SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-५) [Type text] सीअल-धर्ममि जो पमायइ अत्थे वा। आचा० १५० सीतभारा-दगवातो। निशी. २३२ आ। सीअसोआ- शीतस्रोता महानदी। जम्बू. ३५७१ सीतल-शीतलः। सूर्य २८७। सीआ-सीताः-सीताभिधाना। पृथिवी। उत्त०६८५। शीता- | सीता-शीता-महानदी। स्था०७४। हलपद्धतिदेवता। बृह. कूट-शीतासूरीकूटम्। जम्बू. ३७७। सीता-सिद्धिभूमेवि- | १९९ अ। क्षेत्रम्। बृह० ४८ अ। तीयं नाम। आव० ४४२। सीता-शिबिकाविशेषः। आव० सीतामुहवणसंड-सीतायां वनखण्डः। ज्ञाता० २४२। १४२। सीता-पुरुषोत्तमवासुदेवमाता। आव० १६२। सीता | सीती-दव्वे णिस्सेणी भावे संजमं सीती। निशी० ५३ । -पाश्चात्यरुचकवास्तव्याऽष्टमी दिक्कुमारी सीतोदए- शीतोदकं नदीतडागावटवापीपुष्करिण्यादिषु महत्तरिका। जम्बू० ३९१। शीत-परिणामम्। प्रज्ञा० २८० सीआमुहवण-महाविदेहे वर्षे शीताया महानद्या सीतोदप्पवायद्दह-निषधाच्छीतोदानिपतति स शीतोदा उत्तरदिग्वर्ति-शीतायाः मुखे समुद्रप्रवेशे वनं प्रपा-तह्रदः, शीताप्रपातह्रदमानः। स्था० ७५ शीतामुखवनम्। जम्बू० ३४७। सीतोदा- शीतोदा-प्रवरा नदी। प्रश्न. १३५ शीतोदा-महासोई-निःश्रेणिः। पिण्ड० ३८१ नदी। स्था०७४। सीईभूओ-कषायाग्न्युपशमात् शीतीभूतः। आचा० १५० | सीदति-भ्रश्यति। प्रश्न. १२९| सीउंढी-सिळूढी-वनस्पतिकायिकभेदः। जीवा० २७। वन- | सीधु-सीधुं गुडधातकीसम्भवं मद्यम्। विपा०४९। सीधंस्पतिकायविशेषः। भग०८०४१ गुडधातकीभवं। उपा०४९। आचा० ३३०| ज्ञाता० २०६। सीउसिण-स्वां-स्वकीयामष्णा तेजोलेस्या। भग. २८२ | सीभर-य उल्लपन परम्। व्यव० ३३६ अ। उल्लपन् परं सीओ- शीताकूट-शीतासरित्सुरीकूटम्। जम्बू० ३३७) लालया सिंचति। व्यव० २९० आ। अक्षरादिभिः समा। सीओअदीव- शीतोदादवीपः। जम्बू. ३०७, ३०९। अनुयो० १३२। अक्षरादिभिः समा। स्था० ३९६) सीओअप्पवायकुण्ड– शीतोदाप्रपातकुण्डः। जम्बू० ३०७, | सीमंकर-सीमङ्करः-तृतीयकुलकरनाम। जम्बू. १३२॥ ३०९। भरते आगामिन्यामुत्सीण्या प्रथमकुलकरः। स्था० सीओआ-सीतोदा। जम्बू० ३०७। ५१८। जम्ब्वैरवते आगामिन्यामुत्सर्पिण्यां सीओआकूड- शीतोदानदीसूरीकूटम्। जम्बू. ३०८१ द्वितीयकुलकरः। सम० १५३। शीतोदाकूट-विदयुप्रभवक्षस्कारे कूटम्। जम्बू० ३५५) सीमंठेऊण-विक्रीय। बृह. २३० सीओदए- शीतोदकं-नदीतडागादिषु शीतपरिणामम्। सीमंतक-मध्ये नरकावासः। स्था० ३६७। जीवा. २५ सीमंतकप्पभ-सीमन्तकस्य पूर्वस्यां नरकावासः। स्था० सीओदग- शीतोदकं-अप्रासुकोदकम्। सूत्र० ३९१। ३६७ शीतोदकं -अप्कायः। आचा० ३४२। सीमंतगमज्झिमओ-सीमन्तकस्य उत्तरस्यां सीओसणिज्ज- शीतोष्णीयं-आचारप्रकल्पे नरकावासः। स्था० ३६७) प्रथमश्रुतस्कन्ध-स्य तृतीयमध्ययनम्। प्रश्न० १४५ | सीमंतगावसिट्ठ-सीमन्तकस्य दक्षीणस्यां नरकावासः। आचाराङ्गस्य तृतीयम-ध्ययनम्। उत्त० ६१६। शीताः- | स्था० ३६७ अनुकूलाः परिषहा उष्णाः-प्रतिकूलास्तानाश्रित्य यत्कृतं | सीमंतावंत-सीमन्तकस्य पश्चिमस्यां नरकावासः। तत्सीतोष्णीयम्। स्था०४४४। शीतोष्णीयं स्था० ३६७ आचारप्रकल्पस्य तृतीयो भेदः। आव०६६० सीमंतोन्नयणं-सीमन्तोन्नयनं-गर्भस्थापनम। जीवा. सीओसणीअं-आचारागस्य तृतीयमध्ययनम्। सम. २८१। सीमंधर- सीमन्धरः चतुर्थकुलकरनाम। जम्बू. १३२॥ सीत- शीतः-देहस्तम्भादिहेतुः। प्रालेयाद्याश्रितः। भरते आगामिन्यामुत्सर्पिण्यां द्वितीयः कुलकरः। स्था० अनुयो० ११०| शीवं-सुखम्। आचा० १५०| ___५१८ जम्ब्वैरावते आगामिन्यामुत्सर्पिण्यां तृतीयः। ४४१ मुनि दीपरत्नसागरजी रचित [111] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy