Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 122
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] स्था० २३०। पिशाचेन्द्रस्य चतुर्थाऽग्रमहिषी। स्था० २०४। | सुदित- जातिशुद्धो। निशी० २६८ आ। सुदर्शना सुष्ठ-शोभनं नयनमनसोरानन्दकत्वेन दर्शनं । सुदुक्कर-सुदुष्करः-सुदुःशकः। उत्त०४५७ यस्याः सा। जम्बू० ३३६। साहञ्जनीनगर्यां गणिका। | सुदेसिय- सुदेशितं-सुष्ठु सदेवमनुजासुरायां पर्षदि विपा०६५। शक्रेन्द्रस्य चतुर्थाऽग्रमहिष्या राजधानी। नानाविध-नयप्रमाणैरभिहितम्। प्रश्न.११३ स्था० २३१। कालपिशाचेन्द्रस्य चतुर्थ्याऽग्रमहिषी। भग० | सुद्द- शूद्रः। आव० २६२१ ५०४। अजित-नाथशीबिका। सम० १५१। सुदर्शना-शोभनं | सुद्ध-अप्पायच्छिती। निशी० ४१ आ। ऋणं न दाप्यते। दर्शनं-दृश्य-मानता यस्याः सा, जम्बाः सुदर्शनायाः बृह. २४५अ। बहुफलम्। निशी० १६५आ। शुद्धंप्रथमं नाम। जीवा० २९९। सुदर्शना। प्रश्न. १३६। अलेपकृतं शुद्धोदनं च। स्था० १४८। शुद्धं-शुद्धोदनो सुदर्शना-सुष्ठ-शोभनमति-शयेन वा दर्शनं व्यंजनरहितो भवति शुद्धम्। व्यव० ३५३ आ। यत् विचारणमनन्तरोक्तस्वरूपं चिन्तनम्। जम्बू. ३३६) अलेपकृतं काम्जिकेन पानीयेन वा सन्मिश्रीकृतं तत् सुदर्शना-सुप्रभबलदेवमाता। आव. १६२। सुदर्शना- शुद्धम्। व्यव० ३५३ आ। शुद्धः-शुद्धिमितिः-दोषर-हितः। पूर्वदिग्स्थिताञ्जनपर्वतस्य उत्तरस्यां दिशि पुष्क- उत्त० २९४। शुद्धं-भक्तदोषविवर्जितम्। सूर्य० २९३। शुद्धंरिणीविशेषः। जीवा० ३६४। सुदर्शना भक्तदोषवर्जितम्। भग० ३२६। शुद्धं केवलंदक्षिणपश्चिमरतिकर-पर्वतस्योत्तरस्यां शक्रदेवेन्द्रस्य अन्यपदासंसृष्टम्। दशवै० १२६) रोहिण्याग्रमहिष्या राजधानी। जीवा० ३६५। भ० सुद्धगंधारा- गंधारग्रामस्य चतुर्थी मुर्छना। स्था० ३९३। महावीरस्य ज्येष्ठा भगिनी। आचा० ४२२॥ धर्मकथायां शुद्धगान्धारा-गान्धारस्वरस्य चतुर्थी मुर्छना। जीवा० पञ्चमवर्गेऽध्ययनम्। ज्ञाता०२५२। सुदर्शना १९३ जम्बूसुदर्शना। जीवा० ३२६। सौगन्ध्यां नगर्यां श्रेष्ठीनी। | सुद्धगणी-शुद्धाग्निः अयपिण्डादौ। प्रज्ञा० २९। ज्ञाता० १०४। सुदर्शना-स्वामिदुहिता। आव० ३१२ सुद्धदंते-आगामिन्यां चतुर्थचक्रवर्ती। सम० १५४। शुद्धसुदक्खुजागरिया-सुडु दरिसणं सो सुदक्खू तस्स दन्तः-अनुत्तरोपपातिकदशानां दवितीयवर्गस्य जागरिया-प्रमादनिद्राव्यपोहेन जागरणं पञ्चममध्य-यनम्। अनुत्त०२। शुद्धदन्तःसुदक्खुजागरिया। भग० ५५ अन्तरद्वीपविशेषः। जीवा० १४४१ सुदत्त-सुदत्तः धर्मघोषस्थविरान्तेवासी अनगारः। शुद्धदन्तनामान्तरद्वीपः। प्रज्ञा० ५० विपा०९ शुद्धदंतदीव-अन्तरद्वीपविशेषः। स्था० २२६। सदर्शन-वासदेवस्य चक्रम। उत्त० ३५० चक्रविशेषः। | सुद्धपउम- कुसुमान्तरवियुतं पुण्डरीकं वा शुद्धपद्मम्। गा० प्रश्न.७७ चक्रनाम। सम० १५७) सुदाढ- सुदंष्ट्रः-नागकुमारराजः। आव० १९७। नागकुमार- | सुद्धपरिहार-जो सो वि सुच्चा पंचयामं अणत्तरं धम्म विशेषः। निशी० ७८ । परिहरइ -करोति। निशी० ८९आ। शुद्धपरिहारः-शुद्धस्य सुदाम-अतीतोत्सपिण्यां द्वितीयकुलकरः। सम० १५०| सतः परिहारसंचयमनुत्तरधर्मकरणं, यो विशुद्धः भरतेऽतीतायामुत्सर्पिण्यां द्वितीयकुलकरः। स्था० कल्पव्यव-हारक्रियते स शुद्धपरिहारः। व्यव० ४५ अ। ३९८१ सुद्धपरिहारिओ- शुद्धपरिहारिकः। जम्बू. १५० टि०| सदिवपरमत्थ-सष्ठ-यथावद्दर्शितया दृष्टा-उपलब्धाः- सुद्धपाण- अपाने चतुर्थो भेदः, दैवहस्तस्पर्शः। भग० ६८० परमार्थाः जीवादयो यैस्ते सदृष्टपरमार्थाः। | सुद्धपुढवी- शुद्धपृथिवी-पर्वतादिमध्ये या पृथिवी। जीवा. आचार्यादयाः। उत्त. १६६ १४०। शुद्धपृथिवी-अशस्त्रोपहता भूमिः। दशवै० २२८१ सुदिद्वपरमत्थसेवणा-सुष्ठ-सम्यग् रीत्या दृष्टाः शुद्धपृथिवी-नदीतटभीत्यादिरूपा। जीवा० २३। सत्थोपरमार्थाः-जीवादयो यैस्ते सदृष्टपरमार्थाः तेषां सेवता- वहता वि जाणवेत्थरि सा। दशवै. ११९| पर्युपास्तिः सुदृष्टपरमार्थसेवनम्। प्रज्ञा० ५६| | सुद्धप्पा- शुद्धात्मा। अन्त० २१। शुद्धात्मा-स्नानेन मुनि दीपरत्नसागरजी रचित [122] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169