Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
महत्तरिका। जम्बू०३९१
देवः। सम० ३९। सिरिउत्त-जम्बूभरते आगमिन्यामत्सर्पिण्यां । सिरिदामगंड- श्रीदामगण्डम्। आव०१२४। पञ्चमचक्री। सम. १५४१
सिरिदेवी-जम्बूभरते पञ्चमचक्रिमाता। सम० १५२ सिरिए-श्रीयकः-योगसंग्रहे शिक्षादृष्टान्ते
सिरिनिलया- श्रीनिलया-पुष्करिणीनाम। जम्बू. ३३५ कलकवंशप्रसूतस्य नवमनन्दराजमन्त्रिशकटालस्य सिरिप्पभ-श्रीप्रभः-विमानविशेषः। आव० ११६। श्रीप्रभःलघुपुत्रः। आव०७०
पुष्करोदे समुद्रे देवविशेषः। जीवा० ३४९। श्रीप्रभः-ईशाने सिरिओ- श्रीयकः-कल्पकवंशप्रसूतशकटाललघुपुत्रः। विमानः। आव० १६| आव०६९३
सिरिभद्दा- श्रीभद्रा-पितृदत्तगाथापतिभार्या। आव २०५। सिरिकंत-महाशुक्र चतुर्दशसागरोपमस्थितिकं सिरिभूई-जम्बूभरते आगामिन्यामुत्सर्पिण्यां देवविमानम्। सम०२७।
षष्ठचक्रवर्ती। सम. १५४१ सिरिता-मरूदेवकुलकरभार्या। स्था० ३९८मरूदेव- | सिरिमंदिरकारउ-नपुंसकविशेषः। निशी० ३२ आ। कुलकरभार्या। सम० १५०| श्रीकान्ता
सिरिमइ- श्रीमती-मायोदाहरणेकोशलपुरे नन्दनेभ्यपुत्री, पारिणामिक्यामुदि-तोदयराज्ञी। आव०४३०| श्रीकान्ता- या पूर्वभवे धनपतिश्रेष्ठिपत्नी। आव० ३९४। अलोभोदाहरणे सार्थवाही। आव०७०११ श्रीकान्ता- | सिरिमहिअ-महाशुक्रे चतुर्दशसागरोपमस्थितिको देवः। षष्ठकुलकरपत्नी। आव० १११ श्रीकान्ता
सम० २७ दत्तराजकन्या। विपा०९५/ श्रीकान्ता,
सिरिमहिआ- श्रीमहिता-पुष्करिणीनाम। जम्बू० ३६०, पुष्करिणीविशेषः। जम्बू. ३३५, ३६०
३३५१ सिरिकंदलग- एकखुरविशेषः। प्रज्ञा०४५।
सिरिमाल-श्रीमालं नगरविशेषः। आव. २९६। एकखुरचतुष्पदः। जीवा० ३८१
सिरिमाली- श्रीमाली-इन्द्रदत्तराजस्य ज्येष्ठपुत्रः। उत्त. सिरिकूड- श्रीदेवीकूटम्। जम्बू० २९६)
१४९। श्रीमालिः तितिक्षोदाहरणे इन्द्रदत्तराज्ञो सिरिगुत्त- परप्पवादि। निशी० ९८ आ। श्रीगुप्तः-षड्लूके | ज्येष्ठपुत्रः। आव०७०३। श्रीमालिः इन्द्रदत्तराज्ञो कुत्रिकापणचर्चरीकारकः। दशवै० ५८।
ज्येष्ठकुमारः। आव० ३३३ सिरिगुत्ता- श्रीगुप्ताः-अन्तरञ्जिकायां आचार्याः। उत्त० | सिरियंदलग-श्रीकग्दलकः-एकखुरविशेषः। प्रश्न० ७।
१६८1 श्रीगुप्ताः-आचार्यविशेषः। आव० ३१८1 | सिरिय- वनस्पतिकायविशेषः। भग० ८०३। सिरिघर-श्रीगृहं-भाण्डागारम्। ज्ञाता० २१९। श्रीगृहम्। | सिरिया-अरनाथमाता। सम० १५१।
आव. ३५७ श्रीगृह-भाण्डागारम्। आव. ९६। ज्ञाता०५३ | सिरिरुक्खा-श्रीवृक्षः-वत्सः। जीवा० २३४ सिरिघरिओ-लोभोदाहरणे जिनदत्तः श्रावकस्थापितः । सिरिलि-सिरिलः-वनस्पतिविशेषः। जीवा. २७। अनन्तश्रीगृहिकः। आव० ३९८१
कायविशेषः। भग० ३०० सिरिचंद-जम्ब्वैरवते आगामिन्यामुत्सर्पिण्यां सिरिलो-कन्दविशेषः। उत्त०६९११ षष्ठतीर्थकृत्। सूत्र० १५४१
सिरिवच्छ-अच्युतकल्प एकविंशतिसागरोपमस्थितिकं सिरिचंदा-श्रीचन्द्रा पुष्करिणीनाम। जम्बू० ३३५, ३६० देव-विमानम्। सम० ३९। श्रीवत्सः-सुष्ठलाञ्छनः। सम. सिरिणिलया- श्रीनिलया-पुष्करिणीनाम। जम्बू० ३६० १५८ श्रीवत्सं-यानविमानविकुर्वको देवः। जम्बू. ४०५ सिरित-श्रीयकः-नन्दराजस्य अमात्यः। उत्त० १०५। श्रीवत्सः-तीर्थकरहृदयेऽवयवविशेषाकारः। औप०१० सिरितिलय-विमानविशेषः। मरण ।
श्रीवत्सः-अष्टमङ्गलेषु षष्ठः। जम्बू. ४१९। श्रीवत्सः। सिरिदाम-श्रीदामः-अनेकरत्नखचितं दर
प्रश्न. ७७। श्रीवच्छः-लाञ्छनविशेषः। जम्बू. १११। आव० १८०
श्रीवत्सः। औप. ५२॥ श्रीवत्सः-जिनप्रतिमायां प्रसिद्धो सिरिदामकंड-अच्युते विमानं, यत्र एकविंशतिस्थितिको | वक्षोऽन्तः सुप्रमाणोन्नतमांसलप्रदेशविशेषः। जम्बू०
मुनि दीपरत्नसागरजी रचित
[107]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169