Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 95
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सावकाश-प्रच्छन्नप्रदेशः। ओघ० २०७। बहरतनिह्णवोत्प-त्तिस्थानम्। आव० ३१२ श्रावस्तिःसावग-श्रावकः। आव०११६ श्रावकः-ब्राह्मणः, वृद्ध- संभवजिनस्य प्रथम-पारणकस्थानम्। आव० १४६। श्रावकः। ज्ञाता० १९३। श्रावकः-ब्राह्मणः। अनुयो० २५४ श्रावस्ती-यत्र जमाली पञ्चशतपरिवारो गतः। आव. शावकः-पुत्रकः। नन्दी०६४। गिहियाणुव्वतो। निशी० ३१२। श्रावस्तिः -नगरी। अन्त०२३। ३२५ अ। श्रावकः धर्मशास्त्रश्रवणाद ब्राह्मणः। औप. प्रथमनिह्णवोत्पत्तिस्थानम्। भग० ४८४। श्रावस्तिः९०१ भद्रकुमारवास्तव्यानगरी। तृणस्पर्श दृष्टान्तः। उत्त. सावगरक्खस- श्रावकराक्षसः। आचा० ७६| १२२। कोष्ठगचैत्यस्थानम्। यत्राहगतीगाथापतिः। सावगा- श्रावकाः-श्रान्ति-पचन्ति तत्त्वार्थश्रद्धानं निष्ठां निर० २२यत्र सुप्रतिष्ठनामगाथापतिः। निर० २३॥ नयन्तीति श्राः, तथा वपन्ति-गुणवत्सप्तक्षेत्रेषु श्रावस्ती-स्वयम्भूवासुदेवनिदानभूमिः। आव० १६३। धनबीजानि निक्षिपन्तीति वास्तथा किरन्ति श्रावस्ती-मधवराजधानी। आव० १६१श्रावस्तिः -स्कक्लिष्टकर्मरजो विक्षिप-न्तीति कास्ततः कर्मधारये न्धकचरिते नगरी। भग० ११२ कुणालजनपदे नगरी। श्रावका इति। शृण्वन्ति जिन-वचनमिति श्रावकाः। ज्ञाता० १४०। कृणालजनपदे नगरी। राज०११६। नगरीस्था० २८२ विशेषः। ज्ञाता० २५३। सुंभगाथापतिवास्तव्या नगरी। सावज्ज-सावद्यः सपापः, वर्जपाठान्तरः। ज्ञाता०२५१। शुमनभद्रनगरम्। अन्त०२३। भगवत्यां पञ्चविंशतितमः पर्यायः। प्रश्न०७ सावयं दवादशशतके प्रथमोद्देशके नगरी। भग० ५५२ उत्त. गर्हितकर्मयुक्तम्। प्रश्न. ३७ शय्यायाः सप्तमप्रकारः। ३८० बृह. ९३। सावयं-सपापम्। आव० ८३४। सावज्जकड-सावद्यकृत्यम्। आचा० ३९० सावनमास-ऋतुमासपर्यायः। स्था० ३४५ सावज्जबहुल- सावद्यबहुल आर्तध्यानानुगतम्। दशवैः सावनसंवच्छर-सावनसंवत्सरः ऋतुसंवरः। जम्बू० ४८७। २०६। सावनसंवत्सरः- कार्मणसंवत्सरपर्यायः। स्था० ३४५। सावण-श्रावणः श्रविष्ठानक्षत्रेणोपलक्षितो मासः, सावय-श्वापदम्। आव०६०११ श्रावकः। आव०७९३| श्राविष्ठेति वा। सूर्य. १२११ ज्ञाता० १०७ अभ्युपेतसम्यक्त्वः प्रतिपन्नाणवतोऽपि प्रतिदिवसं सावणी- शाश्रयति-स्वापयति निद्रावन्तं करोति या, शेते यतिभ्यः सकाशात् साधूनां-अनगारिणां च समाचारी वा यस्यां सा शायती शयनी वा। स्था० ५१९। शृणोतीति श्रावकः। आव० ८०५। स्वापदः-व्याघ्रादिः। सावतेज्ज-स्वापतेयं-द्रव्यम्। औप० २७। ओघ० ६३। स्वापदं-मकरग्राहादिः। सम० १२७। श्रावकःसावतेय-स्वापतेयं-धनम्। जीवा० २८० शृणोति साधुसमीपे जिनप्रणीतां समाचारीमिति सावत्थि-श्रावस्तिः-संभवनाथजन्मभूमिः। आव० १६० श्रावकः-श्रमणोपा-सकः। अन्यो० ३०| स्वापदसिंहादिः। श्रावस्ती अलाभोदाहरणे नगरी। आव०७०१ श्रावस्ती- ओघ. २३। स्वापदः-सिंहव्याघ्रादिः। बृह. २६ अ। श्रीमहावीरविहारक्षेत्रम्। आव. २२१। उत्त० २८६। श्वापदः। ज्ञाता०६५। श्वापदः सिंहव्याघ्रादिः। बह. श्रावस्ती-कृणालजनपदे आर्यक्षेत्रम्। प्रज्ञा० ५५ २३१ अ। श्रावकः-अप्र-त्याख्यानकषायोदयवान्। आव. श्रावस्तिः -जमालिनिह्णवोत्पत्तिनगरम्। उत्त. १५३। ५३३। श्वापदः। आव० ६३३। श्वापदः-हिंस्रजीवः। जम्बू. श्रावस्तिः-केशीकुमारश्रमणस्थानम्। उत्त०४९८। ६६। सावत्थी- हलाहलकुंभकारवास्तव्या नगरी। भग० ६७५ | सावयइ- श्रावयति-प्रकाशवति। सूत्र० ४१३ श्रावस्तिः-जितशत्रुराजधानी। उत्त० ११४ श्रावस्तिः- सावसेस-सावशेष-सोद्धरितम्। उत्त० ५३९। कुम्भकारशालावती नगरी। आव. २१४। श्रावस्तिः- | सावस्सभ-सावभं-पृष्ठतोऽवष्टम्भयक्तमासनं गोशा-लकमाणुसमांसमिश्रभोजनलाभस्थानम्। आव. सिंहासन-मित्यर्थः सावस्सयम्। बृह. २०२ अ। २०४। जितशत्रुराजधानी। उपा० ५३। श्रावस्ती सावाहा-संकटा। ओघ. ९० मुनि दीपरत्नसागरजी रचित [95] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169