Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 120
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सुट्टिए-सुस्थितः लवणाधिपतेर्नामधेयम्। जीवा० ३०३। विश्वरस्तोविश्वास-वान् निरुत्सुको वा। ज्ञाता० ३२ सुस्थितः-लवणाधिपः। जंवा० ३१५ सुणेति- शृणोति, गृह्णाति, उपलभते। प्रज्ञा० २९८१ सुद्विग्ग-त्रिवेदिकपिलसाधुगुरुः। बृह. ९८ अ। सुणेह-शृणुत-आकर्णयत, श्रवणं प्रत्यवहिता भवत, शृणु सुट्ठिय-पाण्डवगुरुः। मरण| ज्ञाता० २१७) 'इहे' ति जगति जितमते वा। उत्त. १९। सुहिया-आयरिया। निशी० ३१ आ, १०२ अ। सुण्ठी- कटुफरसपरिणतः। प्रज्ञा० १०| उत्त०६७७। सुहृतरमायाम- गंधारग्रामस्य षष्ठी मूर्च्छना। स्था० सुण्ण-शून्या-शून्यान्तरवर्गणा। आव०६५। शून्य ३९३ उद्वसम्। उत्त०१०९। सुढिओ- मेषः। आव० १०२। अतीवादृतः सुष्ठुः। बृह. ६६ सुण्णडविसओ- शून्यविषयः। आव० ३६५ अ। सुष्टो आदृतो भूत्त्वा। बृह० ५५आ। सुण्णागार-शून्यागारः। आव० ३०७ सुढिया-सुढिः-श्रान्तः। बृह० ४ आ। सुण्ह- श्रवक्ष्णः वृक्षविशेषः। प्रज्ञा० ३११ सुणंद-द्वादशमतीर्थकृत्प्रथमभिक्षादाता। सम० १५१| | सुण्हा-स्नुषा। आव० ३०५। स्नुषा। ओघ० १५६। पुत्रवधुः। पञ्च-दशसागरोपमस्थितिकं देवविमानम्। सम० २९। ज्ञाता० ११५ सुनन्दः-तृतीयमासक्षपणे भगवन्तं भिक्षादाता। आव. | सुत- श्रुतं-आचारप्रकल्पादिश्रुतं, नवादिपूर्वाणां २००| गोशा-लकशतके गाथापतिः। भग०६६२। श्रुतत्वेऽप्य-तीन्द्रियार्थज्ञानहेतुत्वेन सुणंदा-सुनन्दा-तुम्बवनसन्निवेशे । सातिशयत्वादागमव्यपदेशः, केवल-वदिति द्वितीयो कश्चिद्गाथापतिसुता। उत्त० ३३३| कालवालस्य व्यवहारः। स्था० ३१७। बहुश्रुतः। बृह० २८० आ। प्रथमाऽग्रमहिषी। स्था० २०४। भुतानंदस्य सुतखंड-कलाविशेषः। ज्ञाता० ३८। प्रथमाऽग्रमहिषी। भग० ५०४। सुतत्थझरणहेउ- सूत्रार्थरक्षणहेतुः सुणइ- शृणोति। आव० ६६५) सूत्रार्थगुणनानिमित्तम्। ओघ० २००। सुणइयच्छिद्द- शून्यच्छिद्रम्। आव० ३५२। सुतत्था- श्रुतविषयो अर्थः-श्रुतार्थः-अभिलाप्यर्थविशेष सुणए-शुनकः-मृगदंशः। प्रज्ञा० २५४। इत्त्यर्थः, श्रुता वा-आकर्णिता जिनसकाशे गणधरेण ये सुणक्खत्त-भद्रासार्थवाह्याः पुत्रः। अनुत्त०८ अर्थास्ते श्रुतार्थाः अथवा श्रुतमिति सूत्र अर्थाअनुत्तरोपपा-तिके तृतीयवर्गे दवितीयममध्ययनम्। नियुक्त्यादय इति श्रुतार्थाः। सम० १०६। अनुत्त० २। गोशालक-शतके मुनिः। भग० ६७८५ | सुतपुव्व-श्रुतपूर्वः। आव० ३४८१ सुणक्खत्ता- सुनक्षत्रा-द्वितीयरात्रिनाम। जम्बू०४९१। | सुता- | स्था० ५१२।। द्वितीयरात्रिनाम। सूर्य १४७ | सुति- श्रुतिः। आव० ५१३। श्रुति-वार्तामात्रम्। ज्ञाता० ८४। सुणग- शुनकः-श्वानः। जम्बू० १२४। कौलेयकः। प्रश्न. २१। सनखपदविशेषः। प्रज्ञा० ४५। शुनकः-श्वानः। | सुतोवउत्त- श्रुतोपयुक्तः-साभिलापज्ञानोपयुक्तः। प्रज्ञा० जीवा० २८२। सनखपदश्चतुष्पादविशेषः। जीवा० ३८५ ४९१ शुनकः-कुक्रूरः। व्यव० ५२आ। सुत्त- सुप्तमिव वा सुप्तम्। स्था० ५२। सूत्र-आगमः। सुणगमड-श्वमृतः-मृतस्वदेहः। जीवा० १०६| स्था० १९०| सुक्तं सुस्थित्त्वेन व्यापित्वेन च सुणफ- श्वानः कौलेयकः। प्रश्न. ७ सुष्ठूक्तत्वाद्वा सूक्तम्। स्था० ५२। सुप्तः-निद्रावान्। सुणियं- शूनत्वं स्था० ३२०| सूचनात् सूत्रं वाख्येयं वा अविवृतं । श्वयथर्वातगीत्तश्लेष्मसन्निपातरक्ताभिधानजः। मुकुलतुल्यं वा। जाव०८६। सूत्र-वल्कवलितम्। सूत्र० आचा० २३५ ११८ श्रुतं-शेषमाचारप्रकल्पादि। भग० ३८४। सूत्रंसुणिया-शूनी। आव० ३८८1 दृष्टिवादे द्वितीयो भेदः। सम०४१। श्रुतं-काज्जिकम्। सुणिव्वुयवीसत्थे- सुष्ठुनिवृत्तः-श्वस्थात्मा, बृह. १३३ अ। श्रुतं-सूत्रमात्रं वा। स्था० ३५०| सुप्तो | सती- श्रुतिः। आव० ३५ मुनि दीपरत्नसागरजी रचित [120] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169