Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text)
आगम - सागर - कोषः ( भाग : - ५ )
[Type text]
सामान्यविशेषः- अनुवृत्तव्यावृत्तावबोधहेतुभूतम् । स्था० सामुच्छेद- समुच्छदेम् धीयते तदेदी वा क्षण चिभाव
"
३९१ |
प्ररूपकः चतुर्थनिनवमतः । आव २१९ ।
सामान्याभिधान देवदत्तभूक्ते सर्व कुटुम्बं
सामुच्छेदिक निह्नवविशेषः क्षणिकपक्षवान् । उत्तः
४४४ |
भुक्तमितिवत्, अन्यथा त्रयाणामित्यभिधेयं स्यात्, कालवृद्धयनुसारेण दर्शनात् चैवमभिधानं स्यान् । कालसामान्याभिधानम् । आव० ३२ ॥ सामान्यार्थावग्रहः- अवग्रहे द्वितीयो भेदः । नन्दी० १७४ | सामायारी- समाचरणं समाचारः तद्भावः सामाचार्यं तदेव सामाचारी-संव्यवहारः । स्था० ५०० | सोमाचारीशिष्टाचीरतक्रियाकलापता आव० २५८१ समाचारीउत्तराध्ययनेषु षट्विंशतितममध्ययनम् । उत्त १ समाचारी- समाचरणम्। उत्त० ६६। समाचारीउत्तराध्ययनेषु षट्विंशतितममध्ययनम् । उत्तः ५३२ उत्तराध्ययनेषु षट्विंशतित-ममध्ययनम् । सम• ६४१ सामायिइ- सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपम् ।
उत्त० २५१ |
सामायिक सामान्यसञ्ज्ञायामेवावतिष्ठते । अनुयो० २२२ बोधिः । आव० ३४७ |
समासा - श्यामाशः श्यामा-रजनी तस्यामशनं श्यामाशः तदर्थम्। आचा. १३०|
सामिआ स्वामिकाः, अज्ञातस्वामिन इत्यज्ञातार्थे
कप्रत्ययः । जम्बू० २२०
सामित्तं स्वामित्वं नायकत्वम् जीवा० २१७ | स्वामित्वस्वामिभावम्। सम॰ ८६ | आत्मलाभः | निशी० २१ आ । स्वमित्वं स्वस्वामिभावम् । भग० १५४ | स्वमस्यास्तीति स्वामी तद्भावः स्वामित्वं नायकत्वम् । जम्बू
६३|
सामिधेय समित्समूहः । अन्तः ११। सामिय- स्वामिक:- अधिपतिः । ज्ञाता० १६५|
सामिलिणा वच्छगोत्रे चतुर्थी भेदः । स्था० ३९०॥
सामिलाल स्वामिश्यालः । उत्तः २७३ 1
सामी स्वामी नेता, प्रभुः। आव. ६६१| स्वामी- जगद्गुरुभगवान् श्रीमहावीरः । सूर्य २२ स्वामी ग्रामादिनायकः । पिण्ड १११। सामुच्छेड़ता चतुर्थनिनवमान्यता स्था० ४१०/ सामुच्छेया नारकादिभावानां प्रतिक्षणं समुच्छेदं-क्षयं विदन्तीति सामुच्छेदिकाः । औप० १०४
मुनि दीपरत्नसागरजी रचित
[91]
सामुदाइया कृष्णणस्य भेरी जाता० २०८८ सामुदाणिय सामुदानिकं- भिक्षापिण्डम् । आचा• ३३६ ॥ भेरी विशेषः । निर० ४०|
सामुदायिकी - जनमीलकप्रयोजना | ज्ञाता० १०१ | समुद्द- सामुद्रं - छन्दोविशेषः । सूत्र० २६२ सामुद्रं समुद्रसम्बन्धिलवणम्। दशवै० ११८ |
सामुद्द- सामुद्रिक- समुद्रसम्बन्धी । भग० २१२ | सामुयाणिय भैक्षम्। आचा० ३३१| सामोसिओ एगगामणिवासी निशी० १९अ साम्प्रतः- शब्दनयस्य प्रथमो भेदः । उत्त० ७७॥ साम्भोगिक समसुखदुक्खभाजः । व्यकः ३०१अ । सायंकार- सत्यङ्कारः । उत्त० १४८ ।
साय आरणकल्पे विंशं सागरोपमस्थितिकं देवविमानम् । सम• ३८1 सातं सुखम्, तृतीयगारवम् । आव० १७९१ विकालवेला सूर्य १०६ । सन्ध्याकालः | सूर्य० ४५ा सातं सुखम् सातहेतुर्वा उत्त• ८९६ सातं सुखं शारीरं मानसं च इहोपचारान्निबंधनं कर्मेव । उत्त० ६४३ | सायणी - " हीनभिन्नस्वरो दीनो विपरीतो विचित्तकः । दुर्बलो दुःखितः स्वपति संप्राप्तो दशमीं दशाम् ।। १।।“।
दशवे- ८
सायदुलह- सातगवेषकः । मरण० । सायमंड- वनस्पतिविशेषः । भग०८०२१ सायरदत्त- सागरदत्तः- मायोदाहरणे साकेतपुरे धनावहजीवः अशोकदत्तेभ्यपुत्रः । आव० ३९४॥ सायरव्यूह सून्यस्य व्यूहविशेषः । भगः १७ सायवाती- सातं सुखमभ्यसनीयमिति वदतीति सातवादी स्था० ४२५
सायवाहण । राया। निशी० ३४० अ । सायसोक्ख सातसौख्यं सातं आह्लादरूपं सौख्यम् । जीवा. ४०३१
साया- साता-सुखम्। आव० ५७९ ।
सायाउल- साताकुलः-भाविसुखार्थं व्याक्षिप्तः । दशवै०
१६० |
"आगम- सागर-कोषः " (५)

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169