________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सिहाराण
५४८॥ शिवधारण्योः पुत्रः। भग० ५१४।
शिष्यः-स्वहस्तप्रवा-जित उपसम्पदागतः सिवभई-शिवभूतिः-रथवीरपरे सहस्रामल्लः,
प्रातीच्छकश्च। आचा. २४९। बोटिकमूलपु-रुषः। उत्त० १७८।
सिस्सिरिलि-वनस्पतिकायिक। जीवा० २७। सिवभूती-शिवभूतिः सहस्रमल्ल बोटिकमतप्ररूपकः। सिस्सिरिली-अनन्तकायः। भग० ३००। कन्दविशेषः। आव० ३२३
उत्त०६९१। सिवमह-महोत्सवविशेषः। ज्ञाता० ३९। शिवमहः- सिहंडिणो-छिडिणो-शिखावन्तः। ज्ञाता०५७। शिवस्य प्रतिनियतदिवसभावी उत्सवविशेषः। जीवा. सिह-शिखा। आव. २९५) ૨૮]
सिहर-शिखर:-पर्वतोपरिवतिकटः। ज्ञाता०६३। श्रीधरः सिवरुव-शिवरूपं-भव्यरूपम्। आव० २१८१
शोभावान्। ज्ञाता०६५ शिखरःसिवलिंग-शिवलिङ्गम्। उत्त० २२१।
समुद्रमध्यवर्तिगोस्तूपा-दिपर्वतः। प्रश्न० ९६। सिवसेण-जम्ब्वैरवते दशमतीर्थकृत्। सम० १५३। सिहरभूय-शिखरभूतः-शेखरकल्पः। प्रश्न. १५२ सिवा- शक्रदेवेन्द्रस्य द्वितीयाऽग्रमहिषी। भग० ५०५ | सिहरि-शिखरी-कूटविशेषः। स्था०७ शिखरी। स्था० चतुर्द-शतीर्थकर्तुः प्रथमा शिष्या। सम० १५२॥
७०| नमिनाथस्य माता। सम० १५१| शिक्षायोगदृष्टान्ते सिहरिकुड-शिखरीवर्षधरनाम्नाकूटः। जम्बू० ३८१| हैहयकलसम्भूतवैशालिकचे-टकची पुत्री। आव. सिहरिणी-शिखरिणी-गुडमिश्रं दधिः। प्रश्न १५३। ६७६। शिवा-शृगाली। अनुयो० १४२। शिवा
शिखरिणी-पानकविशेषः। आचा० ३३० मार्जिता। नेमिनाथमाता। आव० १६०| शिवा-धर्म-कथायां
आचा० ३३६| निशी. ४० आ। नवमवर्गेऽध्ययनम्। ज्ञाता० २५३। शिवा-सदामङ्ग- सिहरिणि-चतुर्भिर्गन्धद्रव्यैराधिक्येनोपजनितवासा लोपेता। जम्बू०७६। शक्रदेवेन्द्राग्रमहिषीनां राजधानी। | कूरमध्ये प्रक्षिप्यमाणा शिखरं बध्नाति सा शिखरिणी। स्था० २३१।
बृह. १७८1 सिवादवी- शिवादेवी-प्रयोतस्य चतर्थं रत्नं, देवी। आव० | सिहरी-शिखरी शिखरवान् गिरिः। भग० २३८1 शिखरीना६७३३
मवर्षधरपर्वतः। जम्बु. ३८११ शिखरी-शिखरसमन्वितः। शिवानन्दा-आनन्दश्राद्धस्य पत्नी। उपा० २।
नन्दी. २८८ शिखरी-वृक्षस्तत्संस्था संस्थितानि सिवासद्द-शिवाशब्दः। आव० ४०००
सर्वरत्न-मयानि सन्तीति तद्योगाच्छिखरी, कोऽर्थःसिविया-शिबिका-कूटाकाराच्छादितजन्पानरूपा। भग. अत्र वर्षधराद्रौ यानि ५४७
सिद्धायतनकूटादीन्येकादशकूटान्यक्तानि तेभ्योऽतिरिसिव्वे-सीवितम्। आव० ४२११
क्तानि बहनि शिखराणि वृक्षाकारपरिणतानि सन्तीति। सिसिर-शिशिरः-माघमासस्य लोकोत्तरीयनाम। जम्ब० जम्बू. ३८१। शिखरी-शिखरवान् पर्वता। अनुयो० १७१। ४९० शिशिरः-सप्तममासस्य लोकोत्तरनाम। सूर्य शिखरा-शिखरयुक्तः पर्वतः। प्रज्ञा० ७१] १५३। शिशिरः-शीतकालः। ओघ. १४५)
सिहल-म्लेच्छविशेषः। प्रज्ञा. ५५ सिसुनाग-शिशुनागः-अलसः। व्यव० २८८ आ। सिहलि-सिंहलीः-धात्रिविशेषः। ज्ञाता० ३७, ४१। शिशुनागो-गण्डुपदोऽलसः। उत्त० २४६।
सिहि- मयूरः-अग्निश्च। भग० ३०९। सिसुपाल-शिशुपालः-माद्रीसुतः। अवगतये दृष्टान्तम्। सी-सूत्रत्वेनाकारलोपात् असि-भवति। उत्त० ३३९। सूत्र० ७९। दमघोषपुत्रः। ज्ञाता० २०८।
स्त्यायते-कठिनीभवत्यस्मिन जलादीति शीतम्। उत्त. सिस्स-शिष्यः-विनेयः। प्रश्न. ३८ शिष्यउपाध्यायस्यो-पासकः। जीवा० २८० शिष्यः
सीअ-शीतः-अनकूलः परीषहः। स्था० ४४४। उपाध्यायस्योपासकः शिक्षणीय इत्यर्थः। जम्बू० १२२॥ | सीअधरं- शीतगृह-जलयन्त्रगृहम्। व्यव० ३९८ अ।
३८
मुनि दीपरत्नसागरजी रचित
[110]
"आगम-सागर-कोषः" [१]