________________
[Type text]
रप्रकल्पस्यैकादशो भेदः। आव ६६० शय्या महती
सर्वाङ्गप्रमाणा अनुयो० २० शय्या प्रज्ञा० ६०६ । शय्या संस्तारकादिलक्षणा वा आव० १७४१ शेरतेऽस्यामिति शय्या उपाश्रयः एकादशमपरीसहः । उत्त० ८३ |
सिज्जावर शय्यातरः- साधुवसतिदाता दशकै ११७ सिज्जासंथार - शय्यासंस्तारकः- शय्या वसतिस्तस्यां संस्तारकः शिलाफलकादिः । उत्त० ४९८ | सिज्जासण - शय्यासनं शयनीयविष्टरं वसत्यासनं वा । सम० १५|
सिज्जिरिआ आचाराङ्ग एकादशममध्ययनम् । सम०
आगम - सागर - कोषः ( भाग : - ५ )
४४
सिज्झइ सिध्यति अवाप्तचरमभवतया सिद्धिगमनयोग्यो भवति । भग० ३४ | सिध्यति - निष्ठितार्थो भवति । जीवा० २५६ । सिध्यति निष्ठितार्थो भवति । प्रज्ञा० १०८ सिध्यति निष्ठितार्थो भवति । उत्त० ५८६ ।
सिज्झति - आगमसिद्धत्वादिना सिध्यति । उत्त० ५७२ | सिद्ध्यति निष्ठितार्थो भवति । प्रज्ञा० ६०५ सिध्यतिअणिमादिसंयमफलं प्राप्नोति । आव ७६१। सिज्झया - सिज्झिका-प्रातिवेश्मिकस्त्रियः । बृह० २७०१ सिज्झिस्संति– सेत्सयन्ति-अष्टविधमहर्द्धिप्राप्तया
भोत्स्यन्ते केवलज्ञानेन तत्त्वम् सम० ७ सिज्झेज्जा- सिध्येत्-समस्ताणिमैश्र्वर्यादिसिद्धिभाग्
भवेत् । प्रज्ञा० ४००|
सिट्ठ- शिष्टम् । आव० ६३ |
सिद्धी- श्रेष्ठी
श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः । प्रज्ञा०
३२७|
सिढिल- शिथिलः-अल्पपरिणामतया मन्दवीर्यः । संयमतप- सोर्धृतिद्रादिमरहितः । आचा० २१३ | सिढिलबंधण लयबन्धनं स्पृष्टता, बद्धता निधत्तता
वा तेन बद्धः-आत्मप्रदेशेषु सम्बन्धितः । भग० ३४। सिढिलभाव- शिथिलभावः, निर्लज्जः । ज्ञाता० १६५९ सिढिलीकय- शिथिलीकृतं लधीकृतं मन्दविपाकीकृतम्
| भग० २५१ |
सिणणिद्ध स्निग्धा चिक्कणा जम्बू० १११) स्निग्धा
मुनि दीपरत्नसागरजी रचित
सतेजस्का जम्बू. १९४१ सिणवल्ली- सेनापल्ली आव०५३८१
सिणाण स्नानं सुगन्धिद्रव्यसमुदयः । आचा० ३६३२ स्नानं अपत्यार्थ मन्त्रौषधिसंस्कृतजलाभिषेचनम् । उत्त० ४९७ स्नानं शौचम्। उत्तः ९० स्नानंअङ्गप्रक्षालनम्। दशकै २०५१ स्नानम्। आचा० ३९५ तेल्लादिणा फासुगअफासु-गेण सव्वगातस्स सिणाणं। निशी० ८९ अ
सिणाणवच्चसंलोए स्नानवर्चः संलोकः । आचा० ३४९ सिणात क्षालितसकलघातिकर्ममलपटत्वात् स्नात इव स्नातः स एव स्नातकः सयोगोऽयोगो वा केवलीति । स्था० ३३७ | स्नातकः - प्रधानः । स्था० १९३ । स्नातकोमोह- णिजाइघातियचउकम्मावगतः । उत्तः रपछा सिणा - स्नात इव स्नातोघातिकर्म्मलक्षणमलपटलाल-नाद, निर्बन्येषु पञ्चमभेदः । भग० ८९०|
सिणायग– स्नातकः षट्कर्माभिरतो वेदाध्यापकः । शौचाचार-परतया नित्यस्नायी ब्रह्मचारी सूत्र ४००| स्नातकः बोधिसत्त्वः । सूत्र० ३९७|
सिणाविज्ज स्नानं सोत्तमाङ्गं कुर्यात्। आचा. ३६३१ सिणिजंतो- साधू | निशी० २३८ अ सिणिद्ध- स्निग्धः-शुभकान्तिः । राज०४
सिणेह— स्नेहो-अवश्यायः । बृह० ८१ आ । स्नेहस्वजनादिषु प्रेमः। उत्त॰ २६४॥
[Type text]
-
सिणेहकाय- स्नेहकायः अप्कायविशेषः । भग० ८३ | सिणेहपाण स्नेहपानं द्रव्यविशेषपक्वघृतादिपानम् ।
ज्ञाता० १८१|
सिणेहसुहुम स्नेहसूक्ष्मं
अवश्यायहिममहिकाकरकहरतनु-रूपम्। स्था० ४३० स्नेहसूक्ष्मं - अवश्यायहिममहिकाकर कहरतनुरूपम् ।
दश० २२९१
सिन्हा- सिन्हा अवश्यायः । बृह. १८१ आ । सिनाअवश्यायः । ओघ० २१३ |
सिहाए- सिस्तालकं फलविशेषः सेफालकम् । अनुत्त
[102]
६।
सिहाय- सिस्तालकं-फलविशेषः । सेफालकसिति प्रसिद्धम् अनुत्त० ६|
"आगम- सागर-कोषः " (५)