________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सीसघडी- शीर्षघटी-शिरःकटिका। अनुत्त०६।
अनुत्तरोपपातिकदशानां दवितीयवर्गस्य सीसत्ता-शिक्षणीयता। भग० ५८११
दशममध्ययनम्। अनुत्त०श सिंहःसीसदुवार-सीसत्स आवरणं। निशी. १९१ अ।
मत्स्यकच्छपविशेषः। जीवा० ३२१। सिंहःसीसवारिया-शीर्षद्वारिका-कल्पेन शिर्षस्थगनरूपा। सनखपदश्चतुष्पदविशेषः। जीवा० ३८१ सिंहः-हरिः। बृह. २५४ अ। शीर्षद्वारिका। दशवै० ८९।
प्रश्न. ७ सहस्रारकल्पे सप्तदशसागरोपमस्थितिकं सीसनमण-शिरसा-उत्तमाङ्गेन नमनं-शिरोनमनम्। दैवविमा-नम्। सम० ३३। सिंहः-केसरी। जम्बू. १२४। आव. ५२४
तृतीयं स्वप्नम्। ज्ञाता०२० सीसपहेलिअंग-शीर्षप्रहेलिकाङ्गं
सीहकंत-सहस्रारकल्पे सप्तदशसागरोपमस्थितिकं चतुरशीतिलक्षचूलिकाभिः। अनुयो० १००
दैवविमा-नम्। सम० ३३। सीसपहेलिआ-चतुरशीत्यालक्षैः शीर्षप्रहेलिकाङ्गः सीहकण्ण-सिंहकर्णः-अन्तरदवीपविशेषः। जीवा. १४४। शीर्षप-हेलिका। अनुयो० १००
सीहकन्नी-सिंहकर्णी-कन्दविशेषः। उत्त० ६९११ सीसपहेलिकंग-शीषप्रहेलिकाङ्ग
साधारण-बादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। चतुरशीतिश्चूलिकाशतसह-स्राणि। जीवा० ३४५ सिंहकर्णीवनस्पति-कायिकः। जीवा० २७ सीसपहेलियंग- शीर्षप्रहेलिकाङ्गः-कालविशेषः। सूर्य सीहकेसर-सिंहकेसरः-आस्तरणविशेषः। ज्ञाता०१३। ९१| कालविशेषः। भग० ८८८
सिहकेसरः-जटिलकम्बलः। ज्ञाता० १५ सीसपहेलिया-शीर्षप्रहेलिका
सीहकेसरए-सिंहकेसरकः-मोदकविशेषः। पिण्ड० १३९ शीर्षप्रहेलिकाङ्गशतसहस्राणि। जीवा० ३४५ भग० २१०, सीहकेसरओ-सिंहकेसरिकः-मोदकविशेषः। आव० ३६६| २७५। कालविशेषः। भग० ८८८
सीहकेसरा-देवदत्तभिक्षा। अन्त०६। सिंहकेसराःसीसय-सीसकः। प्रज्ञा० २७
एतदभि-धाना मोदकाः। अन्त०६। सीसरक्ख-शीर्षरक्षकः। आव०८१९।
सीहखइद-सिंहखादितम्। आव० ८५९) सीसरोग-शिरोरोगः। आव० ५८५१
सीहखइया-सिंहः शौर्यातिरेकादवज्ञोपात्तस्य सीसव- वनस्पतिकायविशेषः। भग०८०३।
यथारब्धभक्षणेन वा स्वादिता तथाविधप्रकृतिर्वा। स्था० सीसवा-शिंशपा-वृक्षविशेषः। प्रज्ञा० ३१|
२७६] सीसवादि-दारुम्। निशी० २२८ आ।
सीहगई- शीघ्रगतिः। भग. १७८1 सीसवेयणा-शीर्षवेदना। आव० १९ शीर्षवेदना। भग सीहगती-अमितगतेस्तृतीयो लोकपालः। स्था. १९८५ १९७
सीहगिरि-आचार्यः। निशी. २८ । सिंहगिरिःसीसागर-सीसकाकरः। भग. १९९।
आर्यसमितधर्मगुरुः। आव. २८९। सिंहगिरिः-छगलपुरासीसावेढ-शिर आवेष्टनम्। आव० ३६९। शीर्षावेष्टकम्। धिपतिः। विपा०६५। सिंहगिरिः। उत्त० ३३३। विंशतितमरण शीर्षावेष्टकम्। आव०६६११
मतीर्थकृत्पूर्वभवनाम। सम० १५१। सिंहगिरिःसीसक्कंपिय-शीर्षात्कम्पितम्। कायोत्सर्गे दोषः। आव. योगसङ्ग्रहे आलोचनायां मल्लवल्लभः ७९८१
सोपारकपत्तनाधिपतिः। आव०६६४। सोसोवहार- शीर्षोऽपहारः-पश्वादिशिरोबलिः। प्रश्न० ३९। | सीहगुहा- राजगृहे अग्नौ चोरपल्ली। ज्ञाता० २३६। सीहंढो-अनन्तकायः। भग. ३००
सिंहगुहा-यत्र चौरपल्लीः । आव० ३७०। सीह-शीघ्रः-वेगवान। भग० १७८ गोशालकशतके अण- | सीहज्झया-सिंहध्वजा-सिंहचिह्नोपेता ध्वजा। जीवा. गारः। भग० ६८५। सिंहः। आव० १७४। सिंहः-कालायां २१५ ग्रामकूटपुत्रः। आव. २०१। सीहणामगणः। निशी. ९५ । सीहणाय-संघयणसंतिसंपन्नो रुट्ठो तुट्ठो वा भूमी आ। सनखपदश्चतुष्पदविशेषः। प्रज्ञा० ४५। सिंहः- | अप्फालेत्ता सीहस्सेव णादं करोति सीहणाय। निशी.
मुनि दीपरत्नसागरजी रचित
[114]
"आगम-सागर-कोषः" [५]