Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 103
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सितं- बद्धम्। प्रज्ञा० ११ बद्धमिहाष्टविधं कर्म। उत्त. निष्ठितार्थम्। प्रश्न ११३। रुक्मिवर्षधरे कूटम्। स्था. ४७२। बद्धमष्टप्रकारं कर्मेन्धनम्। प्रज्ञा० रा हड। निशी. ७२ सिद्धः-शिखरिवर्षधरे कूटम्। स्था० ७२ सितं-बद्धं ११८ आ। ध्मातं-भस्मीकृतमष्टप्रकारं कर्म येन स सिद्धः। सिति-उर्दध्वमधो वा गच्छतः। व्यव० ४०८ आ। नन्दी. ११२। सिद्ध-प्रतिष्ठितम्। दशवे. १२६। सिद्धपुत्रः। सित्थ-मधुसित्थं, औपपातिकीबद्धौ दृष्टान्तः। नन्दी. बृह. २४६ अ। प्रतिष्ठितम्। भग० २४३। विंशतिस्थानके १५५। सिक्थुः । आव० ६९२१ द्वितीयस्था-नकम्। ज्ञाता० १२२। भग० ११११ वैताढ्यै सित्थग-सिक्थकम्। आव०८४४। कूटम्। जम्बू० ३४|| सिद्धपुत्तो। निशी० ५२ अ। सिद्धःसित्थगकर-सिक्थकरः मधुसिक्थः। आव०४२१| निष्ठितार्थः। उत्त०६७। सितं-बद्धमिहाष्टविधं कर्म तद् सित्थू-सित्थुः। जीवा० २६८१ ध्मातं-भस्मसाद्भूतमस्येति सिद्धाः सिद्धंत-सिद्धं-अत्थं अन्तं णयतीति सिद्धन्तः। ब्रह. ३१ ध्यानानलनिर्दग्धाष्टकर्मे-न्धनः। उत्त० ४७२। सिद्धं अ। सिद्धान्तः -प्रतिष्ठितपरिच्छेदः। अनयो० १,३। पक्वम्। पिण्ड० ९५ सिद्धा-यतनकूट, सौमनसवक्षस्कारे सिद्ध-प्रमाणप्रतिष्ठितमर्थमन्तं-संवेदननिष्ठारूपं कूटम्। जम्बू. ३५३। सिद्धः -निष्ठितार्थः। जम्बू. १५८ नयतीति सिद्धान्तः। अनुयो० ३८१ प्रख्यातं-प्रथितम्। निशी. १४ आ। सिद्धं-कहियं। निशी. सिद्ध-सितं-बद्धमष्टप्रकारं कर्मेन्धनं ध्मातं-दग्धं ८२आ। जाज्वल्य-मानशुक्लध्यानानलेन यैस्ते निरुक्तविधिना | सिद्धगंडिया-सिद्धगण्डिका सिद्धस्थानप्रतिपादनपरं सिद्धाः, अथवा सेधन्ति स्म अपुनरावृत्या प्रकरणम्। भग०४३। नीर्वृत्तिपुरीमागच्छन्, यदि वा सिध्यन्ति स्म सिद्धजत्त-सिद्धयात्रः नाविकविशेषः। आव०१३७ निष्ठितार्था भवन्ति स्म, यवा सेधन्ते स्म सिद्धत्थ-सिद्धार्थः-येन बलदेवः प्रतिबोधितः। उत्त० ११७ शासितारोऽभवन् मङ्गलरूपतां वाऽनभवति स्मेति सिद्धार्थः-वीरविभोर्मातृस्वस्रयः। आव०१८८ सिद्धार्थ:सिद्धाः, अथवा सिद्धाः-नित्याः क्षत्रियकुण्डग्रामे क्षत्रियः। आव. १७९| सिद्धार्थःअपर्यवसानस्थितिकत्वात्, प्रख्याता वा मध्यमायां वणिग्। आव २२६। आरणकल्पे भव्यैरुपलब्धगुणसन्दोहत्वात्। भग० ३। महाहिमवत् विंशतितमसागरोपम-स्थितिकं विमानम्। सम० ३८ पर्वते कूटम्। नीलवर्षधरपर्वते कूटम्। स्था० ७२ सिद्धः- सिद्धार्थः-वर्द्धमानविभोः पिता। आव० १६१। जम्ब्वैरवते अशेषनिष्ठितकर्माशः, परमसुखी, कृतकृत्यश्च। आगामिन्यामुत्सर्पिणां दशमतीर्थकृत्। सम० १५४। द्वितीयस्था-नकम्। आव० ११९। ज्ञानसिद्धः-केवली। सिद्धार्थः-सर्षपः। अनुयो० २४। महावीरस्वामिपिता। भग. २७६। सिद्धं-सत्यं, प्रतिष्ठितं, अविचार्यम्। दशवै. सम० १५१। सिद्धार्थः-पाटलषण्डन-गराधिपतिः। विपा. ३३। सितं-बद्धमष्टप्रकारं कर्म घ्मातं-भस्मीकृतं येन ७४। काष्यपगोत्रियक्षत्रियः, वर्द्धमान-स्वामिनः पिता। सः सिद्धः। निर्दग्धकर्मेन्धनः मुक्त इति। जीवा० ४३६। आचा० ४२११ सितं ध्मात-मेषामिति सिद्धाः कृत्यकृत्यः। आव० ५०७ सिद्धत्थग-सिद्धार्थकः-सर्षपः। भग०५४२। सिद्धः सितं ध्मातमस्येति सिद्धाः निर्दग्धकर्मेन्धनः। । | सिद्धत्थगजाल-सिद्धत्थगादि जेण जालेण घेप्पति तं आव०८८१। सिद्धः -यो येन गणेन परिनिष्ठितो न पनः सिद्ध-त्थगजालं। निशी० ६१ अ। सिद्धार्थाः-सर्षपास्तेऽपि साधनीयः स सिद्ध उच्यते। नन्दी० ११२। सिद्धः कृतार्थो येन जलेन गृह्यन्ते तत्सिद्धार्थकजालम्। बृह. २२१ अ। जातः। स्था० ३६। सिद्ध्यति स्म-कृतकृत्योऽभवत् सिद्धत्थगाम- गोशालकविहारभूमिः। भग० ६६४। सेधति स्म वा-अगच्छत् अपनरावृत्या लोकाग्रमिति | सिद्धत्थपुरं-सिद्धार्थपरं-प्रथमशरदि स्थानम्। आव २१२१ सिद्धम्। सितं वा-बद्धं कर्म ध्मातं-दग्धं यस्य स सिद्धार्थपुरं-श्रीमहावीरविहारभूमी। आव० २२० सिद्धार्थनिरुक्तान सिद्धः-कर्मप्रपञ्चनिर्मक्तः। स्था० २५४ पुरम्। आव०२१४सिद्धार्थपरं-श्रेयांसनाथस्य प्रथमपारप्रतिष्ठितम्। आव०७८९| प्रमाणप्रतिष्ठितम्। णकस्थानम्। आव०१४६| मुनि दीपरत्नसागरजी रचित [103] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169