________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
मया विराधना न कर्तव्येत्येवं सुष्ठ निश्चितवान् यः स | ते सुप्रश्नाः। शोभना आशाः-वाञ्छा येषां ते स्वशाः सुनिश्चितः। बृह. १३४ अ।
सुखेन प्रश्न्यन्ते शास्यन्ते च शिक्ष्यन्ते ये ते सुनिम्मय-सुनिर्मित-सुष्ठ अधोमुखीकृतम्। भग० ५४१| सुप्रश्नशास्याः शोभनानि वा प्रश्नशस्यानिसुनिसीअं-सुनिशीतं-उज्वालितम्। दशवै० २६५) पृच्छाधान्यानि येषां ते तथ। सुप्रश्नाः शस्याश्चसुन्दरी-मूलद्वारविवरणे धनश्रेष्ठित्री। पिण्ड. १४४। प्रशंसनीयाः। औप०४८१ उत्त० ६३१। सुन्दराकारा। जीवा० २७४। नन्दपत्नी। सुपतिट्ठ-सावस्त्यां गाथापतिः। निर०२३। सुप्रतिष्ठः नन्दी. १६७। सुन्दरी-आधायाः परावर्तितद्वारे पर्वतविशेषः। आव० ८२७। तिलकश्रेष्ठिपत्नी। पिण्ड० १००
सुपतिहग-सुप्रतिष्ठकः। आधारविशेषः। जीवा० २१३। सुन्दरीनन्दः- द्वेषे दृष्टान्तः। उत्त० ६३१॥
सुपतिट्ठाभ-सुप्रतिष्ठाभ अष्टमं लोकान्तिकविमानम्। सुन्न- शून्यः कर्त्तव्यमूढः। प्रश्न० ६३।
भग० २७१। सुन्नकाल- शून्यकालः
सुपतिद्वित-सुतिष्ठितं स्थिरम्। ओघ० २१११ नारकभवानुगतसंसारावस्थानका-लस्यऽप्रथमो भेदः। सुपन्नत्ता-सुष्द प्रज्ञप्ता यथैवाख्याता तथैव सृष्ठभग०७
सूक्ष्मपरि-हाराभवनेन प्रकर्षण सम्यगासेविता। दशवै. सुन्नघर- शून्यगृहम्। ज्ञाता० ७९।
१३७ सुन्नागार- शून्यागारं-उद्वसितगृहम्। उत्त०६६५। सुपम्ह-नवसागरोपमस्थितिकं देवविमानम्। सम० १५ सुपइट्ठ-सुप्रतिष्ठं महासेनराजधानी। विपा० ८२
स्था० ८०| सुपक्ष्मो विजयः। जम्बू० ३५७) अन्तकृद्द-शानां षष्ठमवर्गस्य त्रयोदशममध्ययनम्। सुपरक्कंत-सुपराक्रान्तजनितं कर्म अन्त० १८शास्त्रीयद्वितीयमासनाम। सूर्य. १५३। सकलसत्यमैत्रीसत्यभाजीवा० २३४।
षणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितम्। सुपइट्ठग-सुप्रतिष्ठकं-स्थापनकं तच्चेहारोपितवारकादि। जम्बू. १०६। भग० ५२४। सुप्रतिष्ठकं-शरयन्त्रकं तच्चेह
सुपरिक्कंत-सुपराक्रान्तं सुपराक्रान्तजनितं कर्मैव। उपस्थापितक-लशादिकं ग्राह्यम्। भग० २८८
जीवा० २०११ सुप्रतिष्ठकः। जम्बू०४१० प्रतिष्ठकं-स्थापनकम्। सुपावय-सुपापकम्। उत्त. ३६१| जम्बू० ११६। सुप्रति-ष्ठकः-पुष्पपात्रविशेषः। जम्बू० सुपास- ऐरवते भावितीर्थकृत्। सम० १५४। ऐरवते १०१। सुप्रतिष्ठकः-आधारविशेषः। जम्बू. १५८१ उत्सर्पि-ण्यां तीर्थकृत्। सम० १५४। भरते आगामिन्यां सुप्रतिष्ठकः। जम्बू० ८२।
तृतीयतीर्थ-कृत्। सम० १५३। भरतेऽतीतायामुत्सर्पिण्यां सुपइहपुर-सुप्रतिष्ठपुरं-नगरविशेषः। विपा० ४४॥
तृतीयकुल-करः। सम० १५०| शोभनानि पाश्र्वान्यस्येति सुपइट्ठय- सुप्रतिष्ठकं-स्थापनकम्। प्रश्न० ८४। सुपार्श्वः सप्त-मजिनः, यस्मिन् गर्भगते सुपइट्ठाभ-अष्टसागरोपमस्थितिकं देवविमानम्। सम० जनन्यास्तीर्थकरानुभावेन शोभनौ पाश्र्वौं जाताविति १४१
सुपार्श्वः। आव० ५०३। भरते अतीतायामु-त्सर्पिण्यां सुपइहाभ-सप्तमलोकान्तिकविमानम्। स्था० ४३२। तृतीयकुलकरः। स्था० २९८ भ० महावीरस्य पितृव्यः। सुपइडिअ-सुप्रतिष्ठितः-सत्प्रतिष्ठावान्। जम्बू. १०९। आचा०४२२ सुपइडिय-सष्ठ मनोज्ञतया प्रतिष्ठितः सुप्रतिष्ठितः। सुपासा-सुपााः पार्श्वनाथशिष्यप्रशिष्याः। स्था०४५७। जीवा० २०६। सुप्रतिष्ठावान्। प्रश्न० ८०
सुपीए- सुपीतः पञ्चममुहूर्त्तनाम। सूर्य. १४६। सुपक्कखोतरसे-सुपक्वेक्षुरसमूलदलनिष्पन्नः | सुपंख-द्वादशसागरोपमस्थितिकं देवविमानम्। सम० सुपक्वेक्षुरसः। ३६४।
રા. सुपण्हपास- शोभनाः-प्रश्नाः येषां सुखेन वा प्रश्न्यन्ते ये | सुपुंड- द्वादशसागरोपमस्थितिकं देवविमानम्। सम०
मुनि दीपरत्नसागरजी रचित
[124]
"आगम-सागर-कोषः" [१]