________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
आव० ५६९। साधयति पौरुषेयीभिः क्रियाभिरपवर्गमिति विभूषणादिभिर्मण्डनम्। प्रज्ञा० ५५०| शृङ्गारो साधुः। उत्त०६९। देससर्वविरताः। आचा० २६०
शृङ्गाररूपः। जीवा० २७६। शृङ्गारो-मण्डनभूषणाटोपः। साहेति-कथयति। ओघ. ९०| साधयति-रन्धयति। भग. जीवा. २०७। कमनीयकामिनीदर्शनादिसम्भवो ५२०
रतिप्रकर्मात्मकः शृङ्गारः। अनुयो० १३५ शृङ्गारःसिं-अमीषाम्। बृह. २१३ अ। पूरणे। उत्त० ३८७। अस्य। मण्डनभूषणाटोपः। राज०१२। शृङ्गाररसोपेतः। ज्ञाता० मरण।
१६४| सिंखला-शृङ्खला मषीभाजनसत्का। जीवा० २३७। | सिंगारकलुणा-शृङ्गारकरूणा-शृङ्गारमृदुः शृङ्गाररसेन शृङ्खला। जीवा० २०७
करुणा-पादिका। प्रश्न. १३९| सिंग-शृङ्ग-विषाणम्। प्रश्न ८ वादयविशेषः। भग. सिंगारत्थं- शृङ्गारार्थ-विलासार्थम्। उत्त०४२९। २१६। शृङ्गम्। बृह० ६० अ। शृङ्ग-यद्
सिंगारागार- शृङ्गारः-शृङ्गाररसपोषकः। आकार:उत्तमाङ्गकदेशेन वन्दते। कृतिकर्मणि चतुर्विंशतितमो तन्निवेश-विशेषो यस्य स शृङ्गाराकारः। सूर्य० २९३। दोषः। आव० १४४| शिम्बः। आव० ८२९। शृङ्ग- सिंगारागारुचारुवेसा- शृङ्गारो-मण्डनभूषणाटोपः ललाटवामदक्षिणपार्श्वस्पृद् वन्दनम्। बृह. १३ अ। तत्प्रधान आकारो यस्यां सा तथा, चारुवेषाःसिंगक्खोड-शृङ्गखोड:-शृङ्गप्रदेशः। ओघ०६८।
मनोहरनेपथ्याः, शृङ्गारस्य प्रथमरस्यागारमिवशृङ्गखोड:-अप्रशस्तप्रदेशः शृङ्गप्रदेशः। ओघ०६८ गृहमिव चार वेषो यासां सा। जम्बू०४१। सिंगणं- प्रत्यभिज्ञानम्। निशी. ११८ आ।
सिंगाल-सांगारं सरागम्। बृह. १७८ अ। सिंगणादित- सर्वेषु कायेषु मध्ये शृङ्गभूतं यत्कार्यं तत् | सिंगिया- शृङ्गता। आव० ९०। शृङ्गना-दितम्। बृह० ६० अ।
सिंगिरड- चतुरिन्द्रियविशेषः। प्रज्ञा० ४२॥ सिंगणादियकज-श्रृङ्गनादित कार्यम्। उत्त० २५६ | सिंगिरीडी- चतुरिन्द्रिपयजीवभेदः। उत्त०६९६। सिंगनादित- कज्ज-शृङ्गनादित कार्यम्। नंदी० २०७। | सिंगीरागाररुव- हाराद्धहारादीया। निशी. २७६ आ। सिंगबेर-शृङ्गबेरं वनस्पतिकायिकविशेषः। जीवा. २७। सिंघ-सिंहः। आव. १७४१ शङ्गबेरं-आर्द्रकं तथाप्रकारमामलकादि। आचा० ३४८१ सिंघाडए-राहोः प्रथमं नाम। भग० १७५ शृङ्गबेरम्। प्रज्ञा० ३६५। वनस्पतिविशेषः। भग० ८०४। सिंघाडग-त्रिकोणजलजफलविशेषः। स्था० १४५। शृङ्गबेरं-कन्दविशेषः। उत्त०६९१। अनन्तकायभेदः। शृङ्गाटकं -त्रिकोण स्थानम्। औप०४। भग० २००। भग० ३००। साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा. शृङ्गाटकम्। भग० २३८। शृङ्गाटकं-शृङ्गाटकफलाकारं ३८ शृङ्गबेरं-आर्द्रकम्। दशवै० ११८
स्थानम्। भग. १३७ सिङ्घाटकंसिंगबेरचुण्ण- शृङ्गबेरचूर्णम्। प्रज्ञा० २६६।
सिङ्घाटकाभिधानफलविशेषाकारं स्थानं त्रिकोणमिति। सिंगभेय-शगभेदा-महिषादिविषाणच्छेदः। ज्ञाता०६। औप० ५७। शृङ्गाटक-नानाहट्टगृहाध्यासित-स्त्रिकोणो निशी. ५०आ।
भूभागविशेषः। शृङ्गाटक त्रिपथसमागमः। अनुयो० सिंगमाला- शृङ्गमाला। जम्बू० ९८। एकोरुकद्वीपे १५९। शृङ्गाटकं-त्रिकोणं रथ्यान्तरम्। स्था० २९४। वृक्षवि-शेषः। जीवा० १४५
सिङ्घाटकः-आकारविशेषः। आव० १३६। आचा० ३४८१ सिंगाडय-शृङ्गाटक-त्रिकोणं स्थानम्। जीवा० २५८। शृङ्गाटकं-सिङ्घाटकं सिङ्घाटकाकारं त्रिकोणं सिंगार- शृङ्गारः-अलङ्कारादिकृता शोभा,
स्थानमिति। प्रश्न० ५८1 जलजबीजं फलविशेषः रसविशेषोऽपित-द्योगात् शृङ्गारः, शृङ्गारमिव तदाकृतिपथयुक्तं स्थानं -सिंघाटकम्। ज्ञाता० २५१ शृङ्गारमतिशयशोभावाद्। भग० ११८शृङ्गारो- सिंघाण- नासिकानिष्क्रान्तं श्लेष्मः। उत्त०५१७५ मण्डनभूषणाटोपः। प्रथमरसः। जम्बू०५२। शृङ्गार:- सिङ्घानं-नासिकोद्भवः श्लेष्मा। आव०६१६) शृङ्गाररसपोषकः। सूर्य. २९३। शृङ्गारो
सिङ्घानकं-नासिका-श्लेष्मा। भग० १२२। सिङ्घानः
मुनि दीपरत्नसागरजी रचित
[99]
"आगम-सागर-कोषः" [५]