Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 124
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] मया विराधना न कर्तव्येत्येवं सुष्ठ निश्चितवान् यः स | ते सुप्रश्नाः। शोभना आशाः-वाञ्छा येषां ते स्वशाः सुनिश्चितः। बृह. १३४ अ। सुखेन प्रश्न्यन्ते शास्यन्ते च शिक्ष्यन्ते ये ते सुनिम्मय-सुनिर्मित-सुष्ठ अधोमुखीकृतम्। भग० ५४१| सुप्रश्नशास्याः शोभनानि वा प्रश्नशस्यानिसुनिसीअं-सुनिशीतं-उज्वालितम्। दशवै० २६५) पृच्छाधान्यानि येषां ते तथ। सुप्रश्नाः शस्याश्चसुन्दरी-मूलद्वारविवरणे धनश्रेष्ठित्री। पिण्ड. १४४। प्रशंसनीयाः। औप०४८१ उत्त० ६३१। सुन्दराकारा। जीवा० २७४। नन्दपत्नी। सुपतिट्ठ-सावस्त्यां गाथापतिः। निर०२३। सुप्रतिष्ठः नन्दी. १६७। सुन्दरी-आधायाः परावर्तितद्वारे पर्वतविशेषः। आव० ८२७। तिलकश्रेष्ठिपत्नी। पिण्ड० १०० सुपतिहग-सुप्रतिष्ठकः। आधारविशेषः। जीवा० २१३। सुन्दरीनन्दः- द्वेषे दृष्टान्तः। उत्त० ६३१॥ सुपतिट्ठाभ-सुप्रतिष्ठाभ अष्टमं लोकान्तिकविमानम्। सुन्न- शून्यः कर्त्तव्यमूढः। प्रश्न० ६३। भग० २७१। सुन्नकाल- शून्यकालः सुपतिद्वित-सुतिष्ठितं स्थिरम्। ओघ० २१११ नारकभवानुगतसंसारावस्थानका-लस्यऽप्रथमो भेदः। सुपन्नत्ता-सुष्द प्रज्ञप्ता यथैवाख्याता तथैव सृष्ठभग०७ सूक्ष्मपरि-हाराभवनेन प्रकर्षण सम्यगासेविता। दशवै. सुन्नघर- शून्यगृहम्। ज्ञाता० ७९। १३७ सुन्नागार- शून्यागारं-उद्वसितगृहम्। उत्त०६६५। सुपम्ह-नवसागरोपमस्थितिकं देवविमानम्। सम० १५ सुपइट्ठ-सुप्रतिष्ठं महासेनराजधानी। विपा० ८२ स्था० ८०| सुपक्ष्मो विजयः। जम्बू० ३५७) अन्तकृद्द-शानां षष्ठमवर्गस्य त्रयोदशममध्ययनम्। सुपरक्कंत-सुपराक्रान्तजनितं कर्म अन्त० १८शास्त्रीयद्वितीयमासनाम। सूर्य. १५३। सकलसत्यमैत्रीसत्यभाजीवा० २३४। षणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितम्। सुपइट्ठग-सुप्रतिष्ठकं-स्थापनकं तच्चेहारोपितवारकादि। जम्बू. १०६। भग० ५२४। सुप्रतिष्ठकं-शरयन्त्रकं तच्चेह सुपरिक्कंत-सुपराक्रान्तं सुपराक्रान्तजनितं कर्मैव। उपस्थापितक-लशादिकं ग्राह्यम्। भग० २८८ जीवा० २०११ सुप्रतिष्ठकः। जम्बू०४१० प्रतिष्ठकं-स्थापनकम्। सुपावय-सुपापकम्। उत्त. ३६१| जम्बू० ११६। सुप्रति-ष्ठकः-पुष्पपात्रविशेषः। जम्बू० सुपास- ऐरवते भावितीर्थकृत्। सम० १५४। ऐरवते १०१। सुप्रतिष्ठकः-आधारविशेषः। जम्बू. १५८१ उत्सर्पि-ण्यां तीर्थकृत्। सम० १५४। भरते आगामिन्यां सुप्रतिष्ठकः। जम्बू० ८२। तृतीयतीर्थ-कृत्। सम० १५३। भरतेऽतीतायामुत्सर्पिण्यां सुपइहपुर-सुप्रतिष्ठपुरं-नगरविशेषः। विपा० ४४॥ तृतीयकुल-करः। सम० १५०| शोभनानि पाश्र्वान्यस्येति सुपइट्ठय- सुप्रतिष्ठकं-स्थापनकम्। प्रश्न० ८४। सुपार्श्वः सप्त-मजिनः, यस्मिन् गर्भगते सुपइट्ठाभ-अष्टसागरोपमस्थितिकं देवविमानम्। सम० जनन्यास्तीर्थकरानुभावेन शोभनौ पाश्र्वौं जाताविति १४१ सुपार्श्वः। आव० ५०३। भरते अतीतायामु-त्सर्पिण्यां सुपइहाभ-सप्तमलोकान्तिकविमानम्। स्था० ४३२। तृतीयकुलकरः। स्था० २९८ भ० महावीरस्य पितृव्यः। सुपइडिअ-सुप्रतिष्ठितः-सत्प्रतिष्ठावान्। जम्बू. १०९। आचा०४२२ सुपइडिय-सष्ठ मनोज्ञतया प्रतिष्ठितः सुप्रतिष्ठितः। सुपासा-सुपााः पार्श्वनाथशिष्यप्रशिष्याः। स्था०४५७। जीवा० २०६। सुप्रतिष्ठावान्। प्रश्न० ८० सुपीए- सुपीतः पञ्चममुहूर्त्तनाम। सूर्य. १४६। सुपक्कखोतरसे-सुपक्वेक्षुरसमूलदलनिष्पन्नः | सुपंख-द्वादशसागरोपमस्थितिकं देवविमानम्। सम० सुपक्वेक्षुरसः। ३६४। રા. सुपण्हपास- शोभनाः-प्रश्नाः येषां सुखेन वा प्रश्न्यन्ते ये | सुपुंड- द्वादशसागरोपमस्थितिकं देवविमानम्। सम० मुनि दीपरत्नसागरजी रचित [124] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169