Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 104
________________ [Type text] सिद्धत्थय - सिद्धार्थकं भूषणविधिविशेषः । जीवा० २६१ | सिद्धार्थक सर्षपप्रमाणस्वर्णकणरचितसुवर्णमणिमयम् । जम्बू० १०६ । सिद्धत्थवण- सिद्धार्थवनं-वनविशेषः । आव० १८६ | सिद्धार्थवन-ऋषभप्रभोर्दीक्षावनम् । आव० १३७ | सिद्धार्थवनम् । आगम-सागर-कोषः (भाग : - ५ ) अनुयो० २० | सिद्धसेण - खमासमणो । निशी० ६६ आ । खमासमणो पुव्वद्धस्स भणियं । निशी० ७५अ । खमासमणो । निशी० ४१ आ भग० ३६| सिद्धत्था– चतुर्थतीर्थकृत्शिबिका । सम० १५१ । सिद्धार्थाःसर्षपाः । बृह० २२१ अ । आचार्यविशेषः । निर० ४ | चतुर्थतीर्थकृन्माता। सम० १५१ । सिद्धार्था - अभिनन्दन माता। आव० १६० | सिद्धत्थिया- सिद्धार्थिका । प्रज्ञा० ३६४ | सिद्धार्थिका सर्षपप्रमाणसुवर्णकणरचितसुवर्णमणिमयीकण्ठिका। औप० ५५| सिद्धपव्वओ - सिद्धपर्वतः- सिद्धोपलक्षितः पर्वतः । तदधिण्ठायकदेवताविशेषः । उत्तः ३२१ | सिद्धापर्वतः अष्टापदः । उत्त० ३२१| सिद्धपुत्त - सिद्धपुत्रः । आव० ३९९ । सिद्धपुत्रः - औत्पातिकीबुद्धौ दृष्टान्ते शतसहस्रविषये दृष्टान्तः । आव० ४२२ Artist सो सुक्कंबरो सभज्जगो सो सिद्धपुत्तो। निशी॰ ३१ आ । निशी० ७६ अ । निशी० ११५ अ। सिरमुंडं सिहं च धरेति भारिया से भवति वा ण वा । निशी० ११३ आ । सिद्धपुत्तरूव- सिद्धपुत्ररूपः । आव० ३९१ । सिद्धपुत्र - अपूर्व श्रावकः । स्था० २६०| ज्ञाततत्प्रतिज्ञः औत्पत्तिकीबुद्धौ दृष्टान्तः । नन्दी० १५१ । सिद्धपुत्रक - द्वौ शिष्यवान् निमित्तशास्त्रविद् । नन्दी० १६०| सिद्धमणोरम- सिद्धमनोरमः द्वितीयदिवसनाम । जम्बू० ४९०। द्वितीयदिवसनामः | सूर्य०१४७ सिद्धमन्त्र- आर्यखपुटवत् विद्यासिद्धः। दशवै० १०३ | सिद्धशिला– यत्र विधायानशनं जग्मुः शोभनां गतिं वाचंयमाः सा । अनुयो० । आव० ५। उत्त० ७२| सिद्धसिलं - सिद्धशैलम् । आव० ४३७ । सिद्धसिला- सिद्धशिला । आव० ६८५ | सिद्धसिलातल - यत्र साधवरतपः परिकर्मितशरीराः स्वयमेव गत्वा भक्तपरिज्ञाद्यनशनं प्रतिपन्नपूर्वाः प्रतिपद्यन्ते प्रतिप-त्स्यन्ते च तत् सिद्धसिलातलम् । मुनि दीपरत्नसागरजी रचित [Type text] सिद्धसेणियापरिकम्म- दृष्टिवादे परिकर्मे प्रथमो भेदः । सम० १२८| सिद्धश्रेणिकापरिकर्म । नन्दी० २३९ | सिद्धसेन - खमासमणो । निशी० २६अ। सिद्धा- सिद्धाः- भगवन्तोऽर्हन्तः, उत्पन्नकेवलज्ञाना न तु सिद्धाः सिद्धिगताः तेषां वचनयोगासम्भवात्। जम्बू• ९४| सिद्धाः-ज्ञानसिद्धाः। अनुयो० १६२ ॥ सिद्धाइगुणा- सिद्धानामादौ सिद्धत्वप्रथमसमय एव गुणाः सिद्धादिगुणाः। सम० ५५। सिद्धानामादित एव गुणाः सिद्धा-दिगुणाः । प्रश्न० १४६ । सिद्धानां वा आत्यन्तिका गुणाः सिद्धातिगुणाः । प्रश्र्न० १४६ | सिद्धादिगुणाः, सिद्धस्यादि-गुणाः यगपद्भाविनो न क्रमभाविन इत्यर्थः। आव॰ ६७३। सिद्धातिगुणाः संस्थानादिनिषेधरूपाः । उत्त० ६१८ | सिद्धादिगुणाःसिद्धाः- सिद्धिपदप्राप्तास्तेषामादौ प्रथमकाल एवातिशायिनो वा गुणाः । उत्त० ६१८ । सिद्धाइसयगुण - सिद्धातिशयगुणाः सिद्धानामतिशगुण कृष्णा न नीला इत्यादयो येषां ते । उत्त० ५८९ | सिद्धायतण- सिद्धायतनम्। राज० ९४ | सिद्धायतनंसुधर्मा-सभायां उत्तरपूर्वस्यां स्थानम् । जीव० २३३ । सिद्धायतनम्। जीवा० ३५८ सिद्धाययण - सिद्धानि शाश्र्वतानि सिद्धानां वा शाश्र्वतीनामर्ह-त्प्रतिमानामायातनं स्थानं सिद्धायतनम् | जम्बू० ७७| सिद्धायतनं सिद्धानि शाश्र्वतानि सिद्धानां वा शाश्वतीनामर्ह-त्प्रतिमानामायतनं स्थानं सिद्धायतनम्। स्था० २३२ सिद्धाययणकूड - मेरूत उत्तरपश्चिमायां सिद्धायतनकूटम् | जम्बू० ३१३। सिद्धायतनकूट - निसढवक्षस्कारे कूटम् । जम्बू० ३०८| सिद्धायतनकूटं विद्युत्प्रभवक्षस्कार पर्वते कूटम्। जम्बू॰ ३५५| सिद्धायतनकूटं पद्मकूटवक्षस्कारे कूटम्। जम्बू० ३४६। सिद्धायतनकूटचित्रकूटवक्षस्कारपर्वते कूटम्। जम्बू० ३४४ | सिद्धायतनकूटं शिखरीवर्षधरकूट नाम । जम्बू० ३८१ । सिद्धायतनकूटं एकशैलवक्षस्कारकू-टनाम। जम्बू० [104] “आगम-सागर-कोषः " [५]

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169