________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
રરા
आव. १६२ सपुप्फ-विंशतिसागरोपमस्थितिकं देवविमानम। सम. | सुप्पमाण-सुप्रमाणः-उचितप्रमाणः। औप० १० ३८
सुप्पसिद्धा- चतुर्थतीर्थकृत्शीबिका। सम० १५३। सुपुष्पा– वापीनाम। जम्बू० ३७१।
सुपतिष्ठकं-भाजनविधिविशेषः। जीवा. २६६। सुपेसल-स्पेशलं नाम शोभनं प्रीतिकरं वा इति वृद्धाः सुफणि-सुष्ठ सुखेन फण्यते-क्वाथ्यते तक्रादिकं यत्र
ततश्च-सुपेशलं शोभनं प्रीतिकरं वा। उत्त० ३६१। तत्सफणि स्थालीपिठरादिभाजनम्। सूत्र० ११७ सुप्प-गयकण्णाकारं। निशी० ६० आ। सूर्पम्। प्रश्न० ८। | सुबंधु-सुबन्धुः श्रीदामराजस्यामात्यः। विपा.७० सूर्पः। आचा०७५
सुबन्धुः। उत्त० ३०६ सुप्पइण्णा-सूप्रतिज्ञा, दक्षिणरुचकवास्तव्या द्वितीया | सुबंधुसचिव-भोगान्तरायविशेषे दृष्टान्तः। प्रज्ञा० ४६५। दिक्कु-मारीमहत्तरिका। जम्बू० ३६१।
सुबन्ध-प्रागामिन्यां सप्तमकुलकरः। सम० १५३। सुप्पकत्तर- शूर्पकतरं शूर्पखण्डम्। उपा० २१॥
द्वितीयब-लदेवपूर्वभवनाम। सम० १५३। भरते सुप्पकोण- शूर्पकोणम्। आव० २२४१
आगामिन्यामुत्सर्पि-ण्यां सप्तमकुलकरः। स्था० ३९८१ सुप्पणहं- शूर्पमिवधान्यशोधक भाजनविशेषवत् नखा | सुबंभ- एकादशसागरोपमस्थितिकं देवविमानम्। सम० यस्य स शूर्पणखः। ज्ञाता० १३३।
१९| सुप्पणिहिइंदिए- सुपणिहितेन्द्रियः
सुबंभचेर- सुब्रह्मचर्य-संयमः। सूत्र. २४२। श्रोत्रादिभिर्गाढमुपयुक्तः। दशवै० १९०।
सुबाह-रुक्मिधारिण्योर्दारिका। ज्ञाता०१४०। सुबाहःसुप्पणिहिय-सुप्रणिहितं-सुणिधानवत् सुरक्षितम्। प्रश्न. वज्रानिधारिण्योः पुत्रः। आव० ११७। ११२
सुबाहुकुमार-सुबाहुकुमारः। विपा० ९०| सुप्पदिण्णा-सुप्रदत्ता-दक्षिणरुचकवास्तव्या
सुबाहू-सुबाहूः-विपाकदशानां द्वितीयश्रुतस्कन्धे दिक्कुमारी। आव० १२२॥
प्रथममध्य-यनम्। विपा० ८९। सुप्पबद्ध-अष्टमग्रैवेयकविमानप्रस्तटः। स्था० ४५३। सुबीए- सुपीतः। जम्बू०४९१ सुप्पबुद्धा- सुष्ठ-अतिशयेन प्रबुद्धा-उत्फुल्ला सा सुप्रबुद्धा। | सुबुद्धि- सगरचक्रे महामात्यः। नन्दी० २४२। सुबुद्धि
जम्बू० ३३६। सुप्रबुद्धा सुष्ठ-अतिशयेन प्रबुद्धे व प्रबुद्धाः मंत्ति। निशी० ११९ । मणिकनकरत्नानि निरन्तरं सर्वतश्चाकचिक्येन | सुबुद्धी- सुबुद्धिः मन्त्रीविशेषः। ओघ० १०। सुबुद्धिः-महासर्वकाल-मुन्निन्द्राः, जम्ब्वा सुदर्शनायास्तृतीयं नाम। बलराज्ञोऽमात्यः। आव० ११६। सुबुद्धिः-गजपुरे जीवा० २९९। सुप्रबुद्धा, दक्षिणरुचकवास्तव्या तृतीया नगरश्रेष्ठी। आव० १४५। सुबुद्धिःदिक्कुमारिका मह-त्तरिका। जम्बू. ३९१। सुप्रबुद्धा- विजयबलदेवपूर्वभवनाम। आव० १६३॥ दक्षिणरुचकवास्तव्या दिक्कुमारी। आव० १२२॥ प्रतिबुद्धिनामराजस्य मन्त्री। ज्ञाता० १३०| चम्पायां सुप्पभ- सुप्रभः चतुर्थबलदेवविशेषः। आव० १५९। आगा- जितशत्रोरमात्यः। ज्ञाता० १७३। सचिवविशेषः। निशी. मिन्यां तृतीयकुलकरः। सम० १५३। भरते
३५१ आ। आगामिन्यामु-त्सर्पिण्यां तृतीयकुलकरः। स्था० ३९८१ सुब्भ- रूप्यविशेषः। राज०२८। रूप्यविशेषः। जम्ब० सुप्रभः क्षोदवर-द्वीपे पूर्वार्धाधिपतिर्देवः। जीवा० ३५५ २९११ पद्मप्रभजिनः षष्ठ-जिनः। नन्दी०४७ सम० १५४| सुब्भिदुब्भि- शुभाशुभः। प्रश्न० १६०| सुप्पभा- चतुर्थबलदेवमाता। सम० १५२
सुब्भिसद्द- शुभशब्दः। ज्ञाता० १७४। शुभशब्दः। प्रज्ञा० दवितीयतीर्थकृत्-शीबिका। सम० १५१| कालवालस्य
ર૮°. तृतीयाऽग्रमहिषी। स्था० २०४। भूतानंदस्य | सुब्भिसद्दपरिणाम- शुभशब्दपरिणामः। जीवा० ३७३। षष्ठ्यग्रमहिषी। भग० ५०४। सुप्रभा-भद्रबलदेवमाता। | सुब्भिसद्दि- शुभशब्दो मनोज्ञाः। स्था० २५५
मुनि दीपरत्नसागरजी रचित
[125]
"आगम-सागर-कोषः" [५]