Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
आव० ५६९। साधयति पौरुषेयीभिः क्रियाभिरपवर्गमिति विभूषणादिभिर्मण्डनम्। प्रज्ञा० ५५०| शृङ्गारो साधुः। उत्त०६९। देससर्वविरताः। आचा० २६०
शृङ्गाररूपः। जीवा० २७६। शृङ्गारो-मण्डनभूषणाटोपः। साहेति-कथयति। ओघ. ९०| साधयति-रन्धयति। भग. जीवा. २०७। कमनीयकामिनीदर्शनादिसम्भवो ५२०
रतिप्रकर्मात्मकः शृङ्गारः। अनुयो० १३५ शृङ्गारःसिं-अमीषाम्। बृह. २१३ अ। पूरणे। उत्त० ३८७। अस्य। मण्डनभूषणाटोपः। राज०१२। शृङ्गाररसोपेतः। ज्ञाता० मरण।
१६४| सिंखला-शृङ्खला मषीभाजनसत्का। जीवा० २३७। | सिंगारकलुणा-शृङ्गारकरूणा-शृङ्गारमृदुः शृङ्गाररसेन शृङ्खला। जीवा० २०७
करुणा-पादिका। प्रश्न. १३९| सिंग-शृङ्ग-विषाणम्। प्रश्न ८ वादयविशेषः। भग. सिंगारत्थं- शृङ्गारार्थ-विलासार्थम्। उत्त०४२९। २१६। शृङ्गम्। बृह० ६० अ। शृङ्ग-यद्
सिंगारागार- शृङ्गारः-शृङ्गाररसपोषकः। आकार:उत्तमाङ्गकदेशेन वन्दते। कृतिकर्मणि चतुर्विंशतितमो तन्निवेश-विशेषो यस्य स शृङ्गाराकारः। सूर्य० २९३। दोषः। आव० १४४| शिम्बः। आव० ८२९। शृङ्ग- सिंगारागारुचारुवेसा- शृङ्गारो-मण्डनभूषणाटोपः ललाटवामदक्षिणपार्श्वस्पृद् वन्दनम्। बृह. १३ अ। तत्प्रधान आकारो यस्यां सा तथा, चारुवेषाःसिंगक्खोड-शृङ्गखोड:-शृङ्गप्रदेशः। ओघ०६८।
मनोहरनेपथ्याः, शृङ्गारस्य प्रथमरस्यागारमिवशृङ्गखोड:-अप्रशस्तप्रदेशः शृङ्गप्रदेशः। ओघ०६८ गृहमिव चार वेषो यासां सा। जम्बू०४१। सिंगणं- प्रत्यभिज्ञानम्। निशी. ११८ आ।
सिंगाल-सांगारं सरागम्। बृह. १७८ अ। सिंगणादित- सर्वेषु कायेषु मध्ये शृङ्गभूतं यत्कार्यं तत् | सिंगिया- शृङ्गता। आव० ९०। शृङ्गना-दितम्। बृह० ६० अ।
सिंगिरड- चतुरिन्द्रियविशेषः। प्रज्ञा० ४२॥ सिंगणादियकज-श्रृङ्गनादित कार्यम्। उत्त० २५६ | सिंगिरीडी- चतुरिन्द्रिपयजीवभेदः। उत्त०६९६। सिंगनादित- कज्ज-शृङ्गनादित कार्यम्। नंदी० २०७। | सिंगीरागाररुव- हाराद्धहारादीया। निशी. २७६ आ। सिंगबेर-शृङ्गबेरं वनस्पतिकायिकविशेषः। जीवा. २७। सिंघ-सिंहः। आव. १७४१ शङ्गबेरं-आर्द्रकं तथाप्रकारमामलकादि। आचा० ३४८१ सिंघाडए-राहोः प्रथमं नाम। भग० १७५ शृङ्गबेरम्। प्रज्ञा० ३६५। वनस्पतिविशेषः। भग० ८०४। सिंघाडग-त्रिकोणजलजफलविशेषः। स्था० १४५। शृङ्गबेरं-कन्दविशेषः। उत्त०६९१। अनन्तकायभेदः। शृङ्गाटकं -त्रिकोण स्थानम्। औप०४। भग० २००। भग० ३००। साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा. शृङ्गाटकम्। भग० २३८। शृङ्गाटकं-शृङ्गाटकफलाकारं ३८ शृङ्गबेरं-आर्द्रकम्। दशवै० ११८
स्थानम्। भग. १३७ सिङ्घाटकंसिंगबेरचुण्ण- शृङ्गबेरचूर्णम्। प्रज्ञा० २६६।
सिङ्घाटकाभिधानफलविशेषाकारं स्थानं त्रिकोणमिति। सिंगभेय-शगभेदा-महिषादिविषाणच्छेदः। ज्ञाता०६। औप० ५७। शृङ्गाटक-नानाहट्टगृहाध्यासित-स्त्रिकोणो निशी. ५०आ।
भूभागविशेषः। शृङ्गाटक त्रिपथसमागमः। अनुयो० सिंगमाला- शृङ्गमाला। जम्बू० ९८। एकोरुकद्वीपे १५९। शृङ्गाटकं-त्रिकोणं रथ्यान्तरम्। स्था० २९४। वृक्षवि-शेषः। जीवा० १४५
सिङ्घाटकः-आकारविशेषः। आव० १३६। आचा० ३४८१ सिंगाडय-शृङ्गाटक-त्रिकोणं स्थानम्। जीवा० २५८। शृङ्गाटकं-सिङ्घाटकं सिङ्घाटकाकारं त्रिकोणं सिंगार- शृङ्गारः-अलङ्कारादिकृता शोभा,
स्थानमिति। प्रश्न० ५८1 जलजबीजं फलविशेषः रसविशेषोऽपित-द्योगात् शृङ्गारः, शृङ्गारमिव तदाकृतिपथयुक्तं स्थानं -सिंघाटकम्। ज्ञाता० २५१ शृङ्गारमतिशयशोभावाद्। भग० ११८शृङ्गारो- सिंघाण- नासिकानिष्क्रान्तं श्लेष्मः। उत्त०५१७५ मण्डनभूषणाटोपः। प्रथमरसः। जम्बू०५२। शृङ्गार:- सिङ्घानं-नासिकोद्भवः श्लेष्मा। आव०६१६) शृङ्गाररसपोषकः। सूर्य. २९३। शृङ्गारो
सिङ्घानकं-नासिका-श्लेष्मा। भग० १२२। सिङ्घानः
मुनि दीपरत्नसागरजी रचित
[99]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169