयो० ११०| शीवं-सुखम्। आचा० १५०| ___५१८ जम्ब्वैरावते आगामिन्यामुत्सर्पिण्यां तृतीयः।
४४१
मुनि दीपरत्नसागरजी रचित
[111]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169