________________
[Type text]
सिद्धत्थय - सिद्धार्थकं भूषणविधिविशेषः । जीवा० २६१ | सिद्धार्थक सर्षपप्रमाणस्वर्णकणरचितसुवर्णमणिमयम् । जम्बू० १०६ ।
सिद्धत्थवण- सिद्धार्थवनं-वनविशेषः । आव० १८६ | सिद्धार्थवन-ऋषभप्रभोर्दीक्षावनम् । आव० १३७ | सिद्धार्थवनम् ।
आगम-सागर-कोषः (भाग : - ५ )
अनुयो० २० |
सिद्धसेण - खमासमणो । निशी० ६६ आ । खमासमणो पुव्वद्धस्स भणियं । निशी० ७५अ । खमासमणो । निशी०
४१ आ
भग० ३६|
सिद्धत्था– चतुर्थतीर्थकृत्शिबिका । सम० १५१ । सिद्धार्थाःसर्षपाः । बृह० २२१ अ । आचार्यविशेषः । निर० ४ | चतुर्थतीर्थकृन्माता। सम० १५१ । सिद्धार्था - अभिनन्दन
माता। आव० १६० |
सिद्धत्थिया- सिद्धार्थिका । प्रज्ञा० ३६४ | सिद्धार्थिका सर्षपप्रमाणसुवर्णकणरचितसुवर्णमणिमयीकण्ठिका। औप०
५५|
सिद्धपव्वओ - सिद्धपर्वतः- सिद्धोपलक्षितः पर्वतः । तदधिण्ठायकदेवताविशेषः । उत्तः ३२१ | सिद्धापर्वतः
अष्टापदः । उत्त० ३२१|
सिद्धपुत्त - सिद्धपुत्रः । आव० ३९९ । सिद्धपुत्रः - औत्पातिकीबुद्धौ दृष्टान्ते शतसहस्रविषये दृष्टान्तः । आव० ४२२ Artist सो सुक्कंबरो सभज्जगो सो सिद्धपुत्तो। निशी॰ ३१ आ । निशी० ७६ अ । निशी० ११५ अ। सिरमुंडं सिहं च धरेति भारिया से भवति वा ण वा । निशी० ११३ आ ।
सिद्धपुत्तरूव- सिद्धपुत्ररूपः । आव० ३९१ । सिद्धपुत्र - अपूर्व श्रावकः । स्था० २६०| ज्ञाततत्प्रतिज्ञः औत्पत्तिकीबुद्धौ दृष्टान्तः । नन्दी० १५१ । सिद्धपुत्रक - द्वौ शिष्यवान् निमित्तशास्त्रविद् । नन्दी०
१६०|
सिद्धमणोरम- सिद्धमनोरमः द्वितीयदिवसनाम । जम्बू० ४९०। द्वितीयदिवसनामः | सूर्य०१४७ सिद्धमन्त्र- आर्यखपुटवत् विद्यासिद्धः। दशवै० १०३ | सिद्धशिला– यत्र विधायानशनं जग्मुः शोभनां गतिं वाचंयमाः सा । अनुयो० । आव० ५। उत्त० ७२| सिद्धसिलं - सिद्धशैलम् । आव० ४३७ । सिद्धसिला- सिद्धशिला । आव० ६८५ | सिद्धसिलातल - यत्र साधवरतपः परिकर्मितशरीराः स्वयमेव गत्वा भक्तपरिज्ञाद्यनशनं प्रतिपन्नपूर्वाः प्रतिपद्यन्ते प्रतिप-त्स्यन्ते च तत् सिद्धसिलातलम् ।
मुनि दीपरत्नसागरजी रचित
[Type text]
सिद्धसेणियापरिकम्म- दृष्टिवादे परिकर्मे प्रथमो भेदः । सम० १२८| सिद्धश्रेणिकापरिकर्म । नन्दी० २३९ | सिद्धसेन - खमासमणो । निशी० २६अ।
सिद्धा- सिद्धाः- भगवन्तोऽर्हन्तः, उत्पन्नकेवलज्ञाना न तु सिद्धाः सिद्धिगताः तेषां वचनयोगासम्भवात्। जम्बू• ९४| सिद्धाः-ज्ञानसिद्धाः। अनुयो० १६२ ॥ सिद्धाइगुणा- सिद्धानामादौ सिद्धत्वप्रथमसमय एव गुणाः सिद्धादिगुणाः। सम० ५५। सिद्धानामादित एव गुणाः सिद्धा-दिगुणाः । प्रश्न० १४६ । सिद्धानां वा आत्यन्तिका गुणाः सिद्धातिगुणाः । प्रश्र्न० १४६ | सिद्धादिगुणाः, सिद्धस्यादि-गुणाः यगपद्भाविनो न क्रमभाविन इत्यर्थः। आव॰ ६७३। सिद्धातिगुणाः संस्थानादिनिषेधरूपाः । उत्त० ६१८ | सिद्धादिगुणाःसिद्धाः- सिद्धिपदप्राप्तास्तेषामादौ प्रथमकाल एवातिशायिनो वा गुणाः । उत्त० ६१८ । सिद्धाइसयगुण - सिद्धातिशयगुणाः सिद्धानामतिशगुण कृष्णा न नीला इत्यादयो येषां ते । उत्त० ५८९ | सिद्धायतण- सिद्धायतनम्। राज० ९४ | सिद्धायतनंसुधर्मा-सभायां उत्तरपूर्वस्यां स्थानम् । जीव० २३३ । सिद्धायतनम्। जीवा० ३५८ सिद्धाययण - सिद्धानि शाश्र्वतानि सिद्धानां वा शाश्र्वतीनामर्ह-त्प्रतिमानामायातनं स्थानं सिद्धायतनम् | जम्बू० ७७| सिद्धायतनं सिद्धानि शाश्र्वतानि सिद्धानां वा शाश्वतीनामर्ह-त्प्रतिमानामायतनं स्थानं सिद्धायतनम्। स्था० २३२ सिद्धाययणकूड - मेरूत उत्तरपश्चिमायां सिद्धायतनकूटम् | जम्बू० ३१३। सिद्धायतनकूट - निसढवक्षस्कारे कूटम् । जम्बू० ३०८| सिद्धायतनकूटं विद्युत्प्रभवक्षस्कार पर्वते कूटम्। जम्बू॰ ३५५| सिद्धायतनकूटं पद्मकूटवक्षस्कारे कूटम्। जम्बू० ३४६। सिद्धायतनकूटचित्रकूटवक्षस्कारपर्वते कूटम्। जम्बू० ३४४ | सिद्धायतनकूटं शिखरीवर्षधरकूट नाम । जम्बू० ३८१ । सिद्धायतनकूटं एकशैलवक्षस्कारकू-टनाम। जम्बू०
[104]
“आगम-सागर-कोषः " [५]