Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 98
________________ (Type text] आगम-सागर-कोषः (भागः-५) [Type text] १९८१ साहल्लय-सफलता। ओघ०४१। साहारणा-साधारणा। आव० २०८ साहस-साध्वसं भयम्। बृह. २११ अ। अवितर्कितम्। साहारया-साधारा। आव० २६३ प्रश्न० १२९। साहि- गया। निशी० ३०४ आ। साहसगतिः- तारापरिभोगे सुग्रीवरूपकारकः साहिका- गृहपङ्क्तिरूपा। बृह० १४६ अ। खेचराधिपवि-शेषः। प्रश्न० ८९। साहिगरण-सहाधिकरणेन साधिकरणाः साहसिए-साहसिकः-अवितर्कितकारी। ज्ञाता०७९। | युद्धार्थमुपस्थितः। स्था० ३२९। साहसिओ-अवितर्कप्रवर्तित इति साहसिकः। प्रश्न. ५ | साहिज्जई-कथ्यते। दशवै० ११३। साहसिय- साहसिकः-अकृत्यकरणपरः। दशवै० २५१। साहिज्जति-कथ्यते, प्ररूप्यते। प्रज्ञा० ३६३। सहसा -अवितर्का भाषणे यो वर्तते सः साहसिकः। | साहिज्जसु-अचीकथत्। आव० १७५ प्रश्न. ३० साहियव्वं-कथयितव्यम्। बृह. १२३ आ। साहसीए- साहसिकः असमीक्षितकारी। ज्ञाता० २३६।। साही- गृहपक्तिः । बृह. १४९ आ। निशी. १२७ आ। साहस्सिओ-सहसा-अपर्यालोच्य गणदोषान् प्रवर्तत इति साहिका-गृहपक्तिः । बृह. १२आ। साही-श्रेणिक्रमेण साहसिकः चौर्यादिकृदिति। उत्त०६५६। सहसा गृहपरिपाटिः। बृह० ८० | पाटकः। व्यव० १०७ अ। असमीक्ष्य प्रवर्तत इति साहसिकः भीमः। उत्त. ५०७। जाया। आव०६९१। वर्तनी। पिण्ड० १०३। शाखासाहा- शाखा-वृक्षडालरूपा। दशवै० २२८। शाखा-वृक्षडा- पाटकः-गृहाणां पङ्क्तिः । आव० ६३६। घरपंती। निशी लम्। दशवै० ११४ १८७ अ। शाखा। आव०७४४| सुहृत्-मित्रम्। औप० ३३ साहापारत-शाखापारगः। उत्त० २२५ शोधिः-अकलुषहृदयः। औप० ३३। खडक्किका। ओघ० साहाभंग-शाखाभङ्गः-शाखैकदेशः। दशवै० १५४। शाखाभङ्गः पल्लवः। आचा० ३४५ निशी. ६० आ। साहीण-स्वाधीनः। आव. २०८ स्वाधीनः अस्तित्वेन साहार-अनन्तवनस्पतिकायिकः। बृह० ७१ आ। साधा- स्वायत्तः। ज्ञाता०१६। स्वाधीनः-सन्निहितः। ओघ. रण। ओघ. १९० १४०। कल्लशरीरो-भोगसमत्थो। दशवै. ३७। भत्तारो। साहारण-साधारणं-प्रकृतिपेलवस्य साधारणम्। आचा० निशी. १०९ आ। २९३। साधारणः-तुल्यः। ओघ. १८३। कायपरीत्तः। साह-निर्वाणसाधकान् योगान्जीवा० ४४६। साधारणः-तुल्यः। ओघ० १८७। साधारणं- सम्यग्दर्शनादिप्रधानव्यापारान् यस्मात्साधयतीति बहना सामान्यम्। आचा० ३५३। समानं-तुल्यं प्राणापा- साधुः-विहितानुष्ठानपरः। आव० ४४९। नायुपभोगं यथा भवति एवं साधयत्यपवर्गमिति साधुः। दशवै० ७४| साधुः-साधयति आसमन्तादेकीभावेनानन्तानां जन्तुनां धारणं सङ्ग्रहणं सम्यग्दर्शनादियोगैरपवर्गमिति साधुः। दशवै०७१। येन तत्साधारणम्। प्रज्ञा० ३०| साधारणं-मण्डल्यां साधुः सर्वोऽपि शिष्टः। उत्त० ४७२। साधुः। आव० ४८४॥ भोजनम्। बृह. २५आ। साधारणं-सामान्यम्। आचा० साहुक्कार- नन्दी० १६४। साधुकारः। आव० ३६०| ५९। समानं एकं धारण-अङ्गीकरणं शरीराहारादेर्यस्य स साधुकारः। उत्त० १५० साधारणः। आचा० ५९। सङ्घाटिका-दिसाधर्मिकस्य साहुजोणीओ- साधुपाक्षिकः आत्मनिन्दकः। निशी० ८६ सामान्यः साधारणः। प्रश्न. १२८।। आ। साहारणणाम-साधारणनाम-यद्दयवशात् साह-यः ज्ञानादिशक्तिभिः मोक्षं साधयति यः, सर्वभूतेष पुनरनन्तानन्तं जीवानामेक शरीरं भवति समतां धारयति यः, सहायकं संयमकारिणं धारयति स। तत्साधारणनाम। प्रज्ञा०४७४। भग०४। व्यव० १७० । साधयतीति साधः। ओघ १११ साहारणसरीरा-साधारण-अनन्तजीवानामपि समानमेकं साधुः-ज्ञानादिरूपाभिः। पौरुषेयीभिर्मोक्ष साधयतीति। शरीरं येषां तेऽमी साधारणशरीराः। उत्त०६९१| ओघ ११। निर्वाणसाधकान् योगान् साधयतीति साधुः। मनि दीपरत्नसागरजी रचित [98] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169