Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 97
________________ [Type text] साहहु - संहृत्य शरीराभिमुखमाक्षिप्य । आचा० ३७७॥ संहत्य - विधाय । उपा० २३ संहत्य- अपनीय ज्ञाता० १४०] संहत्य- अपनीय सूत्र० १८१ आव० ७१३॥ संहत्यविधाय विपा० ५३1 साहण साधनं कारणम्। आव० ५८९१ कथनम्। पिण्ड० ८१| साहणण- संहननं सङ्घातः । भग० १६८१ साहणणाबंध- संहननं अवयवानां सङ्घातनं तद्रूपो यो बन्धः स संहननबन्धः । भग० ३९५ साहति- संहन्यते-मिलति । भग० १०४। साहणय- धर्मकथिनाssचार्याय कथनीयं यदुतायमस्मद्व-सतिदाता । ओघ० ९४ । साहणिअ- एकत्र ओघ० ८३| साहणियति- एक्कतो काउं । निशी० १३८ आ । साहणिया- संहृत्य । व्यव० ११२ आ । साहण्णति संहन्यते सम्बध्यते। स्था० ६३ । आगम- सागर - कोषः (भाग:-५) साहत्थ- स्वहस्तः साक्षाद्। उपा० ४६। साहत्यि स्वहस्तः। भग- १७८ साहत्थिय- स्वाहस्तिकी विंशतिक्रियामध्ये एकादशी । आव० ६१२ | साहत्थिया - स्वहस्तेन निर्वृत्ता स्वाहस्तिकी । स्था० ४२ स्वहस्तगृहीत जीवादिना जीवं मारयतः स्था• ३१७ साहम्म साहू | निशी० २३४ आ साहम्मि साधर्मिकः - श्रावकः | ओघ० २४ साधर्मिक: । श्रावकः श्राविका पुस्तकं श्रावकम्। ओघ० २४। साहम्मिअ- साधर्मिकः एकः प्रवचनतः न लिङ्गतः एकः लिङ्गतो न प्रवचनतः, एको लिङ्गतोऽपि प्रवचनतोऽपि एको न लिङ्गतो न प्रवचनतः दश- ३१ साधर्मिक:लिङ्गप्रव-चनाभ्यां समानधार्मिकः । प्रश्र्न० १२६ । साहम्मिणी- साधर्म्मिणी संयती । बृह० ४७ आ साहम्मिय - साधर्मिक गीतार्थसमुदायविहारी संविग्नः । सम॰ ४५| साधर्म्मिकः-साध्वपेक्षया साधुः । भग० ७०१ | समानो धर्म्मः सधर्म्मस्तेन चरतीति साधर्म्मिकःसाधुः । स्था० ४७४ | साधर्म्मिकः । आचा० ३५२ | साधर्म्मिकः-सामान्य-साधुः । भग० ७२७| साधर्मिकःअपरसाधुः । आचा• ३६५ समानधर्म्मा लिङ्गता प्रवचनतश्चेति साधर्मिकः । स्था० २९९| साधर्मिक: मुनि दीपरत्नसागरजी रचित [97] [Type text] साधुः । आचा० ४०३ | साहम्मियउग्गह- साधर्मिकाणां गीतार्थसमुदायविहारिणां सविग्नानामवग्रहोमासादिकालमानतः पंचक्रोशादिक्षेत्ररूपः साधर्मिकावग्रहः । सम० ४१५५ साहम्मी - जीवाद्यस्तित्ववादिनः कारुणिकश्चापि साधर्मिकः । बृह० ५७ अ साधर्मिकः साधुः। ओघ० ३८| साहम्मोवणीए - साधर्म्यापनीतं - साधर्म्येण उपनयो यत्र तत् । अनुयो० २१० साहय संहतः सुश्लष्टः । जीवा० २७४१ संहतंसङ्क्षिप्तम ध्यम् । औप. २०१ संहतं सङ्क्षिप्तम् । प्रश्न० ८०] संहतं सङ्क्षिप्तमध्यम्। जम्बू० १११। साहय - साधयति कथयति श्लाघते वा सूत्र ३९४ साहयसो णंद- संहृतसौनन्दंउद्ध्वीकृतमुसलाकृतिकाष्ठं, मध्ये तनु उभयोः पार्श्वयोर्बृहत् जीवा० २७० संहतसौनन्दं, उवकृतमुसलाकृतिकाष्ठं तच्च मध्ये तनु उभयोः पार्श्वयोर्बृहत्। संतं-सङ्क्षिप्तमध्यं सौनन्दं समायुधं मुसलविशेष एव मुसलम्। जम्बू. १९१। साहरइ- संहरति-निवेशयति । जम्बू० २०२१ साहरण- संहरणं क्षेत्रान्तरात् क्षेत्रान्तरे देवादिभिर्नयनम् । भग॰ ८९६| बलावद्वंभकरणं । निशी० ९६ अ । संहृत्य। ओघ ९२११ साहरति- संहरति-भक्तभाजनात् भोजनभाजनेषु क्षिपति । स्था• ९४८) निशी. २३२ आ साहरह - संहरत-समानयत। जम्बू० ३९४। साहराम आनेष्ये आव• ४५३१ साहरिए संहतो नीतः। सम० ८९॥ साहरिज्जमाणचरए- संह्रियमाणचरकः । ओघ० ३९| साहरित - संहृतः । आव० ३४८ | साहरित्तर- संहर्तु प्रवेशयितुम् । भग. २१८ साहरित्ता संहृदय आव० २१६| साहरिय- संहृतम्। आचा० ३४५। संहृतं अविक्षिप्ततया धृतम्। भग० ९२४ संहत अन्यत्र क्षिप्तम्, पञ्चम उद्गम-दोषः । पिण्ड. १४७) साहरेज्ज- साहरेत्-सङ्कोचयेत्। भग० ६२१| *आगम - सागर- कोषः " (५)

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169