Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
शुल्कीयम्। उत्त॰ २२१। शुक्रःद्विचत्वारिंशत्तममहाग्रहः । जम्बू० ५३५ । शुष्कं - नीरसम्। भग० १२५| द्विचत्वारिंशत्तमम-हाग्रहः । स्था॰ ७९। शुक्लो-नामाभिन्नवृतोऽमत्सरी कृतज्ञः । भग० ६५७। ध्याने चतुर्थो भेदः । भग० ९२३ । अशुचिस्थानम्। प्रज्ञा० ५०। शुष्कः- चिक्खल्लः । ओघ०
२९|
आगम- सागर- कोषः ( भाग : - ५)
सुक्कछिवाडिया - शुष्काछिवाडिः-वल्लादिफलिका सा च शुष्का सति किलतीव शुल्का भवतीति शुष्काछिवाडिका । प्रज्ञा० ३६१ |
सुक्कपक्खिए- शुक्लपाक्षिकः-शुक्लानां वा
आस्तिकत्वेन विशुद्धानां पक्षो वर्गः शुक्लपक्षस्तत्र भवः शुक्लपाक्षिकः । स्था० ६१ |
सुक्कपक्खिय- शुक्लो विशुद्धत्वात् पक्षः अभ्युपगमः शुक्ल-पक्षस्तेन चरन्तीति शुक्लपाक्षिकः । स्था० ६० सुक्कपुग्गलपरिसाङ - अशुचिस्थानम्। प्रज्ञा० ५०| सुक्कयं - संस्कृतं विशिष्टसंस्कारसहितम् । व्यव० ३३५ | सुक्कवडिंसए– शुक्रावतंसकः-शुक्रलोकस्य
मध्येऽवतंसकः । जीवा० ३९२ ॥
सुक्कहिय- सुक्कथितः यथाऽग्निपरितापतापितः । जीवा०
५४|
सुक्का- मनस्तापेन शोणितशोषात् शुष्का। ज्ञाता० २८ सुक्काभ- शुक्राभं-सप्तमलोकान्तिकविमानम्। भग० २७१।
सुक्किलपत्ता- चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ चतुरिन्द्रियविशेषः । प्रज्ञा० ४२ |
सुक्किला- लहुगा । निशी० ३३आ। सुक्खायधम्म- सुष्ठु - शोभनः सर्वसावद्यविरतिरूपत्वादाङिति -अभिव्याप्त्याख्यातः तीर्थकरादिभिः कथितः स्वाख्यातः तथाविधो धर्मो यस्य सोऽयं स्वाख्यातधर्मा चारित्री । उत्त० ३१६| सुक्खाल्लओ - अन्यभाजनगृहीततीमनेनार्द्र ओदनः । बृह०
२५० अ
सुख - शीतम्। आचा० १५१ । विषये सुखो वह्निः १ सुख-वेदनाभावे २ विपाके हृष्टेन्द्रियार्थजं ३ मोक्षे अनुत्तमम् । तदु० १०। इहपरलोके सुखकरणात् सुखम् । व्यव० ३९८ |
मुनि दीपरत्नसागरजी रचित
[Type text]
सुखदुःखे - परोदीर्यमाणवेदनारूपे साताऽसाते। प्रज्ञा०
५५६
सुगंधि- सद्गन्धका । जीवा० १८८ । सुगन्धिः - गन्धवासः । जीवा० २१४॥
सुगंधिए - जलरुहविशेषः । प्रज्ञा० ३३ ।
गंभीर - अतिशोभनम् । व्यव० ३०३ (?) ।
सुग- लोमपक्षिविशेषः । जीवा० ४१।
सुगइ - सुगतिः सिद्धः । आव ०६०।
सुगती- सुगतिः-शोभना गतिरस्मात् ज्ञानाच्चारित्राच्चेति ज्ञानक्रिये वा । सूत्र० १९७
सुगमं - अकृच्छ्रवृत्तिः । स्था० २९७|
सुगा - लोमपक्षीविशेषः । प्रज्ञा० ४९ ।
सुगिम्ह- सुग्रीष्मः चैत्रपौर्णमासी । स्था० २१४ | सुगिम्हओ - सुग्रीष्मकः- चैत्रपूर्णिमा । आव० ७३६। सुगुत्त- सुगुप्तः शतानीकामात्यः । आव० २२२ सुगृहा- तदभिधाना चेटिका | नन्दी० ५७ | सुग्गइ - सोगतिं सुगतिं देवमनुष्यगतिलक्षणां मुक्तिं वा ।
उत्त० ६६१|
सुग्गत- सुगतः - सुस्थः । स्था० १४७। सुगतः ईश्र्वरः । स्था० २४९|
सुग्गीव - सुग्रीवं नगरविशेषः, बलभद्रराजधानी । उत्त ४५१। भुतानन्दस्य अश्र्वराजः । स्था० ३०२ । सुग्रीवःसुविधि-पिता। आव० १६१। सुविधिनाथपिता। सम १५१। नव-मवासुदेवप्रतिशत्रुः । सम० १५४। सुग्रीवः– वालिलघुभ्राता। प्रश्न० ८९ |
सुघुट्ठ- सुघुष्टः- अतिशयेन मसृणः । जीवा० २०१ | सुघोषा - वाद्यविशेषः । जीवा० २६६ । सौधर्मकल्पे घण्टा।
ज्ञाता० १२
सुघोस - सुघोषं नगरं - अर्जुनराजधानी । विपा० ९५| दशसागरोपमस्थितिकं देवविमानम् । सम० १७ षट् सागरोपम-स्थितिकं देवविमानम् । सम० १२ अतीतायामुत्सर्पिण्यां षष्ठः कुलकरः । स्था० ३९८ \ सम
१५०|
सुघोससंठिय- सुघोषसंस्थितः आवलिकाबाह्यपञ्चदशमं नरकसंस्थानम् । जीवा० १०४ |
सुघोसा - गीतरतेः प्रथमाऽग्रमहिसी । भग० ५०५ | धर्मकथायां पञ्चमवर्गेऽध्ययनम् । ज्ञाता० २५२ |
[118]
“आगम- सागर- कोषः " [५]

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169