________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
१५४। शील-समाधिः, शीलः-स्वभावः। स्था० १८३। शीलं- | सीलव-सीलेण हतो सीलवं। निशी० २७८ । ब्रह्मचर्यं समाधिर्वा। सम० १२७। शीलं-समाधानं चारित्र | सीलवएनिरइयार- शीलानि च-उत्तरगणा व्रतानि च वा। उत्त० ३७३। शीलं-महाव्रतानि। उत्त० ५०६। शीलं- | मूलगु-णास्तेषु पुनर्निरतिचारः। ज्ञाता० १२२ फलनिरपेक्षा वृतिः। उत्त०७०९। शीलः-स्वभावः। स्था० | सीलवय-शीलव्रतं-अणुव्रतम्। भग० ३६८। ४६८ शीलं-समाधानविशेषः, ब्रह्मचर्यविशेषः, शीलं- सीलव्वए-शीलव्रतं-उत्तरगुणमूलगुणात्मकम्। आव. अणुव्रतम्। स्था० २३६। शीलं
११९| पिण्डविशुद्ध्यायुत्तरगुणरूपम्। उत्त०४८५। शीलं सीलव्वय- शीलव्रतं-अणुव्रतम्। सम० १२० शीलव्रतंस्वा-भावम्। ज्ञाता०२१११ शीलं
अणुव्रतम्। भग०१३६। शीलव्रतं-अणुव्रतम्। ज्ञाता० व्रतपालनात्मकोऽनुष्ठानवि-शेषः। उत्त० १८७। शीलः- १३४। शीलव्रतं-स्थूलप्राणातिपातविरमणादि। राज. स्वभावः समाधिराचारो वा। उत्त०४५। शीलं
१२३ महाव्रतरूपम्। औप० ८२। शीलं-ब्रह्मचर्यम्। प्रज्ञा० ३९९। | सीलायार- शीलाचारः-शील-समाधिस्तत्प्रधानस्तस्य शीलं-चारित्रम्। प्रज्ञा०६०९। शीलं-महाव्रतादि
वाऽऽचारः-अनुष्ठानं शीलेन वा-स्वभावेनाचार इति। उपचारातजनं वचोऽपि शीलं समाधान-कारी वा। उत्त० स्था० १८३ ५७। शीलं-मनःप्रणिधानम्। ७३ अ। शीलं
सीलेति- पेक्खति। निशी० १३६ आ। परद्रोहविरतिरूपम्। दशवै० २४६। शीलं-भाव
सीलेस-शीलेष-सर्वसंवररूपशरणप्रभुः। भग. ९५ समाधिलक्षणम्। दशवै. ९०| शीलं-शुद्धभावना। बृह. | सीवग-। जम्बू. १९४१ ३१३ अ। शीलं-रूवी। निशी० ७७ अ। शीलं-आचारः। सीवण-सीवनम् तन्तुना सन्धीकरणम्। दशवै० २७०| जम्बू. १८२। शीलं-समाधानम। प्रश्न. १०२। शीलं- सीवणी-सीवनी। आव० ४२५ व्रतादिसमाधानलक्षणम्। आव०६०४। शीलं
सीवण्णि-श्रीपर्णी-वृक्षविशेषः। प्रज्ञा० ३१| क्रोधायुपशमरूपम्। सूत्र.४०० शीलं-स्वभावः। प्रश्न. | सीवण्णी -श्रीपर्णी। ओघ. १५८१ ३६। शीलं-व्रतविशेषः। सूत्र० ३४० शीलं-समाधानम्। सीवन्न-वनस्पतिकायविशेषः। भग० ८०३। अहिंसाया एकोनचत्त्वारिंशत्तमं नाम। प्रश्न. ९९। सीवन्नि-श्रीपर्णी-वृक्षविशेषः। पिण्ड. ३०० सीलई-परिव्राजकविशेषः। औप. ९११
सीस-शासितुं शक्यः शिष्यः। उत्त० ३८ शिरः-प्रकर्षासीलगुण-शीलगुणः-पराक्रुश्यमानोऽपि शीलगुणादेव न | वस्था संग्रामशिरः। उत्त० ९१। श्रिता अस्मिन् प्राणा क्रोधवशो भवति। आचा० ८७
इति शिरः। उत्त. २७३। सीलगुणवरव्वयाई- शीलं समाधानं गणाश्च-विनयादयः | सीसक-काललोहः। प्रश्न. १६४। नागम्। प्रश्न. १५२ तैर्वराणि-प्रधानानि यानि व्रतानि तानि
सीसकरोडी- शीर्षकरोटिका। आव० ३७१। शीलगुणवरव्रतानि, शीलगुणावराव्ययानि वा, शीलस्य | सीसकाकर- यस्मिन्निरन्तरं महामषास्वयोदलं प्रक्षिप्य गुणवराणां च-वरगुणानां व्रजः-समुदयो येषु तानि सीस-कम्त्पाट्यते सः। जीवा. १२३॥ शीलगुणवरव्रजानि वा। प्रश्न. ९९।
सीसग-सीसकं-पृथिवीभेदः। आचा. २९) सीलचंदणा- शीलचन्दना। आव० २२४।
सीसगभग-शिष्या एव शिष्यकास्तेषां भ्रमासीलदोस-शीलदोषः। आव०६५४।
भ्रान्तिर्यस्मिन् सः शिष्यकभ्रमः। विनीवतया सीलपरिघर-शीलपरिगृहं-चारित्रस्थानम्। अहिंसाया शिष्यतुल्य इति, शीर्षकं शिर एव शिरः कवचं वा तस्य एकच-त्त्वारिंशत्तमं नाम। प्रश्न. ९९।
भ्रमः-अव्यभिचारितया शरीरक्षत्वेन वा सः शीर्षभ्रमः। सीलप्पए-समारभ्यते। बृह. १७१ ।
विपा०६श सीलवंत- शीलवन्तः-अष्टादशशीलाङ्गसहस्रधारिणः। सीसगुणा-शिष्यगणाः-भावविज्ञानादिकाः। उत्त०४०
आचा० ३५०। शीलवन्तः-चारित्रिणः। उत्त. २५३। सीसघडिया- शीर्षघटिका। जीवा० २३४।
मुनि दीपरत्नसागरजी रचित
[113]
"आगम-सागर-कोषः" [१]