________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सिआ-स्यात्-कदाचित्। दशवै०१७८५
सिक्खासील-शिक्षायां शीलः-स्वभावो यस्य शिक्षा वा सिइ-निःश्रेणिः। पिण्ड० १३६।
शीलयति अभ्यस्यतीति शिक्षाशीलःसिउंढि-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४| विविधशिक्षाभ्यासकृत्। उत्त० ३४५) सिए-सितः-शुक्लः। भग० १४५
सिक्खिउ-शिक्षितस्य शिक्षितायां वा। आव०४२५ सिकता- वालूका। प्रज्ञा० ९९। वालुका। जीवा० १४०। सिक्खिऊण-शिक्षित्वा-अधीत्य। दशवै० १९० सिक्कए-शिक्यकः। जम्बू. ५८१
सिक्खिओ-शिक्षितः-अत्र गृहीतसूर्यप्रज्ञप्तिसूत्रार्थोभयः। सिक्कग-शिक्कगं दध्यादिभाजनानां
सूर्य २७६| दवरकमयमाकाशेs-वलम्बनं लोकप्रसिद्ध शिक्कगम। सिक्खिज्ज-शिक्षेत्-व्यापारयेत्। आचा. २६१| उपा० २२। सिक्ककम्। आव० १५।
सिक्खित-आदित आरभ्य पठनक्रियया यावदन्तं नीतं सिक्कय-सिक्ककम्। आव०६२१ सिक्ककम्। जीवा० तच्छिक्षितम्। अनुयो० १५ २०६। रूप्यमयं सिक्ककम्। जीवा. २१४।
सिक्खियं शिक्षितं- अभ्यस्तम्। जम्ब० ३६५ सिक्कयणतय-सिक्कगस्स एवं पिहणं। निशी० १२१ सिक्खे- शिक्षते उपादत्ते। दशवै० २४२ सिक्खग-शिक्षकः-अभिनवप्रव्रजितः। दशवै. ३९। सिक्थ-मधूच्छिष्टम्। दशवै. १७२। आचा० १२९। शिक्षकः-योऽधुना प्रव्रजितः। दशवै. ३१
सिगालभुत्तं- शृगालभुक्तं शृगाल इवान्यत्रान्यत्र प्रदेशे सिक्खा-शिक्षा-अक्षरस्वरूपनिरूपकं शास्त्रम्। भग० भक्ष्यति तत् द्रावितरसमिति। ओघ० १९२। ११४| शिक्षा-अक्षरस्वरूपनिरूपकं शास्त्रम्। औप. ९३। | सिग्ग-सिग्रः-व्यव० १७२ अ। श्रान्तः। ओघ० १०० शिक्षा-अभ्यासेः। आव०८३९। शिक्षा
(देशीपदमेतद) परिश्रमः। व्यव. १०। सिग्रः परिअक्षरस्वरूपनिरूपक शास्त्रम्। ज्ञाता० ११०
श्रान्तः। बृह. २६८ अ। सिग्रः श्रान्तः। बृह० २४७) सूत्रार्थग्रहणम्। प्रश्न. १४६। शिक्षा ग्रहणासेवनरूपा। सिग्गउ- श्रमः। ओघ. २९। दशवै. १९२ शिक्षा-कलाग्रहणम्। प्रश्न. ११६। शिक्षा- सिग्गाणि-सिग्रानि-भग्नानि। ब्रह. ११९आ। इच्छामिच्छातहक्कारादिरूपा। सूत्र. २४१। शिक्षा-ग्रहणा | सिग्घ-शीघ्रं वेगवत्। भग०१६७। शीघ्रम्। ज्ञाता०२९। 'सेवन' भेदभिन्ना। योगसङ्ग्रहे पञ्चमो योगः। आव० शीघ्रत्वम्। ज्ञाता०९७। ६६३। शिक्षाया-व्रतासेवनात्मिका। उत्त० २५१। शिक्षा- | सिग्घया- शीघ्रता-लाघवविशेषः। जम्बू. २३६। धनर्वेदः। नन्दी. १५८ शिक्षा ग्रहणशिक्षा आसेवन- सिज्जंभव- शय्यम्भवः आर्यमणकेन कृतं शिक्षा च। नन्दी. २१०| शिक्षा-उपदेशः। अभ्यासः। दशवैकालिकश्रुता-राधनमिति हर्षश्रमोचकः आचार्यः। उत्त० ५०७
दशवे. २८४। नि० २७ आ। सिक्खापयवय-शिक्षापदव्रतं-अभ्यासस्थानव्रतम्। आव० | सिज्जंस-श्रेयांसः- ऋषभजिनप्रथमभिक्षादाता। आव. ८३९।
१४७ श्रेयांसः-पुरुषोत्तमवासुदेवधर्माचार्यः। आव० १६३। सिक्खावण-शिक्षापनं-शिक्षणं
श्रेयांसः-प्रथमजिनभिक्षादाता। सम० १५१। सिद्धार्थराप्रत्याचारवच्छुकसारिकादि-सुखेन
ज्ञोवतीयनाम। आचा० ४२२। श्रेयान्-समस्तभुवस्यैव मानुषभाषासम्पादनात्। दशवै० १००
हितकरः प्राकृतशैल्या छन्दसत्वाच्च श्रेयांसः, एकादशो सिक्खावित्तए-शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्रार्थौ । जिनः। आव० ५०४। श्रेयांसः-गजपुरनगरयुवराजः। आव. ग्राहयितुं, आसेवनाशिक्षापेक्षया तु प्रत्युपेक्षणादि। स्था० | १४७ ५७
सिज्जा- शय्या-वसती। आचा० ३०६। शय्या-वसतिः। सिक्खावियं-सूत्रादिग्रहणतः शिक्षितम्। ज्ञाता०६० आचा० ३२९। शय्या-संस्तारकः। आचा० ३६१। शय्यासिक्खावेति-शिक्षयति-अभ्यास कारयति। ज्ञाता० ३८ । सर्वागिकी। आचा० ३६९। शय्या। आचा० ३७६। शय्यते सिक्खासत्थं-शिक्षाशास्त्रम्। आव० ४२२॥
यस्यां सा शय्या संस्तारकः। स्था० २५१। शय्या-आचा
मुनि दीपरत्नसागरजी रचित
[101]
"आगम-सागर-कोषः" [५]