________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
१९८१
साहल्लय-सफलता। ओघ०४१।
साहारणा-साधारणा। आव० २०८ साहस-साध्वसं भयम्। बृह. २११ अ। अवितर्कितम्। साहारया-साधारा। आव० २६३ प्रश्न० १२९।
साहि- गया। निशी० ३०४ आ। साहसगतिः- तारापरिभोगे सुग्रीवरूपकारकः
साहिका- गृहपङ्क्तिरूपा। बृह० १४६ अ। खेचराधिपवि-शेषः। प्रश्न० ८९।
साहिगरण-सहाधिकरणेन साधिकरणाः साहसिए-साहसिकः-अवितर्कितकारी। ज्ञाता०७९। | युद्धार्थमुपस्थितः। स्था० ३२९। साहसिओ-अवितर्कप्रवर्तित इति साहसिकः। प्रश्न. ५ | साहिज्जई-कथ्यते। दशवै० ११३। साहसिय- साहसिकः-अकृत्यकरणपरः। दशवै० २५१। साहिज्जति-कथ्यते, प्ररूप्यते। प्रज्ञा० ३६३। सहसा -अवितर्का भाषणे यो वर्तते सः साहसिकः। | साहिज्जसु-अचीकथत्। आव० १७५ प्रश्न. ३०
साहियव्वं-कथयितव्यम्। बृह. १२३ आ। साहसीए- साहसिकः असमीक्षितकारी। ज्ञाता० २३६।। साही- गृहपक्तिः । बृह. १४९ आ। निशी. १२७ आ। साहस्सिओ-सहसा-अपर्यालोच्य गणदोषान् प्रवर्तत इति साहिका-गृहपक्तिः । बृह. १२आ। साही-श्रेणिक्रमेण साहसिकः चौर्यादिकृदिति। उत्त०६५६। सहसा
गृहपरिपाटिः। बृह० ८० | पाटकः। व्यव० १०७ अ। असमीक्ष्य प्रवर्तत इति साहसिकः भीमः। उत्त. ५०७। जाया। आव०६९१। वर्तनी। पिण्ड० १०३। शाखासाहा- शाखा-वृक्षडालरूपा। दशवै० २२८। शाखा-वृक्षडा- पाटकः-गृहाणां पङ्क्तिः । आव० ६३६। घरपंती। निशी लम्। दशवै० ११४
१८७ अ। शाखा। आव०७४४| सुहृत्-मित्रम्। औप० ३३ साहापारत-शाखापारगः। उत्त० २२५
शोधिः-अकलुषहृदयः। औप० ३३। खडक्किका। ओघ० साहाभंग-शाखाभङ्गः-शाखैकदेशः। दशवै० १५४।
शाखाभङ्गः पल्लवः। आचा० ३४५ निशी. ६० आ। साहीण-स्वाधीनः। आव. २०८ स्वाधीनः अस्तित्वेन साहार-अनन्तवनस्पतिकायिकः। बृह० ७१ आ। साधा- स्वायत्तः। ज्ञाता०१६। स्वाधीनः-सन्निहितः। ओघ. रण। ओघ. १९०
१४०। कल्लशरीरो-भोगसमत्थो। दशवै. ३७। भत्तारो। साहारण-साधारणं-प्रकृतिपेलवस्य साधारणम्। आचा० निशी. १०९ आ। २९३। साधारणः-तुल्यः। ओघ. १८३। कायपरीत्तः। साह-निर्वाणसाधकान् योगान्जीवा० ४४६। साधारणः-तुल्यः। ओघ० १८७। साधारणं- सम्यग्दर्शनादिप्रधानव्यापारान् यस्मात्साधयतीति बहना सामान्यम्। आचा० ३५३। समानं-तुल्यं प्राणापा- साधुः-विहितानुष्ठानपरः। आव० ४४९। नायुपभोगं यथा भवति एवं
साधयत्यपवर्गमिति साधुः। दशवै० ७४| साधुः-साधयति आसमन्तादेकीभावेनानन्तानां जन्तुनां धारणं सङ्ग्रहणं सम्यग्दर्शनादियोगैरपवर्गमिति साधुः। दशवै०७१। येन तत्साधारणम्। प्रज्ञा० ३०| साधारणं-मण्डल्यां साधुः सर्वोऽपि शिष्टः। उत्त० ४७२। साधुः। आव० ४८४॥ भोजनम्। बृह. २५आ। साधारणं-सामान्यम्। आचा० साहुक्कार- नन्दी० १६४। साधुकारः। आव० ३६०| ५९। समानं एकं धारण-अङ्गीकरणं शरीराहारादेर्यस्य स साधुकारः। उत्त० १५० साधारणः। आचा० ५९। सङ्घाटिका-दिसाधर्मिकस्य साहुजोणीओ- साधुपाक्षिकः आत्मनिन्दकः। निशी० ८६ सामान्यः साधारणः। प्रश्न. १२८।।
आ। साहारणणाम-साधारणनाम-यद्दयवशात्
साह-यः ज्ञानादिशक्तिभिः मोक्षं साधयति यः, सर्वभूतेष पुनरनन्तानन्तं जीवानामेक शरीरं भवति
समतां धारयति यः, सहायकं संयमकारिणं धारयति स। तत्साधारणनाम। प्रज्ञा०४७४।
भग०४। व्यव० १७० । साधयतीति साधः। ओघ १११ साहारणसरीरा-साधारण-अनन्तजीवानामपि समानमेकं साधुः-ज्ञानादिरूपाभिः। पौरुषेयीभिर्मोक्ष साधयतीति। शरीरं येषां तेऽमी साधारणशरीराः। उत्त०६९१|
ओघ ११। निर्वाणसाधकान् योगान् साधयतीति साधुः।
मनि दीपरत्नसागरजी रचित
[98]
"आगम-सागर-कोषः" [५]