Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सव्वभंतरिए- सर्वाभ्यन्तरकः। सर्वात्मना-सामस्त्येना- सव्वविससमुदओ- सर्वविषसमुदयः भ्यन्तरः। जीवा० १७७
सर्वव्यसनैकराजमार्गः। आव० ५६७। सव्वब्भंभरिया-सर्वाभ्यन्तरिका। सूर्य०६७)
सव्ववेतालीओ- सर्ववैतालिकः। आव. २५५। सव्वभंडिओ-सर्वभाण्डिकः। उत्त० १२३।
सव्वसंभम- प्रमोदकृतौत्सुक्यम्। भग० ४७६। सर्वोत्कृष्टः सव्वभत्ती- सर्वभक्तिः सर्ववस्त्रप्रकारः। स्था० ४४९। सम्भ्रमः सर्वसम्भभः। जीवा० २४५१ सव्वभाव- सर्वभावः शक्त्यनुरूपम्। दशवै० २३०| साक्षा- | सव्वसमण्णागयपण्णाण-सर्वसामान्यागतप्रज्ञानः। त्कारः। स्था० ३४१। सर्वप्रकारः स्पर्शरसगन्धरूपज्ञानं सर्वाव-बोधविशेषानुगतः। अविपरीतज्ञानः घटमित्यर्थः। स्था. ५०६। सर्वमेव साक्षात्कारः-चक्षुप्र- सर्वद्रव्यपर्यायज्ञानः, अशेषज्ञेयज्ञानः, त्यक्षः। भग० ३४२।
मोक्षानुष्ठानकर्तृज्ञानः। आचा० ७९। सव्वभावविऊ-भाव्येकादशमजिनः। सम० १५३
सव्वसमाहिवत्तियागार- सर्वसमाधिकारः। आव० ८५३। सव्वभावा- सव्वपज्जया। दशवै० १२९॥
सव्वसमुदय- सर्वसमुदायःसव्वभासाणुगामी- सर्वभाषानुगामी सर्वभाषाः-आर्यानार्या- | | स्वस्वाभियोग्यादिसमस्तपरिवारः। जीवा. २४५। मरवाचः अनगच्छन्ति अनकर्वन्ति तद्भाषाभाषित्वात पौरादिमीलनम्। भग०४७६| स्वभा-षयैव वा। सर्वभाषाः-संस्कृतप्राकृतमागध्याद्या । सव्वसामंतोवणिवाइया- सर्वसामन्तोपनिपातिकी, यत्र अनुगमयन्ति-व्याख्यायन्तीत्येवं शीला येते तथा। सर्वतः-समन्तात् पेक्षकानामागमो भवति सा क्रिया। औप० ३४१
आव०६१३ सव्वभूयप्पभूय- सर्वभूतेष्वात्मभूतः सर्वभूतात्मभूतः यः । सव्वसाहू- सर्वे सामायिकादिविशेषणाः प्रमत्तादयः आत्मवत् सर्वभूतानि पश्यति। दशवे. १५७।
पुलाका-दयः वा सव्वभूमिया- सर्वभूमिका-मन्त्रिअमात्यादिस्थानकः। जिनकल्पिकप्रतिमाकल्पिकयथालन्दकल्पिकपज्ञाता०११|
रिहारविशुद्धिकल्पिकस्थविरकल्पिकस्थितकल्पिकता सव्वमूलगुणपच्चक्खाण- सर्वमूलगुणप्रत्याख्यानं, स्थि-तकल्पिकस्थितास्थितकल्पिककल्पातीत भेदाः, पञ्चमहा-व्रतानि। आव० ८०४१
प्रत्येकबु-द्धस्वयम्बद्धबुद्धबोधितभेदाः भारतादिभेदाः, सव्वरतणा-देवेन्द्रस्य राजधानी। स्था० २३१।
सुषमदुःष-मादिविशेषिता वा साधवः सर्वसाधवः। भग० सव्वरयण-सर्वरत्नं सर्व्वरत्ननामा निधिः। स्था०४४८।। ४। ये सर्वेभ्यो जीवेभ्यो हिताः सार्वाः ते च ते साधवश्च। मानुष्योत्तरपर्वते तृतीयाः कूटः। स्था० २२३। सर्वर- सार्वस्य वा अर्हतः साधवः सार्वसाधवः। सर्वान् वा त्नाख्यः महानिधिः। जम्बू० २५८।
शुभयोगान् साधयन्ति-कुर्वन्ति सार्वान् वा अर्हतः सव्वरयणामय-सर्वरत्नमयं सर्वात्मना-सामस्त्येन साधयन्ति-आराधयन्ति प्रति-ष्ठापयन्ति वा
नत्वेकदे-शेन रत्नमयं समस्तरत्नमयं वा। प्रज्ञा० ८७। दुर्नयनिराकरणादिति सर्वसाधवो वा। श्रव्येषु सव्वरसालू-सर्वरसाढ्यम्। आव० ४३४।
श्रवणार्हेषु वाक्येषु साधवः-निपणाः। सव्यसाधवः ये सव्वरहस्सिओ-सर्वराहस्थिकः भाण्डविशेषः। आव०४१११ सव्येषु दक्षिणेसु अनुकूलेषु कार्येसु साधवोनिपुणाः सव्वलोहिय-सकललोहमयी। आव०६८५
श्रव्यसाधवः वा सव्यसाधवः। भग०४॥ सव्ववडु- सर्वबहः। आव० ४०८।
सव्वसिणाण- सर्वस्नानम्। दशवै. ११७। सव्वविभूई-सर्वविभूतिः
सव्वसिद्धा- सर्वसिद्धा चतुर्थीरात्रिनाम। सूर्य. १४८। स्वस्याभ्यन्तरवैक्रियकरणादिबाह्य-रत्नादिसम्पद। | सव्वसत्तमहोदही- सर्वसूत्राणां महोदधिरिवः महोदधिः जीवा०२४५
साम-त्स्येन तदाधारतया तत्सम्बोधनं सव्वविभूसा- सर्वविभूषा यावच्छक्तिस्फारोदार
सर्वसूत्रमहोदधिः। उत्त० ५११। शृङ्गारकरणम्। जीवा० २४५
| सव्वसूयगा- सर्वसूचकाःस्वनगरं पुनरागच्छन्ति
मुनि दीपरत्नसागरजी रचित
[80]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169