Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 108
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] १८३ सिरोधरा-शिरोधरा-ग्रीवा। ज्ञाता० ९५॥ सिरिवच्छसंठाण- श्रीवत्ससंस्थानम्। उत्त. २१५ | सिरोवत्थी-शिरोबस्तिः-शिरसि बद्धस्य चर्मकोशकस्य सिरिवणं-श्रीवनं-पोलाशपुरे उदयानविशेषः। अन्त०२३। द्रव्यसंस्कृततैलाद्यापूरणलक्षणा। विपा०४१। सुप्रतिष्ठितनगरम्। अन्त० २३। श्रीवनं-भद्दिलरे सिलप्पवाल-शिलाप्रवाल-विद्रमम, शिला-मुक्ताशिलादि उद्यान-विशेषः। अन्त०४। प्रवाल-विद्रुमम्। भग० ३६८, ५७३। विद्रुमम्। भग० ४७०| सिरिसंभूआ-श्रीसंभूता-षष्ठमरात्रिनामः। जम्बू०४९१। शिला-राजपट्टादिरूपा प्रवालं-विद्रुमम्। भग० १६३। सिरिसंभूता- षष्ठमरात्रिः। सूर्य. १४७। शिलाप्रवालः-विद्रुमः। जम्बू०८१। शिलाप्रवालंसिरिस-सप्तमतीर्थकृच्चैत्यवृक्षः। सम० १५२। प्रवालाङ्कुरः। जीवा० १९१। श्रिया युक्तं प्रवालं श्रीप्रवालं सिरिसोम- जम्बूभरते आगामिन्यामुत्सर्पिण्यां वर्णादिगुणोपेतम्। सूत्र० २९२। श्रीलप्रवालं-परिकर्मितसप्तमचक्री। सम० १५४| विद्रुमः शिलाप्रवालम्। जम्बू० २१३। सिरिसोमनस-महाशुक्रे चतुर्दशसागरोपमस्थितिकं सिला-शिला-दृषत्। प्रश्न. ३८१ करगा। दशवै. ११९। देववि-मानम्। सम० २७ शिला। मरण | शिला-घटनयोग्या सिरिहर-श्रीधरः-पुष्करोदे सम्द्रे देवविशेषः। जीवा० ३४९। देवकुलपीठाद्युपयोगी महान् पाषाणविशेषः। प्रज्ञा० २७५ सिरी- पद्महदे श्रीः। स्था०७३। श्रीः-शोभा। जीवा. १८११ शिला-राजपट्टादिरूपा। भग० १६३शिलापोलाशपुरे विजयस्य राज्ञी। अन्त० २३। श्रीः-वैश्र- विशालपाषाणः। दशवै० १५२। शिला-वृषभसुता मणदत्तराज्ञी। विपा. ८२२ श्रीः-षष्ठमचक्रिमाताः। कात्यायनसगोत्रा ब्रह्मदत्तराज्ञी। उत्त० ३७९| शिलाआव० १६१। श्रीः-कुन्थुनाथमाता। आव० १६०| श्रीः- पृथिवीभेदः। आचा० २९| शिला-पाषाणात्मिका। दशवै. वीरक-ष्णमित्रराज्ञी। विपा. ९५। श्रीः-वण्णिग्ग्रामे २२८१ शिला-घटनयोग्या देवकलपीठादयुपयोगी महान् मित्रराज्ञी। विपा०४५। पाषाणविशेषः। जीवा० २३। शिलासिरीआ-श्रिया-वचनार्थशोभया। स्था० ४६४। मुक्तशैलराजपट्टादीनाम्। अनयो० २५४शिला-दृषत्। सिरीए- श्रीकः-मित्रराजस्य महाणसिकः। विपा० ७९| उत्त०६८९। शिलापाषाणः। विपा० ७२ शिलाश्रीयकः। उत्त. १०४॥ अतिस्थिरत्वेन चर्मरत्नम्। जम्ब० २४३। शिला सिरीदाम-श्रीदामः-मथुरायां राजा। विपा०७० श्रीदामः। गन्धवेषणादिका। जम्बू. १२२१ ज्ञाता० १२५ सिलागहत्थ-शलाकाहस्तः-शलाकासघातरूपः। दशवै. सिरीदामगंड- श्रीदाम्नां-शोभावन्मालानां काण्डं-समूहः- १५२ श्रीदामकाण्डम्। ज्ञाता० १२५, १३१॥ सिलागहत्थग- शलाकाहस्तकः-सरित्पर्णादिशलाकासमुसिरीदेवी-श्रीदेवीः अर्जुनराजकन्या। विपा. ९५। श्रीदेवीः- दायः। सरित्पर्णादिशलाकामयी सम्मार्जनी। जम्ब० प्रियचन्द्रराजकन्या। विपा० ९५१ ३८ सिरीस-शिरीषः-वृक्षविशेषः। उत्त०६१४। शिरीष-शिरी- सिलागा- शलाका-अयःशलाकादिरूपा। दशवै. १५२ षाभिधानतरुकुसुमम्। औप०५६। पंचमभवणवासिनां सिलापब्भट्ठए-गोशालकमते पानके चतर्थो भेदः। भग. चैत्यवृक्षः। स्था० ४८७। शिरीषः-वृक्षविशेषः। प्रज्ञा० ३२ ૬૮૦૧ वनस्पतिकायविशेषः। भग० ८०३। सिलावट्ट- शिलापट्टः-मसूणशिला। ज्ञाता० २२९। सिरिसकसम-शिरीषकसम-कसमविशेषः। प्रज्ञा० ३६७। सिलावरिस-शिलावर्षः। आव० ७३४। करगादि। निशी. सिरीसकुसुमनिचत-शिरीषकुसुमनिचयः। जीवा० १९२। ७० । सिरीसव-सरीसृपः गोधादिः। ज्ञाता०६३। सिलावुटुं-शिलावृष्टं-हिमम्। दशवै० २२८१ सिरीसिव- सरीसृपः-भुजपरिसर्पः। प्रश्न० ८५ सिलावुट्ठि-शिलावृष्टिः-पाषाणनिपातनं सिरोज-शिरोजः-बालः। जीवा० २७४। करकारादिशिलावर्ष-मित्यर्थः। व्यव. २४ आ। मुनि दीपरत्नसागरजी रचित [108] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169