________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सावकाश-प्रच्छन्नप्रदेशः। ओघ० २०७।
बहरतनिह्णवोत्प-त्तिस्थानम्। आव० ३१२ श्रावस्तिःसावग-श्रावकः। आव०११६ श्रावकः-ब्राह्मणः, वृद्ध- संभवजिनस्य प्रथम-पारणकस्थानम्। आव० १४६। श्रावकः। ज्ञाता० १९३। श्रावकः-ब्राह्मणः। अनुयो० २५४ श्रावस्ती-यत्र जमाली पञ्चशतपरिवारो गतः। आव. शावकः-पुत्रकः। नन्दी०६४। गिहियाणुव्वतो। निशी० ३१२। श्रावस्तिः -नगरी। अन्त०२३। ३२५ अ। श्रावकः धर्मशास्त्रश्रवणाद ब्राह्मणः। औप. प्रथमनिह्णवोत्पत्तिस्थानम्। भग० ४८४। श्रावस्तिः९०१
भद्रकुमारवास्तव्यानगरी। तृणस्पर्श दृष्टान्तः। उत्त. सावगरक्खस- श्रावकराक्षसः। आचा० ७६|
१२२। कोष्ठगचैत्यस्थानम्। यत्राहगतीगाथापतिः। सावगा- श्रावकाः-श्रान्ति-पचन्ति तत्त्वार्थश्रद्धानं निष्ठां निर० २२यत्र सुप्रतिष्ठनामगाथापतिः। निर० २३॥ नयन्तीति श्राः, तथा वपन्ति-गुणवत्सप्तक्षेत्रेषु श्रावस्ती-स्वयम्भूवासुदेवनिदानभूमिः। आव० १६३। धनबीजानि निक्षिपन्तीति वास्तथा किरन्ति
श्रावस्ती-मधवराजधानी। आव० १६१श्रावस्तिः -स्कक्लिष्टकर्मरजो विक्षिप-न्तीति कास्ततः कर्मधारये न्धकचरिते नगरी। भग० ११२ कुणालजनपदे नगरी। श्रावका इति। शृण्वन्ति जिन-वचनमिति श्रावकाः।
ज्ञाता० १४०। कृणालजनपदे नगरी। राज०११६। नगरीस्था० २८२
विशेषः। ज्ञाता० २५३। सुंभगाथापतिवास्तव्या नगरी। सावज्ज-सावद्यः सपापः, वर्जपाठान्तरः।
ज्ञाता०२५१। शुमनभद्रनगरम्। अन्त०२३। भगवत्यां पञ्चविंशतितमः पर्यायः। प्रश्न०७ सावयं
दवादशशतके प्रथमोद्देशके नगरी। भग० ५५२ उत्त. गर्हितकर्मयुक्तम्। प्रश्न. ३७ शय्यायाः सप्तमप्रकारः। ३८० बृह. ९३।
सावयं-सपापम्। आव० ८३४। सावज्जकड-सावद्यकृत्यम्। आचा० ३९०
सावनमास-ऋतुमासपर्यायः। स्था० ३४५ सावज्जबहुल- सावद्यबहुल आर्तध्यानानुगतम्। दशवैः सावनसंवच्छर-सावनसंवत्सरः ऋतुसंवरः। जम्बू० ४८७। २०६।
सावनसंवत्सरः- कार्मणसंवत्सरपर्यायः। स्था० ३४५। सावण-श्रावणः श्रविष्ठानक्षत्रेणोपलक्षितो मासः, सावय-श्वापदम्। आव०६०११ श्रावकः। आव०७९३| श्राविष्ठेति वा। सूर्य. १२११ ज्ञाता० १०७
अभ्युपेतसम्यक्त्वः प्रतिपन्नाणवतोऽपि प्रतिदिवसं सावणी- शाश्रयति-स्वापयति निद्रावन्तं करोति या, शेते यतिभ्यः सकाशात् साधूनां-अनगारिणां च समाचारी वा यस्यां सा शायती शयनी वा। स्था० ५१९।
शृणोतीति श्रावकः। आव० ८०५। स्वापदः-व्याघ्रादिः। सावतेज्ज-स्वापतेयं-द्रव्यम्। औप० २७।
ओघ० ६३। स्वापदं-मकरग्राहादिः। सम० १२७। श्रावकःसावतेय-स्वापतेयं-धनम्। जीवा० २८०
शृणोति साधुसमीपे जिनप्रणीतां समाचारीमिति सावत्थि-श्रावस्तिः-संभवनाथजन्मभूमिः। आव० १६० श्रावकः-श्रमणोपा-सकः। अन्यो० ३०| स्वापदसिंहादिः। श्रावस्ती अलाभोदाहरणे नगरी। आव०७०१ श्रावस्ती- ओघ. २३। स्वापदः-सिंहव्याघ्रादिः। बृह. २६ अ। श्रीमहावीरविहारक्षेत्रम्। आव. २२१। उत्त० २८६। श्वापदः। ज्ञाता०६५। श्वापदः सिंहव्याघ्रादिः। बह. श्रावस्ती-कृणालजनपदे आर्यक्षेत्रम्। प्रज्ञा० ५५
२३१ अ। श्रावकः-अप्र-त्याख्यानकषायोदयवान्। आव. श्रावस्तिः -जमालिनिह्णवोत्पत्तिनगरम्। उत्त. १५३। ५३३। श्वापदः। आव० ६३३। श्वापदः-हिंस्रजीवः। जम्बू. श्रावस्तिः-केशीकुमारश्रमणस्थानम्। उत्त०४९८। ६६। सावत्थी- हलाहलकुंभकारवास्तव्या नगरी। भग० ६७५ | सावयइ- श्रावयति-प्रकाशवति। सूत्र० ४१३ श्रावस्तिः-जितशत्रुराजधानी। उत्त० ११४ श्रावस्तिः- सावसेस-सावशेष-सोद्धरितम्। उत्त० ५३९। कुम्भकारशालावती नगरी। आव. २१४। श्रावस्तिः- | सावस्सभ-सावभं-पृष्ठतोऽवष्टम्भयक्तमासनं गोशा-लकमाणुसमांसमिश्रभोजनलाभस्थानम्। आव. सिंहासन-मित्यर्थः सावस्सयम्। बृह. २०२ अ। २०४। जितशत्रुराजधानी। उपा० ५३। श्रावस्ती सावाहा-संकटा। ओघ. ९०
मुनि दीपरत्नसागरजी रचित
[95]
"आगम-सागर-कोषः" [५]