Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सिआ-स्यात्-कदाचित्। दशवै०१७८५
सिक्खासील-शिक्षायां शीलः-स्वभावो यस्य शिक्षा वा सिइ-निःश्रेणिः। पिण्ड० १३६।
शीलयति अभ्यस्यतीति शिक्षाशीलःसिउंढि-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४| विविधशिक्षाभ्यासकृत्। उत्त० ३४५) सिए-सितः-शुक्लः। भग० १४५
सिक्खिउ-शिक्षितस्य शिक्षितायां वा। आव०४२५ सिकता- वालूका। प्रज्ञा० ९९। वालुका। जीवा० १४०। सिक्खिऊण-शिक्षित्वा-अधीत्य। दशवै० १९० सिक्कए-शिक्यकः। जम्बू. ५८१
सिक्खिओ-शिक्षितः-अत्र गृहीतसूर्यप्रज्ञप्तिसूत्रार्थोभयः। सिक्कग-शिक्कगं दध्यादिभाजनानां
सूर्य २७६| दवरकमयमाकाशेs-वलम्बनं लोकप्रसिद्ध शिक्कगम। सिक्खिज्ज-शिक्षेत्-व्यापारयेत्। आचा. २६१| उपा० २२। सिक्ककम्। आव० १५।
सिक्खित-आदित आरभ्य पठनक्रियया यावदन्तं नीतं सिक्कय-सिक्ककम्। आव०६२१ सिक्ककम्। जीवा० तच्छिक्षितम्। अनुयो० १५ २०६। रूप्यमयं सिक्ककम्। जीवा. २१४।
सिक्खियं शिक्षितं- अभ्यस्तम्। जम्ब० ३६५ सिक्कयणतय-सिक्कगस्स एवं पिहणं। निशी० १२१ सिक्खे- शिक्षते उपादत्ते। दशवै० २४२ सिक्खग-शिक्षकः-अभिनवप्रव्रजितः। दशवै. ३९। सिक्थ-मधूच्छिष्टम्। दशवै. १७२। आचा० १२९। शिक्षकः-योऽधुना प्रव्रजितः। दशवै. ३१
सिगालभुत्तं- शृगालभुक्तं शृगाल इवान्यत्रान्यत्र प्रदेशे सिक्खा-शिक्षा-अक्षरस्वरूपनिरूपकं शास्त्रम्। भग० भक्ष्यति तत् द्रावितरसमिति। ओघ० १९२। ११४| शिक्षा-अक्षरस्वरूपनिरूपकं शास्त्रम्। औप. ९३। | सिग्ग-सिग्रः-व्यव० १७२ अ। श्रान्तः। ओघ० १०० शिक्षा-अभ्यासेः। आव०८३९। शिक्षा
(देशीपदमेतद) परिश्रमः। व्यव. १०। सिग्रः परिअक्षरस्वरूपनिरूपक शास्त्रम्। ज्ञाता० ११०
श्रान्तः। बृह. २६८ अ। सिग्रः श्रान्तः। बृह० २४७) सूत्रार्थग्रहणम्। प्रश्न. १४६। शिक्षा ग्रहणासेवनरूपा। सिग्गउ- श्रमः। ओघ. २९। दशवै. १९२ शिक्षा-कलाग्रहणम्। प्रश्न. ११६। शिक्षा- सिग्गाणि-सिग्रानि-भग्नानि। ब्रह. ११९आ। इच्छामिच्छातहक्कारादिरूपा। सूत्र. २४१। शिक्षा-ग्रहणा | सिग्घ-शीघ्रं वेगवत्। भग०१६७। शीघ्रम्। ज्ञाता०२९। 'सेवन' भेदभिन्ना। योगसङ्ग्रहे पञ्चमो योगः। आव० शीघ्रत्वम्। ज्ञाता०९७। ६६३। शिक्षाया-व्रतासेवनात्मिका। उत्त० २५१। शिक्षा- | सिग्घया- शीघ्रता-लाघवविशेषः। जम्बू. २३६। धनर्वेदः। नन्दी. १५८ शिक्षा ग्रहणशिक्षा आसेवन- सिज्जंभव- शय्यम्भवः आर्यमणकेन कृतं शिक्षा च। नन्दी. २१०| शिक्षा-उपदेशः। अभ्यासः। दशवैकालिकश्रुता-राधनमिति हर्षश्रमोचकः आचार्यः। उत्त० ५०७
दशवे. २८४। नि० २७ आ। सिक्खापयवय-शिक्षापदव्रतं-अभ्यासस्थानव्रतम्। आव० | सिज्जंस-श्रेयांसः- ऋषभजिनप्रथमभिक्षादाता। आव. ८३९।
१४७ श्रेयांसः-पुरुषोत्तमवासुदेवधर्माचार्यः। आव० १६३। सिक्खावण-शिक्षापनं-शिक्षणं
श्रेयांसः-प्रथमजिनभिक्षादाता। सम० १५१। सिद्धार्थराप्रत्याचारवच्छुकसारिकादि-सुखेन
ज्ञोवतीयनाम। आचा० ४२२। श्रेयान्-समस्तभुवस्यैव मानुषभाषासम्पादनात्। दशवै० १००
हितकरः प्राकृतशैल्या छन्दसत्वाच्च श्रेयांसः, एकादशो सिक्खावित्तए-शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्रार्थौ । जिनः। आव० ५०४। श्रेयांसः-गजपुरनगरयुवराजः। आव. ग्राहयितुं, आसेवनाशिक्षापेक्षया तु प्रत्युपेक्षणादि। स्था० | १४७ ५७
सिज्जा- शय्या-वसती। आचा० ३०६। शय्या-वसतिः। सिक्खावियं-सूत्रादिग्रहणतः शिक्षितम्। ज्ञाता०६० आचा० ३२९। शय्या-संस्तारकः। आचा० ३६१। शय्यासिक्खावेति-शिक्षयति-अभ्यास कारयति। ज्ञाता० ३८ । सर्वागिकी। आचा० ३६९। शय्या। आचा० ३७६। शय्यते सिक्खासत्थं-शिक्षाशास्त्रम्। आव० ४२२॥
यस्यां सा शय्या संस्तारकः। स्था० २५१। शय्या-आचा
मुनि दीपरत्नसागरजी रचित
[101]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169