________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]]
शुचिकृ-तदेहः। औप० २३॥
नद्यादिगतं च। प्रज्ञा० २८ शुद्धोदकं-अन्तरिक्षसमुद्भवे सुद्धप्पावेसाइं- शुद्धात्मानी-वैश्याणि वेषोचितानि अथवा | नद्यादिगतं वा। जीवा. २७) शुद्धानि च तानि प्रवेश्यानि च राजादिसभाप्रवेशोचितानि | सुद्धोदग- शुद्धोदकं-अन्तरिक्षोदकम्। दशवै० १५३ शुद्धप्रवेश्यानि। भग० १३७
सुद्धोदण- शुद्धोदनः। आव० ८५६) सुद्धभूमि-शुद्धभूमिः लाढावज्रभूमिः। आव. २१२। | सुद्धोदणसुओ- शुद्धोदनसुतः। आव० ४१२। सुद्धवाए- शुद्धवातः मन्दस्तिमितो बस्तिदृत्यादिगतो वा। | सुद्धोदय-शुद्धोदकं-मेघमुक्तं समुद्रादिसम्बन्धि च जलम् जीवा० २९
| उत्त०६९१ सुद्धवाताणुओग- शुद्धा-अनपेक्षितवाक्यार्था या वाक्वचनं | सुद्धोयण- शाकादिवर्जितं कूरम्। भग० १६३। सूत्रमित्यर्थः तस्या अनुयोगो-विचारः शुद्धवागनुयोगः। | सुद्धोवहडे- शुद्धोपहतं-अल्पलेपाभिधानचतुर्थेषणाविषयस्था०४९५४
भूतम्। स्था० १४८५ सुद्धवाय-मंदस्तिमितः शीतकालादिष् शुद्धवातः। आचा० | सुद्धम्म-सुधर्मः अणगारविशेषः। विपा० ९५। सुधर्मः७४।
स्थविरविशेषः। विपा. ९२२ सुखवाया- शुद्धवाताः-उत्कलिकायुक्तविशेषविकला सुधम्मसामी- सुधर्मास्वामी-काष्ठहारकदृष्टान्ते मन्दा-निलादयः। उत्त० ६९४|
आचार्यः। दशवै० ९३। सुद्धवियड- शुद्धविकटं-प्रासुकमुदकम्। आचा० ३४६। सुधम्मा- सुधर्मा-विशष्टच्छन्दकोपेता विजयदेवस्य शुद्धविकटं-उष्णोदकम्। स्था० १४८१
सभा। जीवा० २२६। सुद्धसज्जा-सद्यग्रामस्य सप्तमी मूर्च्छना। स्था० ३९३। | सुधर्मसभा-सुधर्मविमाने सभा। प्रश्न. १३५१ सुद्धागणि- शुद्धाग्निः-निरिन्धन अग्निः। दशवै. १५४१ | सुधर्मस्वामी-पञ्चमगणधरः। आचा० ११| सुद्धागणी- शुद्धाग्निः-अयःपिण्डादौ योऽग्निः। जीवा० २९। पञ्चमगणधरः। स्था०७। जम्बूस्वामिनं प्रति शुद्धाग्नि-अयस्पिण्डायनुगतोऽग्निर्वियुदादिर्वा। गुरूपर्वक्रमलक्षणसम्बन्ध-स्योपदेष्टा। भग०६) जीवा० १०७
जम्बूस्वामिनं कथकः। आचा०२६। सुद्धागनि-शुद्धाग्निः-अयस्पिण्डान्तर्गतोऽग्निः। ज्ञाता० सुधर्मा- सौधर्मकल्पे सभा। ज्ञाता० १२७। १०४
सुधर्मास्वामी- अर्थतोऽनन्तरागमे पञ्चमगणधरः। सुद्धाणं-समत्ते वंदणे आयरिओ पणामं करोति एवं ज्ञाता०१॥ शुद्धाणं असत्तो गिलाणो शुद्धमेव केवलं पणमति। सुनंद-सुनन्दः-वासुपूज्यजिनप्रथमभिक्षादाता। आव. निशी. २३८ आ।
१४७। सुनन्दः-हस्तिनापुराधिपतिः। विपा० ४८। अष्टमसुद्धाभिसित्त-जातिसुद्धोपि दिनादिएण अभिसित्तो तीर्थकृत् पूर्वभवनाम। सम० १५३| सुनन्दो चम्पायां सुद्धाभि-सित्तो। निशी० २६८ आ।
श्रावकः। उत्त० १२३ सुद्धसणा- शु?षणा-दशैषणादोषरहित आहारादिः। आचा० सुनंदा-धनपालेभ्यस्य दुहिता। आव० २८९।
सुनंदी- सत्समृद्धिकः। ज्ञाता० ५८ सुद्धेसगिए- शु?षणा-शङ्कितादिदोषपरिहारतः सुनक्खत्त- गोशालकशतके अनगारः। भग० ६७८१ पिण्डग्रहस्त-द्वांश्च शुद्धैषणिकः। भग० ९२१। सुनक्षत्र- वीरदेवकुशिष्यमुक्ततेजोलेश्यादग्धमुनिः। सद्धसणित-शद्वैषणिकः-शद्धा-अनतिचारा
जम्बू० २२४॥ एषणाशकिता-दिदोषवर्जनरूपा तया चरति। स्था० सुनाभ- पद्मनाभपुत्रः, युवराजश्च। ज्ञाता० २१४। २९८१
सुनिउण- सुनिपुणः सुसूक्ष्मः वा सुष्ठुनिश्चितगुणः। सुद्धोदए- शुद्धोदकं-तडागसमुद्रनदीह्रदावटादिगतमवश्या- | सम० ११५। दिरहितं जलम्। आचा० ४०। शुद्धोदकं अन्तरिक्षसमुद्धवं | सुनिच्छिय- सुनिश्चितः-ज्ञानदर्शनचारित्राणां यावज्जीवं
२४३॥
मुनि दीपरत्नसागरजी रचित
[123]
"आगम-सागर-कोषः" [५]