SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] १८३ सिरोधरा-शिरोधरा-ग्रीवा। ज्ञाता० ९५॥ सिरिवच्छसंठाण- श्रीवत्ससंस्थानम्। उत्त. २१५ | सिरोवत्थी-शिरोबस्तिः-शिरसि बद्धस्य चर्मकोशकस्य सिरिवणं-श्रीवनं-पोलाशपुरे उदयानविशेषः। अन्त०२३। द्रव्यसंस्कृततैलाद्यापूरणलक्षणा। विपा०४१। सुप्रतिष्ठितनगरम्। अन्त० २३। श्रीवनं-भद्दिलरे सिलप्पवाल-शिलाप्रवाल-विद्रमम, शिला-मुक्ताशिलादि उद्यान-विशेषः। अन्त०४। प्रवाल-विद्रुमम्। भग० ३६८, ५७३। विद्रुमम्। भग० ४७०| सिरिसंभूआ-श्रीसंभूता-षष्ठमरात्रिनामः। जम्बू०४९१। शिला-राजपट्टादिरूपा प्रवालं-विद्रुमम्। भग० १६३। सिरिसंभूता- षष्ठमरात्रिः। सूर्य. १४७। शिलाप्रवालः-विद्रुमः। जम्बू०८१। शिलाप्रवालंसिरिस-सप्तमतीर्थकृच्चैत्यवृक्षः। सम० १५२। प्रवालाङ्कुरः। जीवा० १९१। श्रिया युक्तं प्रवालं श्रीप्रवालं सिरिसोम- जम्बूभरते आगामिन्यामुत्सर्पिण्यां वर्णादिगुणोपेतम्। सूत्र० २९२। श्रीलप्रवालं-परिकर्मितसप्तमचक्री। सम० १५४| विद्रुमः शिलाप्रवालम्। जम्बू० २१३। सिरिसोमनस-महाशुक्रे चतुर्दशसागरोपमस्थितिकं सिला-शिला-दृषत्। प्रश्न. ३८१ करगा। दशवै. ११९। देववि-मानम्। सम० २७ शिला। मरण | शिला-घटनयोग्या सिरिहर-श्रीधरः-पुष्करोदे सम्द्रे देवविशेषः। जीवा० ३४९। देवकुलपीठाद्युपयोगी महान् पाषाणविशेषः। प्रज्ञा० २७५ सिरी- पद्महदे श्रीः। स्था०७३। श्रीः-शोभा। जीवा. १८११ शिला-राजपट्टादिरूपा। भग० १६३शिलापोलाशपुरे विजयस्य राज्ञी। अन्त० २३। श्रीः-वैश्र- विशालपाषाणः। दशवै० १५२। शिला-वृषभसुता मणदत्तराज्ञी। विपा. ८२२ श्रीः-षष्ठमचक्रिमाताः। कात्यायनसगोत्रा ब्रह्मदत्तराज्ञी। उत्त० ३७९| शिलाआव० १६१। श्रीः-कुन्थुनाथमाता। आव० १६०| श्रीः- पृथिवीभेदः। आचा० २९| शिला-पाषाणात्मिका। दशवै. वीरक-ष्णमित्रराज्ञी। विपा. ९५। श्रीः-वण्णिग्ग्रामे २२८१ शिला-घटनयोग्या देवकलपीठादयुपयोगी महान् मित्रराज्ञी। विपा०४५। पाषाणविशेषः। जीवा० २३। शिलासिरीआ-श्रिया-वचनार्थशोभया। स्था० ४६४। मुक्तशैलराजपट्टादीनाम्। अनयो० २५४शिला-दृषत्। सिरीए- श्रीकः-मित्रराजस्य महाणसिकः। विपा० ७९| उत्त०६८९। शिलापाषाणः। विपा० ७२ शिलाश्रीयकः। उत्त. १०४॥ अतिस्थिरत्वेन चर्मरत्नम्। जम्ब० २४३। शिला सिरीदाम-श्रीदामः-मथुरायां राजा। विपा०७० श्रीदामः। गन्धवेषणादिका। जम्बू. १२२१ ज्ञाता० १२५ सिलागहत्थ-शलाकाहस्तः-शलाकासघातरूपः। दशवै. सिरीदामगंड- श्रीदाम्नां-शोभावन्मालानां काण्डं-समूहः- १५२ श्रीदामकाण्डम्। ज्ञाता० १२५, १३१॥ सिलागहत्थग- शलाकाहस्तकः-सरित्पर्णादिशलाकासमुसिरीदेवी-श्रीदेवीः अर्जुनराजकन्या। विपा. ९५। श्रीदेवीः- दायः। सरित्पर्णादिशलाकामयी सम्मार्जनी। जम्ब० प्रियचन्द्रराजकन्या। विपा० ९५१ ३८ सिरीस-शिरीषः-वृक्षविशेषः। उत्त०६१४। शिरीष-शिरी- सिलागा- शलाका-अयःशलाकादिरूपा। दशवै. १५२ षाभिधानतरुकुसुमम्। औप०५६। पंचमभवणवासिनां सिलापब्भट्ठए-गोशालकमते पानके चतर्थो भेदः। भग. चैत्यवृक्षः। स्था० ४८७। शिरीषः-वृक्षविशेषः। प्रज्ञा० ३२ ૬૮૦૧ वनस्पतिकायविशेषः। भग० ८०३। सिलावट्ट- शिलापट्टः-मसूणशिला। ज्ञाता० २२९। सिरिसकसम-शिरीषकसम-कसमविशेषः। प्रज्ञा० ३६७। सिलावरिस-शिलावर्षः। आव० ७३४। करगादि। निशी. सिरीसकुसुमनिचत-शिरीषकुसुमनिचयः। जीवा० १९२। ७० । सिरीसव-सरीसृपः गोधादिः। ज्ञाता०६३। सिलावुटुं-शिलावृष्टं-हिमम्। दशवै० २२८१ सिरीसिव- सरीसृपः-भुजपरिसर्पः। प्रश्न० ८५ सिलावुट्ठि-शिलावृष्टिः-पाषाणनिपातनं सिरोज-शिरोजः-बालः। जीवा० २७४। करकारादिशिलावर्ष-मित्यर्थः। व्यव. २४ आ। मुनि दीपरत्नसागरजी रचित [108] "आगम-सागर-कोषः" [१]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy