Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सम्भवन्तः- वर्तमानः। आचा० २५२
कर्मप्रकृतीः सप्तसप्ततिसङ्ख्या यया बध्याति सा। सम्भवानुमान-अनुमानविशेषः। आचा. २३।
सूत्र० ३०४१ सम्भोग-सं-एकीभूय समानसमाचारणां साधूनां भोजन सम्मत्तपज्जव-सम्यक्त्वपर्यवःसम्भोगः। सम०२२
सम्यक्त्वरूपपरिणामविशेषः। ज्ञाता० १७६। सम्भोगार्थ-नाम यत्रोपसम्पन्नस्ततोऽपि
सम्मत्तवेदणिज्ज-जिनप्रणीततत्त्वश्रद्धानात्मकेन विसम्भोगकारणे सदनलक्षणे सत्यप्रकामतीति। स्था० सम्यक्त्व-रूपेण यद्वेद्यते तत्सम्यक्त्ववेदनीयम्। ૨૮રા.
प्रज्ञा०४६८1 सम्म- वीतरागोक्तेन विधिना सम्यग। दशवै. २५७। | सम्मत्तसद्दहण-सम्यक्तत्त्वश्रद्धानं सम्यग-प्रशंसार्थः। समञ्चति
परमार्थसंस्तवादिभिः सम्यक्त्वमस्तीति श्रद्धीयत जीवादीनवैपरित्येनावगच्छतीति सम्यक्। उत्त० १५१। इत्यर्थः। प्रज्ञा०६० सम्यग्भावं विनयमित्यर्थः स्था० ३९९। सम्यग्- सम्मत्ताभिगमी- सम्यक्त्वाधिगामीयथौचित्यम्। स्था० ३३२ समञ्चतीति सम्यक्
सम्यक्त्वप्राप्तवान्। प्रज्ञा० ५४७। अविपरीतम्। मोक्ष-सिद्धि प्रतीत्यानुगुणमित्यर्थः। सम्मत्ताराहणा- अहिंसायाश्चत्दृशं नाम, सम्यक्त्वंस्था० १५९। शर्मः। अन्यो० १४६। सम्यक्
सम्यग्बो-धिरूपमाराध्यते यया सा सम्यक्त्वाराधना। अविपरीत्तम्। नन्दी० १०६|
प्रश्न. ९९। सम्म उवउत्त- सम्यगुपयुक्तः-यः
सम्मदिही- सम्यग्दृष्टिः सम्यग्दर्शनशुद्धिः, सम्यग् पूर्वापरानुसन्धानपाटवोपेतः श्रुतज्ञानेन पर्यालोच्यार्थान् अविपरीता दृष्टिः। योगसङ्ग्रहे वादशसमयोगः। भाषते स। प्रज्ञा० २५२।
आव०६६४। सम्यग्-अविपरिता दृष्टिःसम्म बुद्ध-सम्यग्बुद्धः-अविपरीतबोधवान्। उत्त०४४६| जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः। सम्मइ-स्वकीयमतिः-स्वमतिः। आचा. २००
जीवा० १८१ सम्मओ-सन्मृतः। महाप०
सम्मइंसण-सम्यग्दर्शनंसम्मट्ठ- कचवरापनयनेन समृष्टम्। जीवा० २४६। मिथ्यात्वमोहनीयकर्माणवेदनोपश-मक्षयोपशमसमुत्थ सम्मत-आधायाः प्रामित्यदवारविवरणे देवराजपत्रः। आत्मपरिणामः। भग० ३५० पिण्ड. ९८१
सम्मद्दिहिया- सम्यग्-अविपरीता दृष्टिः-दर्शनं-रूचिस्तसम्मति- आधायाः प्रामित्यदवारविवरणे देवराजदारिका। | त्त्वानि प्रति येषां ते सम्यग्दृष्टिः। स्था० ३०| पिण्ड० ९९।
सम्मद्दिट्ठी- सम्यक्-अविपरीता दृष्टिःसम्मत्त- सम्यक्त्वं-सामायिक-दवितीयपर्यायः। आव. जिनप्रणीतवस्तुप्रति-पत्तिर्येषा ते सम्यग्दृष्टी। नन्दी. ४७४१ सम्यक्त्वं
१०५। सम्यग्-अविपरिता दृष्टिःमिथ्यात्वमोहनीयक्षयोपशमादिसमत्थो जीवप
जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्यस्य स रिणामः। प्रश्न. १३२। सम्यक्त्वं-सम्यग्बोधिरूपम्। सम्यग्दृष्टिः,स चान्तरकरणकालभाविना प्रश्न. १०३। सम्यकत्वसमत्वम्। आचा. २७८।
औपशकिसम्यक्त्वेन सास्वादन-सम्यक्त्वेन सम्यक्त्व-प्रज्ञापनायामेकोनविंशतिमं पदम्। प्रज्ञा०६। | विशुद्धदर्शनमोहपुञ्जोदयसम्भवति क्षयोपशमिकसम्यक्त्वं-आचाराङ्गस्य चर्थमध्ययनम्। उत्त. सम्यक्त्वेन ६१६। सम्यक्त्वं अचलं विधेयं, न तापसादीनां
सकलदर्शनमोहनीयक्षयसमत्थक्षायिकसम्य-क्त्वेन वा कष्टतपःसेविनामष्टगणैश्वर्य-मदवीक्ष्य दृष्टिमोहकार्य द्रष्टव्यः। प्रज्ञा० ३८७ इति प्रतिपादनपरं सम्यक्त्वम्। स्था०४४४।
सम्ममणुप्पवातित्ता- सम्यगनप्रवाचयिता पाठयति। समत्तकिरिया- सम्यक्त्वक्रिया-सम्यग्दर्शनयोग्याः स्था० ३०११
मुनि दीपरत्नसागरजी रचित
[68]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169