________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सितं- बद्धम्। प्रज्ञा० ११ बद्धमिहाष्टविधं कर्म। उत्त. निष्ठितार्थम्। प्रश्न ११३। रुक्मिवर्षधरे कूटम्। स्था. ४७२। बद्धमष्टप्रकारं कर्मेन्धनम्। प्रज्ञा० रा हड। निशी. ७२ सिद्धः-शिखरिवर्षधरे कूटम्। स्था० ७२ सितं-बद्धं ११८ आ।
ध्मातं-भस्मीकृतमष्टप्रकारं कर्म येन स सिद्धः। सिति-उर्दध्वमधो वा गच्छतः। व्यव० ४०८ आ।
नन्दी. ११२। सिद्ध-प्रतिष्ठितम्। दशवे. १२६। सिद्धपुत्रः। सित्थ-मधुसित्थं, औपपातिकीबद्धौ दृष्टान्तः। नन्दी. बृह. २४६ अ। प्रतिष्ठितम्। भग० २४३। विंशतिस्थानके १५५। सिक्थुः । आव० ६९२१
द्वितीयस्था-नकम्। ज्ञाता० १२२। भग० ११११ वैताढ्यै सित्थग-सिक्थकम्। आव०८४४।
कूटम्। जम्बू० ३४|| सिद्धपुत्तो। निशी० ५२ अ। सिद्धःसित्थगकर-सिक्थकरः मधुसिक्थः। आव०४२१| निष्ठितार्थः। उत्त०६७। सितं-बद्धमिहाष्टविधं कर्म तद् सित्थू-सित्थुः। जीवा० २६८१
ध्मातं-भस्मसाद्भूतमस्येति सिद्धाः सिद्धंत-सिद्धं-अत्थं अन्तं णयतीति सिद्धन्तः। ब्रह. ३१ ध्यानानलनिर्दग्धाष्टकर्मे-न्धनः। उत्त० ४७२। सिद्धं
अ। सिद्धान्तः -प्रतिष्ठितपरिच्छेदः। अनयो० १,३। पक्वम्। पिण्ड० ९५ सिद्धा-यतनकूट, सौमनसवक्षस्कारे सिद्ध-प्रमाणप्रतिष्ठितमर्थमन्तं-संवेदननिष्ठारूपं कूटम्। जम्बू. ३५३। सिद्धः -निष्ठितार्थः। जम्बू. १५८ नयतीति सिद्धान्तः। अनुयो० ३८१
प्रख्यातं-प्रथितम्। निशी. १४ आ। सिद्धं-कहियं। निशी. सिद्ध-सितं-बद्धमष्टप्रकारं कर्मेन्धनं ध्मातं-दग्धं
८२आ। जाज्वल्य-मानशुक्लध्यानानलेन यैस्ते निरुक्तविधिना | सिद्धगंडिया-सिद्धगण्डिका सिद्धस्थानप्रतिपादनपरं सिद्धाः, अथवा सेधन्ति स्म अपुनरावृत्या
प्रकरणम्। भग०४३। नीर्वृत्तिपुरीमागच्छन्, यदि वा सिध्यन्ति स्म सिद्धजत्त-सिद्धयात्रः नाविकविशेषः। आव०१३७ निष्ठितार्था भवन्ति स्म, यवा सेधन्ते स्म
सिद्धत्थ-सिद्धार्थः-येन बलदेवः प्रतिबोधितः। उत्त० ११७ शासितारोऽभवन् मङ्गलरूपतां वाऽनभवति स्मेति सिद्धार्थः-वीरविभोर्मातृस्वस्रयः। आव०१८८ सिद्धार्थ:सिद्धाः, अथवा सिद्धाः-नित्याः
क्षत्रियकुण्डग्रामे क्षत्रियः। आव. १७९| सिद्धार्थःअपर्यवसानस्थितिकत्वात्, प्रख्याता वा
मध्यमायां वणिग्। आव २२६। आरणकल्पे भव्यैरुपलब्धगुणसन्दोहत्वात्। भग० ३। महाहिमवत् विंशतितमसागरोपम-स्थितिकं विमानम्। सम० ३८ पर्वते कूटम्। नीलवर्षधरपर्वते कूटम्। स्था० ७२ सिद्धः- सिद्धार्थः-वर्द्धमानविभोः पिता। आव० १६१। जम्ब्वैरवते अशेषनिष्ठितकर्माशः, परमसुखी, कृतकृत्यश्च। आगामिन्यामुत्सर्पिणां दशमतीर्थकृत्। सम० १५४। द्वितीयस्था-नकम्। आव० ११९। ज्ञानसिद्धः-केवली। सिद्धार्थः-सर्षपः। अनुयो० २४। महावीरस्वामिपिता। भग. २७६। सिद्धं-सत्यं, प्रतिष्ठितं, अविचार्यम्। दशवै. सम० १५१। सिद्धार्थः-पाटलषण्डन-गराधिपतिः। विपा. ३३। सितं-बद्धमष्टप्रकारं कर्म घ्मातं-भस्मीकृतं येन ७४। काष्यपगोत्रियक्षत्रियः, वर्द्धमान-स्वामिनः पिता। सः सिद्धः। निर्दग्धकर्मेन्धनः मुक्त इति। जीवा० ४३६। आचा० ४२११ सितं ध्मात-मेषामिति सिद्धाः कृत्यकृत्यः। आव० ५०७ सिद्धत्थग-सिद्धार्थकः-सर्षपः। भग०५४२। सिद्धः सितं ध्मातमस्येति सिद्धाः निर्दग्धकर्मेन्धनः। । | सिद्धत्थगजाल-सिद्धत्थगादि जेण जालेण घेप्पति तं आव०८८१। सिद्धः -यो येन गणेन परिनिष्ठितो न पनः सिद्ध-त्थगजालं। निशी० ६१ अ। सिद्धार्थाः-सर्षपास्तेऽपि साधनीयः स सिद्ध उच्यते। नन्दी० ११२। सिद्धः कृतार्थो येन जलेन गृह्यन्ते तत्सिद्धार्थकजालम्। बृह. २२१ अ। जातः। स्था० ३६। सिद्ध्यति स्म-कृतकृत्योऽभवत् सिद्धत्थगाम- गोशालकविहारभूमिः। भग० ६६४। सेधति स्म वा-अगच्छत् अपनरावृत्या लोकाग्रमिति | सिद्धत्थपुरं-सिद्धार्थपरं-प्रथमशरदि स्थानम्। आव २१२१ सिद्धम्। सितं वा-बद्धं कर्म ध्मातं-दग्धं यस्य स सिद्धार्थपुरं-श्रीमहावीरविहारभूमी। आव० २२० सिद्धार्थनिरुक्तान सिद्धः-कर्मप्रपञ्चनिर्मक्तः। स्था० २५४ पुरम्। आव०२१४सिद्धार्थपरं-श्रेयांसनाथस्य प्रथमपारप्रतिष्ठितम्। आव०७८९| प्रमाणप्रतिष्ठितम्।
णकस्थानम्। आव०१४६|
मुनि दीपरत्नसागरजी रचित
[103]
"आगम-सागर-कोषः" [१]