Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
साविता- इदं चेदं भविष्यतीत्येवंभूतवचांसि श्रावयन्तः। शश्वदन्यान्य-रूपतयोत्पन्नः। उत्त०४३०| शाश्वतंभग०४७९
नित्यम्। उत्त०२८९| शाश्वतम्। ज्ञाता०५५) साविट्ठा-श्राविष्ठा-श्रावणः। सूर्य. १२११
सासयचेइय-शास्वतचैत्यं सुरलोकादौ नित्यस्थायि। साविय-श्रापितः-श्रमणोपलम्भितः, शापितः। ज्ञाता० बृह. २७६ आ। २९॥
सासयवाई-शास्वता इव वदितुं शीलमस्येति साविया-श्राविका। आव०७९३।
शाश्वतवादी। शाश्वतवादी-आत्मनि सावंत-श्रावयन् शपन् वा। औप०६९।
मृत्युमनियतकालभाविनमपश्यत् शाश्वतवादीसावंता- श्रावयन्ता, इदं चेदं च परुत्
निरूपक्रमायुष्को वा। उत्त० २२४१ परारिभविष्यतीत्येवंभू-तवचांसि
सासया-शाश्वती-शश्वद्भवनस्वभावा। जम्बू. २७। श्रवणविषयीकारयन्तः। जम्बू० २६४।
शाश्वता आकालिकी। आव. १५४। सास-मणिकारश्रेष्ठेः प्रथमो रोगः। ज्ञाता० १८१। शास- | सासयाणंतत- शाश्वतानन्तकं-अनादयपर्यवसितं शास्यमानम्। उत्त०६श शासत्-आज्ञापयन्। उत्त. यज्जीवादि-द्रव्यमनन्तसमयस्थितिकत्वादिति। स्था० ६१। श्वासः। भग० १९७१
३४७ सासअ-शाश्वतः-सर्वकालावस्थायी। दशवै० १२९। सासवणालिया-सर्षपकन्दलिका। आचा० ३४८५ सासर-मा भूदनेकसर्गापेक्षयैव नियतत्वमिति
सासवनाल-सर्षपभर्जिका। बृह. ७७ अ। प्रलयाभावान् शाश्वतः। स्था० ३३३। शाश्वतः-प्रतिक्षणं सासवनालिआ-सर्षपनालिका-सिद्धार्थमञ्जरी। दशवै. सत्त्वात्। स्था० ३३३। शाश्वतः-प्रतिक्षणं
१८५१ सत्ताऽऽलिनिसत्वादवस्थितः अनेन रूपेण
सासहरा-श्वासधरा। दशवै०९। नित्यत्वादिति। स्था० ३३३। आदित्योद्ग-तिरिव सासायण-सहैव तत्त्वश्रद्धानरसास्वादनेन वर्तते इति शश्वद्भवनात् शाश्वतः परैः क्वचिदप्यस्खलितः। सूत्र. सास्वा-दनम्। सम० २८। सहैव ३७० प्रतिक्षणस्थायी स्थिरमित्यर्थः। भग. २४८। तत्त्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनः। शाश्वतं -प्रतिक्षणं सद्भावात्। भग० ११९। शाश्वतः- भूतग्रामस्य द्वितीयं गणस्थानम्, प्रायः परित्ययावज्जीवमप-रिक्षयः। आचा. २९५
क्तसम्यक्त्वः । आव०६५० सासओ-शाश्वतः-कर्मबीजाभावादनुत्पत्तिधर्मा। दशवैः | सासित-शासितः-शिक्षा प्रापितः। आव० ८२२॥ १५९|
सासियाओ-स्वाश्रया-स्वां-आत्मीयामत्पत्तिं प्रत्याश्रयो सासगंजण-पृथिवीभेदः। आचा. २९)
यास् ताः स्वाश्रयाः। आचा० ३२३। सासग-सासकं-रत्नविशेषः। जम्ब० २११। सासको- सासु-असवः-प्राणः वह असवो यस्य येन वा तत् सास्ःबीयकनामा वृक्षविशेषः। ज्ञाता०२४ सासकः
सचित्तमित्यर्थः। व्यव. १९५अ। धातुविशेषः। उत्त० ६९९| पारदः। प्रज्ञा० २७। पारदः। सासेंता- शासयन्तः परेषां गानादीनी शिक्षयन्तः। ज० जीवा. २३ सासण-शिष्यतेऽने-नेति शासन-प्रतिपादकं निवृत्तिपथ- | सासेरा-यन्त्रमयीनर्तकी (देशी)। बृह. २३५अ। शासनम्। नन्दी० ४७ शास्यन्तेऽनेन जीवादिशासनं सासेरी- (देशीवचनम्) यंत्रमयी नर्तकी। व्यव. १९२ अ। द्वादशा-ङ्गम्। आव० १४५ शासनं-आज्ञा। दशवै. साहजनी-महाचन्द्रराजधानी। विपा०६५।
साहमियचेइय-साधर्मिकं चैत्यं-साधर्मिकाणामर्थाय सासणा- शासना-शिक्षणा। प्रश्न. १०९।
यत्कृतं तत् साधर्मिकं चैत्यम्। बृह. २७६ आ। सासता- शाश्वती-शश्वद्भवनस्वभावा। जीवा० १८३। | साहइ-कथयति। आव० २२३। कथयति। दशवै० ९७। सासय-शाश्वतः मोक्षः। दशवै० २१३। शाश्वतः
देशीवचनतः कथयति। आव. २३९।
२६४।
اوا?
मुनि दीपरत्नसागरजी रचित
[96]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169