Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text)
नासिकामलः । जम्बू० १४८ सिङ्घानो नासामलः । ज्ञाता० १०३ | नासिका श्लेष्मा । सम० ११ नासिकाश्लेष्मा भगवा सिंघाणए कृष्णपुद्गलः । सूर्य- २८७। सम्मूर्च्छिममनुष्यो- त्पत्तिस्थानम् । प्रज्ञा० ५०| सिंघाणय- सिघानक-नासिकोद्भवं श्लेष्मा आव• ५६४१ सिंघान - नासिकोद्भवः श्लेष्मा | स्था० ३४३ | सिंचामि - सिञ्चामि उक्षामि - विध्यापयामि । उत्त० ५०६ | सिंझ - सिघ्म-क्षुद्रकुष्ठविशेषः । भग० ३०८। सिंदिकंदय- सिन्दीकण्डकः । आव २२स
-
आगम- सागर - कोषः ( भाग : - ५ )
-
सिंदी खर्जूरी आव० २२स
सिंदुवार - गुच्छाविशेषः । प्रज्ञा० ३२१ निर्गुण्डिः । ज्ञाता० २१८ वृक्षविशेषः शुल्ककुसुमवृक्षः । भग० ४७६ । निर्गुण्डी । जम्बू. ३५1
सिंदुवार गुम्मा- सिंदुवारगुल्माः । जम्बू० ९८ ॥ सिंदुवारमल्लदाम - सिन्दुवारमाल्यदामः । प्रज्ञा० ३६१|
सिंधवए सैंधवम् । व्यव० २०४अ
सिंधवओ सैन्धवीयः आव ४०८ सिंधु- देवविशेषः बृह० २५३ आ सिंधुकुंड- यत्र तु सिन्धुर्निपतति ततु सिन्धुकुण्डम् । जम्बू०
सिंधुदत्त- बह्मदत्तराज्ञ्योर्वनराजीसोमयोः पिताः। उत्त० ३७९|
सिधुदेवीकूड सिन्धुदेवीकूटम्। जम्बू• २९६ ॥ सिंधुसागरंत- सिन्धुसागरान्तः, सिन्धुनदीसङ्गतः। जम्बू. 2201
सिंधुसेण सिन्धुसेनः ब्रह्मदत्तराज्या वानीरायाः पिता । उत्त० ३७९|
सिंहलदेशजः- सिंहल्यः । जम्बू० १९१ ।
सिंधुसोवीर सिन्धुसौवीर जनपदविशेषः । प्रज्ञा० १५ यत्र वीतीभयनगरम्। भग- ६१८ सिंधुसौवीर - यत्रोदायनराजा वीतभयनगरं च । बृह० १६६ । सिंहली - देशविशेषः । भग०४६०। सिंधू- महानदी । स्था० ४७७
सिंबलि- वृक्षविशेषः । भग० २९०, ६८०, ६४८ । शाल्मलिः, वल्लादिफलम्। दश. १७६| सिम्बलिः वृक्षविशेषः ।
भग० २९०
सिंबलिकाली- शाल्मलीकालिका संस्ता०| सिंबलियालग - वल्लयादिफलीनां स्थाली, फलीनां वा
मुनि दीपरत्नसागरजी रचित
पाकः । आचा० ३५४ |
सिंबली सौम्बली-वल्यादिफलिका भग०६८५ सिंबवण- शिम्बावर्द्धनं ध्यानसंवरयोगविषये नगरम् ।
[Type text]
आव० ७२२
सिंभकाल - श्लेष्मकालः । आव० ६८९ । सिंभाधियं श्लेष्माधिक्यम् । आव. ३०३ सिंभित - वाधिविशेषः । स्था० २६५ |
सिंह- चतुर्दशमं स्वप्नम् । ज्ञाता० २० सिंहः । दशवै. १५७। सिंहः पञ्चाननः । जीवा० २८२ क्षुल्लकोदाहरणे सूरयः । पिण्ड० १३४ | सिंहः - केशरीसिंहः । जीवा० २७२॥ क्रीड-नधात्रीदोषविवरणे सङ्गमस्थविराचार्यशिष्यः । पिण्ड १२५1
सिंहकेसर- मोदकविशेषः । आचा० ३०६ | सिंहगिरि - सिंहगिरिः । उत्त० ९६ ।
सिंहगिरी - सिंहगिरिः-सोपारकनगरनृपतिः । उत्त० १९२॥ सिंहगिरि:- योगसङ्ग्रहे आलोचनादृष्टान्ते सोपारकपत्तनाधिपतिः । आव० ६६५|
सिंहनाए सिंहनादः । औप० ५९१ सिंहनिषद्यायतनं वार्धकीरत्नकृतं योजनायातं त्रिगव्यूतोच्छ्रितं सिंहानिषदया। आव० १६९ | सिंहपरिसा परं न तथासमर्थास्ते सिंहपर्षद् उच्यते। बृह
१०२ आ ।
सिंहभक्खिय- यद् एकदेशादारभ्य सिंहवत् तावद् भुज्यते यावत्सर्वं भोजनं निष्ठितं तत् सिंहभक्षितम् । ओघ०
१८७ |
सिंहमारक कृतपापो व्यक्तिविशेषः । आव ५९०१ सिंहया- दार्दयस्थिरता भगः ५२७।
सिंहस्थ- मायापिण्डदृष्टान्ते राजगृहे राजा सिंहरथः । पिण्ड० १३७५
सिंहविक्रीडीत - तपोविशेषः । व्यव० ११३ आ । सिंहव्यापादक- बहुप्रायश्चित्तवान् । व्यव० ३८६ आ । सिंहासन- सिंहासनं - भद्रासनम् । सूत्र० ३२५ सिंहासन आसनम्। उत्त० २६२॥
सि - श्री : - सम्पदः । ज्ञाता० ६५ | से तस्य । ओघ० २१९ । से तस्य । आव० ३६६ |
[100]
"आगम- सागर-कोषः " (५)

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169